लघुसिद्धान्तकौमुदी - भाग ७

‘लघुसिद्धान्तकौमुदी’ पाणिनीय संस्कृत व्याकरणाची एक (अष्टाध्यायी) परम्परागत प्रवेशिका आहे.
A Complete introduction to Panini Sutras for the use of beginners.


अथ पूर्वकृदन्तम्

ण्वुल्तृचौ॥ लसक_७८७ = पा_३,१.१३३॥
धातोरेतौ स्तः। कर्तरि कृदिति कर्त्रर्थे॥

युवोरनाकौ॥ लसक_७८८ = पा_७,१.१॥
यु वु एतयोरनाकौ स्तः। कारकः। कर्ता॥

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ लसक_७८९ = पा_३,१.१३४॥
नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥

इगुपधज्ञाप्रीकिरः कः॥ लसक_७९० = पा_३,१.१३५॥
एभ्यः कः स्यात्। बुधः। कृशः। ज्ञः। प्रियः। किरः॥

आतश्चोपसर्गे॥ लसक_७९१ = पा_३,१.१३६॥
प्रज्ञः। सुग्लः॥

गेहे कः॥ लसक_७९२ = पा_३,१.१४४॥
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥

कर्मण्यण्॥ लसक_७९३ = पा_३,२.१॥
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥

आतो ऽनुपसर्गे कः॥ लसक_७९४ = पा_३,२.३॥
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात्। अणो ऽपवादः। आतो लोप इटि च। गोदः। धनदः। कम्बलदः। अनुपसर्गे किम् ? गोसन्दायः। (वा.) मूलविभुजादिभ्यः कः। मूलानि विभुजति मूलविभुजो रथः। आकृतिगणो ऽयम्। महीध्रः। कुध्रः॥

चरेष्टः॥ लसक_७९५ = पा_३,२.१६॥
अधिकरणे उपपदे। कुरुचरः॥

भिक्षा सेनादायेषु च॥ लसक_७९६ = पा_३,२.१७॥
&न्ब्स्प्॑भिक्षाचारः। सेनाचारः। आदायेति ल्यबन्तम्। आदायचरः॥

कृञो हेतुताच्छील्यानुलोम्येषु॥ लसक_७९७ = पा_३,२.२०॥
एषु द्योत्येषु करोतेष्टः स्यात्॥

अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य॥ लसक_७९८ = पा_८,३.४६॥
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥

एजेः खश्॥ लसक_७९९ = पा_३,२.२८॥
ण्यन्तादेजेः खश् स्यात्॥

अरुर्द्विषदजन्तस्य मुम्॥ लसक_८०० = पा_६,३.६७॥
अरुषो द्विषतो ऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

प्रियवशे वदः खच्॥ लसक_८०१ = पा_३,२.३८॥
प्रियंवदः। वशंवदः॥

अन्येभ्यो ऽपि दृश्यन्ते॥ लसक_८०२ = पा_३,२.७५॥
मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः॥

नेड्वशि कृति॥ लसक_८०३ = पा_७,२.८॥
वशादेः कृत इण् न स्यात्॥ शॄ हिंसायाम्॥ सुशर्मा प्रातरित्वा॥

विड्वनोरनुनासिकस्याऽत्॥ लसक_८०४ = पा_६,४.४१॥
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥

क्विप् च॥ लसक_८०५ = पा_३,२.७६॥
अयमपि दृश्यते। उखास्रत्। पर्णध्वत्। बाहभ्रट्॥

सुप्यजातौ णिनिस्ताच्छील्ये॥ लसक_८०६ = पा_३,२.७८॥
अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये। उष्णभोजी॥

मनः॥ लसक_८०७ = पा_३,२.८२॥
सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥

आत्ममाने खश्च॥ लसक_८०८ = पा_३,२.८३॥
स्वकर्मके मनने वर्त्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः। पण्डितमात्मानं मन्यते पण्डितंमन्यः। पण्डितमानी॥

खित्यनव्ययस्य॥ लसक_८०९ = पा_६,३.६६॥
खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

करणे यजः॥ लसक_८१० = पा_३,२.८५॥
करणे उपपदे भूतार्थे यजेर्णिनिः कर्तरि। सोमेनेष्टवान् सोमयाजी। अग्निष्टोमयाजी॥

दृशेः क्वनिप्॥ लसक_८११ = पा_३,२.९४॥
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥

राजनि युधि कृञ॥ लसक_८१२ = पा_३,२.९५॥
क्वनिप्स्यात्। युधिरन्तर्भावितण्यर्थः। राजानं योधितवान् राजयुध्वा। राजकृत्वा॥

सहे च॥ लसक_८१३ = पा_३,२.९६॥
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥

सप्तम्यां जनेर्डः॥ लसक_८१४ = पा_३,२.९७॥

तत्पुरुषे कृति बहुलम्॥ लसक_८१५ = पा_६,३.१४॥
ङेरलुक्। सरसिजम्, सरोजम्॥

उपसर्गे च संज्ञायाम्॥ लसक_८१६ = पा_३,२.९९॥
प्रजा स्यात्संततौ जने॥

क्तक्तवतू निष्ठा॥ लसक_८१७ = पा_१,१.२६॥
एतौ निष्ठासंज्ञौ स्तः॥

निष्ठा॥ लसक_८१८ = पा_३,२.१०२॥
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात्। तत्र तयोरेवेति भावकर्मणोः क्तः। कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ। स्नातं मया। स्तुतस्त्वया विष्णुः। विश्वं कृतवान् विष्णुः॥

रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥ लसक_८१९ = पा_८,२.४२॥
&न्ब्स्प्॑रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शृ हिंसायाम्॥ ऋत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥

संयोगादेरातो धातोर्यण्वतः॥ लसक_८२० = पा_८,२.४३॥
निष्ठातस्य नः स्यात्। द्राणः। ग्लानः॥

ल्वादिभ्यः॥ लसक_८२१ = पा_८,२.४४॥
एकविंशतेर्लूञादिभ्यः प्राग्वत्। लूनः॥ ज्या धातुः॥ ग्रहिज्येति संप्रसारणम्॥

हलः॥ लसक_८२२ = पा_६,४.२॥
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥

ओदितश्च॥ लसक_८२३ = पा_८,२.४५॥
भुजो भुग्नः। टुओश्वि, उच्छूनः॥

शुषः कः॥ लसक_८२४ = पा_८,२.५१॥
निष्ठातस्य कः॥ शुष्कः॥

पचो वः॥ लसक_८२५ = पा_८,२.५२॥
पक्वः॥ क्षै क्षये॥

क्षायो मः॥ लसक_८२६ = पा_८,२.५३॥
क्षामः॥

निष्ठायां सेटि॥ लसक_८२७ = पा_६,४.५२॥
णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

दृढः स्थूलबलयोः॥ लसक_८२८ = पा_७,२.२०॥
स्थूले बलवति च निपात्यते॥

दधातेर्हिः॥ लसक_८२९ = पा_७,४.४२॥
&न्ब्स्प्॑तादौ किति। हितम्॥

दो दद् घोः॥ लसक_८३० = पा_७,४.४६॥
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वंम्। दत्तः॥

लिटः कानज्वा॥ लसक_८३१ = पा_३,२.१०६॥

क्वसुश्च॥ लसक_८३२ = पा_३,२.१०७॥
लिटः कानच् क्वसुश्च वा स्तः। तङानावात्मनेपदम्। चक्राणः॥

म्वोश्च॥ लसक_८३३ = पा_८,२.६५॥
मान्तस्य धातोर्नत्वं म्वोः परतः। जगन्वान्॥

लटः शतृशानचावप्रथमासमानाधिकरणे॥ लसक_८३४ = पा_३,२.१२४॥
अप्रथमान्तेन समानाधिकरणे लट एतौ वा स्तः। शबादि। पचन्तं चैत्रं पश्य॥

आने मुक्॥ लसक_८३५ = पा_७,२.८२॥
अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्ये ऽपि क्वचित्। सन् द्विजः॥

विदेः शतुर्वसुः॥ लसक_८३६ = पा_७,१.३६॥
वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥

तौ सत्॥ लसक_८३७ = पा_३,२.१२७॥
तौ शतृशानचौ सत्संज्ञौ स्तः॥

ऌटः सद्वा॥ लसक_८३८ = पा_३,३.१४॥
व्यवस्थितविभाषेयम्। तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य॥

आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ लसक_८३९ = पा_३,२.१३४॥
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलादिषु कर्तृषु बोध्याः॥

तृन्॥ लसक_८४० = पा_३,२.१३४॥
कर्ता कटान्॥

जल्पभिक्षकुट्टलुण्टवृङः षाकन्॥ लसक_८४१ = पा_३,२.१५५॥

षः प्रत्ययस्य॥ लसक_८४२ = पा_१,३.६॥
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥

सनाशंसभिक्ष उः॥ लसक_८४३ = पा_३,२.१६८॥
चिकीर्षुः। आशंसुः। भिक्षुः॥

भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्॥ लसक_८४४ = पा_३,२.१७७॥
विभ्राट्। भाः॥

राल्लोपः॥ लसक_८४५ = पा_६,४.२१॥
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। (क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसम्प्रसारणं च)। वक्तीति वाक्॥

च्छ्वोः शूडनुनासिके च॥ लसक_८४६ = पा_६,४.१९॥
सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तो ऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥

दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ लसक_८४७ = पा_३,२.१८२॥
दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे। दात्यनेन दात्रम्। नेत्रम्॥

तितुत्रतथसिसुसरकसेषु च॥ लसक_८४८ = पा_७,२.९॥
एषां दशानां कृत्प्रत्ययानामिण् न/ शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। नद्ध्री॥

अर्तिलूधूसूखनसहचर इत्रः॥ लसक_८४९ = पा_६,२.१८४॥
अरित्रम्। लवित्रम्। धुवित्रम्। सवित्रम्। खनित्रम्। सहित्रम्। चरित्रम्॥

पुवः संज्ञायाम्॥ लसक_८५० = पा_३,२.१८५॥ ॡEईट्Eऋ ष्. १३९
पवित्रम्॥

इति पूर्वकृदन्तम्॥

*
अथोणादयः

कृवापाजिमिस्वदिसाध्यशूभ्य उण्॥ १॥
करोतीति कारुः। वातीति वायुः। पायुर्गुदम्। जायुरौषधम्। मायुः पित्तम्। स्वादुः। साध्नोति परकार्यमिति साधुः। आशु शीघ्रम्॥

उणादयो बहुलम्॥ लसक_८५१ = पा_३,३.१॥
&न्ब्स्प्॑ेते वर्तमाने संज्ञायाम् च बहुलं स्युः। केचिदविहिता अप्यूह्याः॥
&न्ब्स्प्॑संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे।
&न्ब्स्प्॑कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु॥

इत्युणादयः॥
*
अथोत्तरकृदन्तम्

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्॥ लसक_८५२ = पा_३,३.१०॥
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः। मान्तत्वादव्ययत्वम्। कृष्णं द्रष्टुं याति। कृष्णं दर्शको याति॥

कालसमयवेलासु तुमुन्॥ लसक_८५३ = पा_३,३.१६७॥
कालार्थेषूपपदेषु तुमुन्। कालः समयो वेला वा भोक्तुम्॥

भावे॥ लसक_८५४ = पा_३,३.१८॥
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ्। पाकः॥

अकर्तरि च कारके संज्ञायाम्॥ लसक_८५५ = पा_३,३.१९॥
कर्तृभिन्ने कारके घञ् स्यात्॥

घञि च भावकरणयोः॥ लसक_८५६ = पा_६,४.२७॥
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥

निवासचितिशरीरोपसमाधानेष्वादेश्च कः॥ लसक_८५७ = पा_३,३.४१॥
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः/ गोमयनिकायः॥

एरच्॥ लसक_८५८ = पा_३,३.४६॥
इवर्णान्तादच्। चयः। जयः॥

ॠदोरप्॥ लसक_८५९ = पा_३,३.५७॥
ॠवर्णान्तादुवर्णान्ताच्चाप्। करः। गरः। यवः। लवः। स्तवः। पवः। (घञर्थे कविधानम्)। प्रस्थः। विघ्नः॥

ड्वितः क्त्रिः॥ लसक_८६० = पा_३,३.८८॥

क्त्रेर्मम्नित्यम्॥ लसक_८६१ = पा_४,४.२०॥
क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥

ट्वितो ऽथुच्॥ लसक_८६२ = पा_३,३.८९॥
टुवेपृ कम्पने, वेपथुः॥

यजयाचयतविच्छप्रच्छरक्षो नङ्॥ लसक_८६३ = पा_३,३.९०॥
यज्ञः। याच्ञा। यत्नः। विश्नः। प्रश्नः। रक्ष्णः॥

स्वपो नन्॥ लसक_८६४ = पा_३,३.९१॥
स्वप्नः॥

उपसर्गे घोः किः॥ लसक_८६५ = पा_३,३.९२॥
प्रधिः। उपधिः॥

स्त्रियां क्तिन्॥ लसक_८६६ = पा_३,३.९४॥
स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञो ऽपवादः। कृतिः। स्तुतिः। (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। (संपदादिभ्यः क्विप्)। संपत्। विपत्। आपत्। (क्तिन्नपीष्यते)। संपत्तिः। विपत्तिः। आपत्तिः॥

ऊतियूतिजूतिसातिहेतिकीर्तयश्च॥ लसक_८६७ = पा_३,३.९७॥
एते निपात्यन्ते॥/

ज्वरत्वरस्रिव्यविमवामुपधायाश्च॥ लसक_८६८ = पा_६,४.२०॥
एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति॥ अतः क्विप्। जूः। तूः। स्रूः। ऊः। मूः॥

इच्छा॥ लसक_८६९ = पा_३,३.१०१॥
इषेर्निपातो ऽयम्॥

अ प्रत्ययात्॥ लसक_८७० = पा_३,३.१०२॥
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात्। चिकीर्षा। पुत्रकाम्या॥

गुरोश्च हलः॥ लसक_८७१ = पा_३,३.१०३॥
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

ण्यासश्रन्थो युच्॥ लसक_८७२ = पा_३,३.१०७॥
अकारस्यापवादः। कारणा। हारणा॥

नपुंसके भावे क्तः॥ लसक_८७३ = पा_३,३.११॥

ल्युट् च॥ लसक_८७४ = पा_३,३.११५॥
हसितम्, हसनम्॥

पुंसि संज्ञायां घः प्रायेण॥ लसक_८७५ = पा_३,३.१८८॥

छादेर्घे ऽद्व्युपसर्गस्य॥ लसक_८७६ = पा_६,४.९६॥
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वो घे परे। दन्ताश्छाद्यन्ते ऽनेनेति दन्तच्छदः। आकुर्वन्त्यस्मिन्नित्याकरः॥

अवे तॄस्त्रोर्घञ्॥ लसक_८७७ = पा_३,३.१२०॥
अवतारः कूपादेः। अवस्तारो जवनिका॥

हलश्च॥ लसक_८७८ = पा_३,३.१२१॥
हलन्ताद्घञ्। घापवादः। रमन्ते योगिनो ऽस्मिन्निति रामः। अपमृज्यते ऽनेन व्याध्यादिरित्यपामार्गः॥

ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्॥ लसक_८७९ = पा_३,३.१२६॥
करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥

आतो युच्॥ लसक_८८० = पा_३,३.१२८॥
खलो ऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥

अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॥ लसक_८८१ = पा_३,४.१८॥
प्रतिषेधार्थेयोरलंखल्वोरुपपदयोः क्त्वा स्यात्। प्राचां ग्रहणं पूजार्थम्। अमैवाव्ययेनेति नियमान्नोपपदसमासः। दो दद्घोः। अलं दत्त्वा। घुमास्थेतीत्त्वम्। पीत्वा खलु। अलंखल्वोः किम्? मा कार्षीत्। प्रतिषेधयोः किम्? अलंकारः॥

समानकर्तृकयोः पूर्वकाले॥ लसक_८८२ = पा_३,४.२१॥
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात्। भुक्त्वा व्रजति। द्वित्वमतन्त्रम्। भुक्त्वा पीत्वा व्रजति॥

न क्त्वा सेट्॥ लसक_८८३ = पा_१,२.१८॥
सेट् क्त्वा किन्न स्यात्। शयित्वा। सेट् किम् ? कृत्वा॥

रलो व्युपधाद्धलादेः संश्च॥ लसक_८८४ = पा_२,२.२६॥
इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम् ? वर्तित्वा। रलः किम् ? एषित्वा। सेट् किम् ? भुक्त्वा॥

उदितो वा॥ लसक_८८५ = पा_७,२.५६॥
उदितः परस्य क्तव इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥

जहातेश्च क्त्वि॥ लसक_८८६ = पा_७,४.४३॥
हित्वा। हाङस्तु - हात्वा॥

समासे ऽनञ्पूर्वे क्त्वो ल्यप्॥ लसक_८८७ = पा_७,१.३७॥
अव्ययपूर्वपदे ऽनञ्समासे क्त्वो ल्यबादेशः स्यात्। तुक्। प्रकृत्य। अनञ् किम् ? अकृत्वा॥

आभीक्ष्ण्ये णमुल् च॥ लसक_८८८ = पा_३,४.२२॥
आभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च॥

नित्यवीप्सयोः॥ लसक_८८९ = पा_८,१.४॥
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात्। आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च। स्मारंस्मारं नमति शिवम्। स्मृत्वास्मृत्वा। पायम्पायम्। भोजम्भोजम्। श्रावंश्रावम्॥

अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्॥ लसक_८९० = पा_३,४.२७॥
एषु कृञो णमुल् स्यात्। सिद्धो ऽप्रयोगो ऽस्य एवम्भूतश्चेत् कृञ्। व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः। अन्यथाकारम्। एवङ्कारम्। कथङ्कारम्। इत्थङ्कारं भुङ्क्ते। सिद्धेति किम् ? शिरो ऽन्यथा कृत्वा भुङ्क्ते॥

इत्युत्तरकृदन्तम्॥
इति कृदन्तम्॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP