आचाराध्यायः - दानप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान्वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥१.१९८॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥१.१९९॥

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तं इमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥१.२००॥

गोभूतिलहिरण्यादि पात्रे दातव्यं अर्चितम् ।
नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ॥१.२०१॥

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन्प्रदातारं अधो नयत्यात्मानं एव च ॥१.२०२॥

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥१.२०३॥

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥१.२०४॥

दातास्याः स्वर्गं आप्नोति वत्सरान्रोमसम्मितान् ।
कपिला चेत्तारयति भूयश्चासप्तमं कुलम् ॥१.२०५॥

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः स्वर्गं आप्नोति पूर्वेण विधिना ददत् ॥१.२०६॥

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥१.२०७॥

यथाकथंचिद्दत्त्वा गां धेनुं वाधेनुं एव वा ।
अरोगां अपरिक्लिष्टां दाता स्वर्गे महीयते ॥१.२०८॥

श्रान्तसंवाहनं रोगि परिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्ट मार्जनं गोप्रदानवत् ॥१.२०९॥

भूदीपांश्चान्नवस्त्राम्भस् तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥१.२१०॥

गृहधान्याभयोपानच् छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥१.२११॥

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्ददत्समवाप्नोति ब्रह्मलोकं अविच्युतम् ॥१.२१२॥

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥१.२१३॥

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च ॥१.२१४॥

अयाचिताहृतं ग्राह्यं अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढ पतितेभ्यस्तथा द्विषः ॥१.२१५॥

देवातिथिअर्चनकृते गुरुभृत्यार्थं एव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थं एव च ॥१.२१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP