संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८|
सूक्तं ७७

मण्डल ८ - सूक्तं ७७

ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति.


जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।
क उग्राः के ह शृण्विरे ॥१॥
आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।
ते पुत्र सन्तु निष्टुरः ॥२॥
समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया ।
प्रवृद्धो दस्युहाभवत् ॥३॥
एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
इन्द्रः सोमस्य काणुका ॥४॥
अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।
इन्द्रो ब्रह्मभ्य इद्वृधे ॥५॥
निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।
इन्द्रो बुन्दं स्वाततम् ॥६॥
शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।
यमिन्द्र चकृषे युजम् ॥७॥
तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
सद्यो जात ऋभुष्ठिर ॥८॥
एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
हृदा वीड्वधारयः ॥९॥
विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥१०॥
तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP