अध्याय १ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


००१ भूवादयो धातवः
००२ उपदेशे-अच्-अनुनासिक इत्
००३ हल् अन्त्यम्
००४ न विभक्तौ तु-स्-माः
००५ आदिर् ञि-टु-डव्-अः
००६ षः प्रत्ययस्य
००७ चु-टू
००८ ल-श-कु-अ-तद्धिते
००९ तस्य लोपः
०१० यथा-संख्यम् अनुदेशः समानाम्
०११ स्वरितेन-अधिकारः
०१२ अनुदात्त-ङ्-इत आत्मनेपदम्
०१३ भाव-कर्मणोः
०१४ कर्तरि कर्म-व्यतिहारे
०१५ न गति-हिंसा-अर्थेभ्यः
०१६ इतरेतर-अन्योन्य-उपपदात्-च
०१७ नेर् विशः
०१८ परि-वि-अवेभ्यः क्रियः
०१९ वि-परा-भ्यां जेः?
०२० आङो दः-अन्-आस्य-विहरणे
०२१ क्रीडः-अनु-सम्-परिभ्यश् च
०२२ सम्-अव-प्र-विभ्यः स्ह्तः
०२३ प्रकाशन-स्थेय-आख्ययोः
०२४ उदः-अन्-ऊर्ध्व-कर्मणि
०२५ उपात्-मन्त्र-करणे
०२६ अ-कर्मकात्-च
०२७ उद्-विभ्याम् तपः
०२८ आङो यम-हनः
०२९ समो गमि-ऋच्छि-प्रच्छि-स्वरति-अर्ति-श्रु-विदिभ्यः
०३० नि-सम्-उप-विभ्यो ह्वः
०३१ स्पर्धायाम् आङः
०३२ गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन-उपयोगेषु कृञः
०३३ अधेः प्रसहने
०३४ वेः शब्द-कर्मणः
०३५ अकर्मकात्-च
०३६ सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः
०३७ कर्तृस्थे च-अ-शरीरे कर्मणि
०३८ वृत्ति-सर्ग-तात्यनेषु क्रमः
०३९ उप-पराभ्याम्
०४० आङ उद्गमने
०४१ वेः पाद-विहरणे
०४२ प्र-उपाभ्याम् सम्-अर्था-भ्याम्
०४३ अन्-उपसर्गाद् वा
०४४ अपह्नवे ज्ञः
०४५ अ-कर्मका-च
०४६ सम्-प्रतिभ्याम् अन्-आ-ध्याने
०४७ भासन-उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु वदः
०४८ व्यक्तवाचाम् समुच्चारणे
०४९ अनोर् अ-कर्मकात्
०५० विभाषा वि-प्र-लापे
०५१ अवाद् ग्रः
०५२ समः प्रतिज्ञाने
०५३ उदश् चरः स-कर्मकात्
०५४ समस् तृतीया-युक्तात्
०५५ दाणस् च सा चेत्-चतुर्त्य्-अर्थे
०५६ उपाद् यमः स्व-करणे
०५७ ज्ञा-श्रु-स्मृ-दृशाम् सनः
०५८ न-अनोर् ज्ञः
०५९ प्रति-आङ्भ्याम् श्रुवः
०६० शदेः श्-इत्-अः
०६१ म्रियतेर् लुङ्-लिङोश् च
०६२ पूर्ववत् सनः
०६३ आम्-प्रत्ययवत् कृञः-अनुप्रयोगस्य
०६४ प्र-उपाभ्यां युजेर् अ-यज्ञ-पात्रेषु
०६५ समः क्ष्णुवः
०६६ भुजः-अन्-अवने
०६७ णेर् अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने
०६८ भी-स्म्योर् हेतु-भये
०६९ गृधि-वन्च्योह् प्रलम्भने
०७० लियः सम्-मानन-शालिनी-करणयोश् च
०७१ मिथ्योपपदात् कृञः-अभ्यासे
०७२ स्वरित-ञ्-इतः कर्त्र्-अभिप्राये क्रिया-फले
०७३ अपाद् वदः
०७४ णिचश् च
०७५ सम्-उद्-आङ्भ्यह्-अमः-अ-ग्रन्थे
०७६ अन्-उपसर्गात्-ज्ञः
०७७ विभाषा-उपपदेन प्रतीयमाने
०७८ शेषात् कर्तरि परस्मैपदम्
०७९ अनु-पराभ्यां कृञः
०८० अभि-प्रति-अतिभ्यः क्षिपः
०८१ प्राद् वहः
०८२ परेर् मृषः
०८३ वि-आङ्-परिभ्यः-रमः
०८४ उपात्-च
०८५ विभाषा-अ-कर्मकात्
०८६ बुधः-युध-नशः-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः
०८७ निगरण-चलन-अर्थेभ्यः
०८८ अणौ-अ-कर्मकात्-चित्तवत्-कर्तृकात्
०८९ न पा-दमि-आङ्-यम-आङ्-यस-परि-मुह-रुचि-नृति-वद-वसः
०९० वा क्यषः
०९१ द्युद्भ्यो लुङि
०९२ वृद्भ्यः स्य-सनोः
०९३ लुटि च कॢप्-अः

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP