जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


N/Aचन्द्रसारे प्रयातेऽथ संगते च मृगीदृशा ।
वत्सेश्वरात्मजो हृष्टस्तत्कथाविस्मयाकुलः ॥६१॥
दत्तां रुचिरदेवेन राजपुत्रीमवाप्तवान् ।
इद्याधराधिराज्याय पुरः सिद्धिमिवागताम् ॥६२॥
जिनेन्द्रसेनां संप्राप्य कन्याप्रिणयोत्सवे ।
तामेवारुह्य करिणीं प्रययौ नरवाहनः ॥६३॥
व्रजन्सर्वात्मना प्रपय मगधाधिपतेः पुरीम् ।
तेन संफूजितः प्रायात्कौशाम्बीं वल्लभासखः ॥६४॥
तत्र प्रणम्य वत्सेशं दृष्ट्वा मदनमञ्चुकाम् ।
ईर्षाकोपकषायाक्षीं प्रणामानतशेखरः ॥६५॥
रहः प्रसादयामास विलासहसितावधिम् ।
हटकण्ठग्रहानन्दमुकुलीकृतलोचनाम् ॥६६॥
तां सेवमानो लावण्यनदीं मदनमञ्चुकाम् ।
नरवाहनदत्तोऽभूदभिषिक्त इवामृतैः ॥६७॥
ततः कदाचित्प्रत्यूषे फुल्ले कमलकानने ।
संध्यारागारुणे व्योम्नि तत्प्रभाभिरिवावृते ॥६८॥
प्रभातवातनिःश्वासन्गाढं रक्तेंऽशुमालिनि ।
उदयाद्रिमिवारूढे वियुक्तां द्रष्टुमब्जिनीम् ॥६९॥
शुश्राव राजतनयस्तारमन्तःपुरान्तिके ।
अकाण्डे करुणारावं कीर्णशोकसशङ्कितः ॥७०॥
किमेतदिति पृष्टोऽथ वयस्यस्तेन गोमुखः ।
चिरादकथयद्भूमिं विलिखन्सास्रवीक्षितैः ॥७१॥
हृता सा केन भूतेन देवी मदनमञ्चुका ।
अदृष्टमूर्तिना रत्नपर्यङ्कोत्सङ्गशायिने ॥७२॥
श्रुत्वेति सुहृदो वाक्यं बभूव नरवाहनः ।
अवारितमहाशोकपूर्णनिःस्पन्दलोचनः ॥७३॥
स कोपशोकसंरुद्धो निष्प्रतीकारविक्रियः ।
हा प्रिये प्रेमसुभगे वचो देहीत्यभाषत ॥७४॥
अन्तःपुरे मदनमञ्चुकया वियुक्तो
लीलाशुकेषु न ददौ स दृशं सबाष्पाम् ।
ये तत्प्रसादनकला प्रणये बभूवु -
र्नर्मोक्तिभिर्विहितविभ्रमकेलिकारः ॥७५॥
इति जिनेन्द्रसेनासमागमो मदनमञ्चुकापहारश्च ॥२॥

इति श्रीक्षेमेन्द्रविरचिते बृहत्कथासारे वेलानामाष्टमो लम्बकः ॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP