संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
कुटीरहोम

कुटीरहोम

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


जहां प्रतिमा हो वर्हां अथवा मंडप के बाहर करें । प्रयोजन - निर्माण में हुए दोष एवं अपावित्रय निराकरण । सामग्री - घृत, तिल, कुश, पंचगव्य, गंध, पुष्प ।

विधि :--- आचम्य प्राणानायम्य भद्रसूक्तं पठित्वा देवतानमस्कार: ।

संकल्प :--- अद्य पूर्वोच्चारित शुभपुण्यतिथौ प्रतिमानिर्माणे प्राणिवधादि दोष निरासार्थं अशुचित्वदोष परिहारार्थं प्रतिष्ठांगत्वेन कुटीरहोमं करिष्ये । गणेशस्मरणं कुलदेवतास्मरणं प्रधानदेवस्मरणं विधाय
अग्निस्थापनम्‌ स्थंडिले पंचभूसंस्कारपूर्वकं अग्निस्थापनम्‌ । वरदनामाग्नये नम: । ब्रम्हासनं आघारौ आज्यभागौ हुत्वा अग्निं संपूज्य
द्रव्यत्याग :--- इदं संपादितं हवि:०
होम मंदिर में जिन देवताओंका स्थापन करना हो उन देवता के मंत्र से २०० आहुति घृताक्ततिल से दें । निम्न चार मंत्रों से से १०८ वा २८ आहुति दें ।
१) ॐ परं मृत्यो ऽ अनुपरेहि पन्थाँ यस्ते ऽ अन्य ऽ इतरो देवयानात्‌ । चक्षुष्मते श्रृण्वते ते ब्रवीमि मा न: प्रजा रीरिषो मोतवीरान्‌ स्वाहा ॥ इदं मृत्यवे न मम । २) ॐ अघोरेभ्यो० इदं अघोराय न मम । ३) ॐ त्रयंबकं यजामहे० इदं रुद्राय न मम । ४) ॐ यद्‌गामे यदरण्ये यत्सभायां वर्दिन्द्रिये । यदेनश्चकृमा वयमिदन्तदव यजामहे स्वाहा इदं एनसे न मम ।
स्विष्टं नवाहुतय: पूर्णाहुति: संस्रवप्राशनं प्रणीताविमोक: ।
संकल्प: अनेन कुटीरहोमेन प्रतिमानिर्माणदोषनिवृत्ति: तथा च अशुचित्व दोष निवृत्ति: । शान्तिरस्तु ।
प्रतिमा को वस्र पुष्ममाला छत्र आदि से सुशोभित करें । शिल्पी एवं उसके उपकरणों का पूजन । विश्वकर्मास्तुति - ॐ विश्वमर्मन्‌ हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम्‌ । तस्मै विश: समनमन्त पूर्वीरवयमुग्रो विहव्यो वथासत्‌ ॥ विश्वकर्मा तु कर्तव्य: श्मश्रुलो मांसलाधर: । संदंशपाणि: द्विभुज: तेजोमूर्ति: प्रतापवान्‌ ॥
ग्रामयात्रा में प्रतिमा की सुरक्षा का ध्यान रहे । मंडप के पास आने पर प्रतिमा का नीराजन करें
नीराजनम्‌ ॐ अनाधृष्टा पुरस्तादग्नेराधिपत्यऽआयुर्म्मेदा: पुत्रवती  दक्षिणतऽइन्द्रस्याधिपत्यी प्रजाम्मेदा: । सुषदापश्चाददेवस्य सवितुराधिपत्ये चक्षुर्म्मेदाऽआश्रुतिस्तरतो धातुराधिपत्ये रास्पोषम्मेदा: । विधृतिरुपरिष्टाद बृहस्पतेराधिपत्यऽओजो मेदाविश्वाभ्यो मानाष्ट्राभ्यस्पाहि मनोरश्वासि ॥ नीराजन पश्चात जलाधिदास के स्थानार प्रतिमाको सुरक्षित रखें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP