१-१ समुपेत्य ततः सीतामुक्तवान् पवनाऽऽत्मजः
१-२ दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः
२-१ अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः
२-२ रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्.
३-१ तृण्हानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः,
३-२ हिंस्रा भवतु ते बुद्धिरेतास्, कुरु निष्ठुरम्.
४-१ पश्चिमं करवामैतत् प्रियं देवि ! वयं तव,"
४-२ ततः प्रोक्तवती सीता वानरं करुणाऽऽशया.
५-१ "उपशाम्यतु, ते बुद्धिः पिण्ड-निर्वेश-कारिषु
५-२ लघु-सत्वेषु, दोषोऽयं यत्-कृतो-निहतो ऽसकौ.
६-१ न हि प्रेष्य-वधं घोरं करवान्यस्तु ते मतिः,
६-२ एधि कार्य-करस् त्वं मे गत्वा प्रवद राघवम्.
७-१ "दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्".
७-२ तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान्.
८-१ "उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन !"
८-२ क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम्
९-१ उक्तवान् राघवः-"सीतामानया ऽलंकृतामिति."
९-२ गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः.
१०-१ "जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम्,
१०-२ रावणे जहिहि द्वेषां, जहाहि प्रमदा-वनम्.
११-१ स्नाह्यनुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम्,
११-२ रत्नान्याऽऽमुञ्च, संदीप्ते हविर् जुहुधि पावके,
१२-१ अद्धि त्वं पञ्च-गव्यं च, छिन्धि संरोध-जं तमः,
१२-२ आरोह शिबिकां हैमीं, द्विषां जहि मनो-रथान्.
१३-१ तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम्,
१३-२ भवतादधियुक्ता त्वमत ऊर्ध्वं स्व-वेश्मनि.
१४-१ दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे,
१४-२ दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम्.
१५-१ अयं नियोगः पत्युस् ते, कार्या नाऽत्र विचारणा,
१५-२ भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च
१६-१ मुदा संयुहि काकुत्स्थं, स्वयं चा ऽऽप्नूहि सम्पदम्,
१६-२ उपेह्यूर्ध्वं मुहूर्तात् त्वं देवि ! राघव-सन्निधिम्.
१७-१ ऊर्ध्वं मुहूर्तादह्नो ऽङ्ग ! स्वामिनी स्म भव क्षितेः
१७-२ राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम्.
१८-१ उत्तिष्ठस्व मते पत्युर्, यतस्वा ऽलङ्कृतौ तथा,
१८-२ प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्."
१९-१ अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा
१९-२ ममारूढवती यानं पट्टांऽशुक-वृताऽऽनना.
२०-१ लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला
२०-२ साऽस्रा गत्वा ऽन्तिकं पत्युर् दीना रुदितवत्यसौ.
२१-१ प्राप्त-चारित्र्य-सन्देहस् ततस् तामुक्तवान् नृपः
२१-२ इच्छामे-"ना ऽऽददे सीते ! त्वामहं गम्यतामतः".
२२-१ रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम
२२-२ मतिं बधान सुग्रीवे , राक्षसेन्द्रं गृहाण वा.
२३-१ अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा,
२३-२ कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः.
२४-१ क्व च ख्यातो रघोर् वंशः, क्व तं पर-गृहोषिता,
२४-२ अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे.
२५-१ यथेष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः,
२५-२ कामास् तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्-गताम्.
२६-१ ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम्
२६-२ "स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्.
२७-१ दैवाद् बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात्,
२७-२ मिथ्या मामभिसंक्रुध्य- न्न-वशां शत्रुणा हृताम्.
२८-१ चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्,
२८-२ विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः
२९-१ त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्त्रयम्
२९-२ चरन् देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम्.
३०-१ खमट, द्यामटा ऽटोर्वीमित्यटन्त्यो ऽति-पावनाः
३०-२ यूयमापो ! विजानीत मनो-वृत्तिं शुभां मम.
३१-१ जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे !
३१-२ अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम्.
३२-१ रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,
३२-२ इतीहमानस् तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे.
३३-१ स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव,
३३-२ एवं वसन् ममा ऽऽकाश ! संबुध्यस्व कृताऽकृतम्.
३४-१ चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम्,
३४-२ रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः
३५-१ राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम्
३५-२ दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः
३६-१ प्रवपाणि वपुर् वह्नौ रासा ऽहं शाङ्किता त्वया,
३६-२ सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः.
३७-१ मां दुष्टां ज्वलित-वपुः प्लुषाण वह्ने ! संरक्ष क्षत-मलिनां सुहृद् यथा वा,
३७-२ एषा ऽहं क्रतुषु वसोर् यथा ऽऽज्य-धारा त्वां प्राप्ता विधि-वदुदीर्ण-दीप्ति-मालम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP