सूर्य सिद्धांत - ज्योतिषोपनिषदध्यायः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


अथ गुप्ते शुचौ देशे स्नातः शुचिर् अलङ्कृतः ।

सम्पूज्य भास्करम् भक्त्या ग्रहान् भान्य् अथ गुह्यकान् ॥१॥

पारम्पर्योपदेशेन यथाज्ञानम् गुरोर् मुखात् ।

आचार्यः शिष्यबोधार्थम् सर्वम् प्रत्यक्षदर्शिवान् ॥२॥

भूभगोलस्य रचनाम् कुर्याद् आश्चर्यकारिणीम् ।

अभीष्टम् पृथिवीगोलम् कारयित्वा तु दारवम् ॥३॥

दण्डम् तन्मध्यगम् मेरोर् उभयत्र विनिर्गतम् ।

आधारकक्षाद्वितयम् कक्षा वैषुवती तथा ॥४॥

भगणाम्शाङ्गुलैः कार्या दलितैस् तिस्र एव ताः ।

स्वाहोरात्रार्धकर्णैश् च तत्प्रमाणानुमानतः ॥५॥

क्रान्तिविक्षेपभागैश् च दलितैर् दक्षिणोत्तरैः ।

स्वैः स्वैर् अपक्रमैस् तिस्रो मेषादीनाम् अपक्रमात् ॥६॥

कक्षाः प्रकल्पयेत् ताश् च कर्क्यादीनाम् विपर्ययात् ।

तद्वत् तिस्रस् तुलादीनाम् मृगादीनाम् विलोमतः ॥७॥

याम्यगोलाश्रिताः कार्याः कक्षाधाराद् द्वयोर् अपि ।

याम्योदग्गोलसम्स्थानाम् भानाम् अभिजितस् तथा ॥८॥

सप्तर्षीणाम् अगस्त्यस्य ब्रह्मादीनाम् च कल्पयेत् ।

मध्ये वैषुवती कक्षा सर्वेषाम् एव सम्स्थिता ॥९॥

तदाधारयुतेर् ऊर्ध्वम् अयने विषुवद्वयम् ।

विषुवत्स्थानतो भागैः स्फुटैर् भगणसञ्चरात् ॥१०॥

क्षेत्राण्य् एवम् अजादीनाम् तिर्यग्ज्याभिः प्रकल्पयेत् ।

अयनाद् अयनम् चैव कक्षा तिर्यक् तथापरा ॥११॥

क्रान्तिसञ्ज्ञा तया सूर्यः सदा पर्येति भासयन् ।

चन्द्राद्याश् च स्वकैः पातैर् अपमण्डलम् आश्रितैः ॥१२॥

ततो अपकृष्टा दृश्यन्ते विक्षेपान्तेष्व् अपक्रमात् ।

उदयक्षितिजे लग्नम् अस्तम् गच्छच् च तद्वशात् ॥१३॥

लङ्कोदयैर् यथासिद्धम् खमध्योपरि मध्यमम् ।

मध्यक्षितिजयोर् मध्ये या ज्या सान्त्याभिधीयते ॥१४॥

ज्ञेया चरदलज्या च विषुवत् क्षितिजान्तरम् ।

कृत्वोपरि स्वकम् स्थानम् मध्ये क्षितिजमण्डलम् ॥१५॥

वस्त्रच्छन्नम् बहिस् चापि लोकालोकेन वेष्टितम् ।

अमृतस्रावयोगेन कालभ्रमणसाधनम् ॥१६॥

तुङ्गबीजसमायुक्तम् गोलयन्त्रम् प्रसाधयेत् ।

गोप्यम् एतत् प्रकाशोक्तम् सर्वगम्यम् भवेद् इह ॥१७॥

तस्माद् गुरूपदेशेन रचयेद् गोलम् उत्तमम् ।

युगे युगे समुच्छिन्ना रचनेयम् विवस्वतः ॥१८॥

प्रसादात् कस्यचिद् भूयः प्रादुर् भवति कामतः ।

कालसम्साधनार्थाय तथा यन्त्राणि साधयेत् ॥१९॥

एकाकी योजयेद् बीजम् यन्त्रे विस्मयकारिणि ।

शङ्कुयष्टिधनुश्चक्रैश् छायायन्त्रैर् अनेकधा ॥२०॥

गुरूपदेशाद् विज्ञेयम् कालज्ञानम् अतन्द्रितैः ।

तोययन्त्रकपालाद्यैर् मयूरनरवानरैः ॥

ग ससूत्ररेणुगर्भैश् च सम्यक् कालम् प्रसाधयेत् ॥२१॥

पारदाराम्बुसूत्राणि शुल्वतैलजलानि च ।

बीजानि पाम्सवस् तेषु प्रयोगास् ते अपि दुर्लभाः ॥२२॥

ताम्रपात्रम् अधश्छिद्रम् न्यस्तम् कुण्डे अमलाम्भसि ।

षष्टिर् मज्जत्य् अहोरात्रे स्फुटम् यन्त्रम् कपालकम् ॥२३॥

नरयन्त्रम् तथा साधु दिवा च विमले रवौ ।

छायासम्साधनैः प्रोक्तम् कालसाधनम् उत्तमम् ॥२४॥

ग्रहनक्षत्रचरितम् ज्ञात्वा गोलम् च तत्त्वतः ।

ग्रहलोकम् अवाप्नोति पर्यायेणात्मवान् नरः ॥२५॥

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP