श्रीआनन्दभैरव उवाच
कथयस्व वरारोहे कामनासिद्धिमङुलम्‍ ।
अप्रकाश्यं महाज्ञानं यदि स्नेहोऽस्ति मां प्रति ॥१॥

अनादिशास्त्रगोप्यं तु सर्वतन्त्रेषु गोपितम्‍ ।
सुखस्नेहकृपादृष्ट्या सर्वतत्त्वसुमङुलम्‍ ॥२॥

ज्ञानगम्यं शब्दजालं कोमलान्तःप्रकाशकम्‍ ।
आयुरारोग्यजननं धर्मार्थकाममोक्षदम्‍ ॥३॥

भ्रूपद्मद्विदलं सिद्धमुनिमण्डलसङ्‌कुलम्‍ ।
ज्ञानिनामात्मसिद्धान्तरुपज्ञानसमागमम‍ ॥४॥

यामलस्य महारुद्रसेवितस्य वरानने ।
वद विस्तार्य यत्नेन जीवन्मुक्तिपदं यतः ॥५॥

लभ्यते तत्क्षणादेव कृपया करुणामयि ।
कालकूटप्रभावेण चात्मनो विस्मृतिर्गता ॥६॥

तां विस्मृतिं समाकृत्य स्मृतिज्ञानं विधेहि मे ।
परमानन्दनिर्वाहनिर्वाणप्रथमाङ्‌कुरम्‍ ॥७॥

श्रीआनन्दभैरवी उवाच
वक्ष्येंऽहं द्विदलं विभाण्डकमलं कालानलव्याकुलं
शोभामोहनञ्जनं सुचपलामालाकपालोज्ज्वलम्‍ ।
दीप्तिश्रेणि सुकर्णिकान्तरगतः श्रीशाकिनीवल्लभः
प्राणिप्राणानिदानगः परशिवः सम्पातु सञ्चारगः ॥८॥

संहारेज्ज्वल कान्तिकान्तनिकरं संहारकूपोज्ज्वलं
तेजोरुपमहाशिखासुखपदं पीयूषतैलप्रियम्‍ ।
ताराधीशदिनेशतजसमयं मायापरादोद्यमं
विद्यावल्लभभावसारविनुतं द्वे पत्रमित्रे भजे ॥९॥

आकाशाग्रे प्रभाग्रोग्रगमनधरणीधारसारे प्रचारे
श्रीनाथेशः क्षितीशः प्रचुरविधुमणिश्रेणिमालाग्रकण्ठः ।
श्रीकण्ठो नीलकण्ठः प्रभवति भुवनानन्दकर्तार्थकर्ता
विद्या श्रीहाकिनीशः स्फटिकमणिगृहे रक्तशक्त्या च हंसः ॥१०।\

पुरो विभाति कर्णिकासुमध्यचक्रमण्डले
विशिष्टशक्तिहाकिनी तथाप दुर्गतारिणी ।
यदीह भाव्यते नरैः सुमन्त्रतन्त्रगायनै
स्तदा परत्वमाप्नुयादि‌दवि स्थिरो भवेदृते ॥११॥

द्विदलकमल मध्ये हाकिनी देवमाता
विभवनवकुमारी योगिनी योगसिद्धा ।
यदि चरति विलिप्ता चोर्ध्वमार्गे निषण्णा
त्रिभुवनकरुणाभिः साधकस्य प्रसन्ना ॥१२॥

जपरटिपरमन्त्रप्राणजापी मनुष्यो
भवति विमलचेता हाकिनीहोमदेव्याः ।
मनुमपि ह्रदि नित्यं संविभाव्य प्रतिष्ठः
परपुरकुलगामी ध्यानविज्ञानपुण्यः ॥१३॥

विषयमधुरतृष्णावर्जितो निर्जितारिः
कुलयुगकमलान्तः सुप्रकाशस्वरुपः ।
विधिकृतकुलदोषं भाति निर्जित्यं दोषं
रतिपतिसमकान्तः साधको निर्णितान्तः ॥१४॥

जपति मधुधनार्थं भ्रान्तिहोमोत्सवार्थं
मनुजकुलवरेण्योऽन्यानि काल्या विहाय ।
अयुतशतसुमन्त्रान्नाशपुञ्जाक्षराणि
प्रसवति रिपुहन्ता साधको हाकिनीशः ॥१५॥

परशिवनवभावप्रावणान्तः प्रवेशी
द्विदलकमलशोभा कोटिसंभाषयन्ती ।
निजकुलपरिदेवैर्भाव्यते भावमानै
र्भवति चपलमाद्या हाकिनी सुप्रसन्ना ॥१६॥

आज्ञानाम सुपङ्कजं विधुशताहलादप्रभापाटलं
विद्युद्रश्मिभिरुन्नंत धवलपीठानन्दचिद्रूपदम्‍ ।
हस्ताभ्यां कनकप्रभादीप्ताभ्यां प्रकाशोज्ज्वलं
हाकिन्याकलाभयाप्रचलितं ध्यायेत्‍ परानन्दनम्‍ ॥१७॥

ध्यानज्ञानादिधाम प्रचयति जयति क्षोभितारिप्रसारी
हस्ताभ्या हेमभाभ्यां तरुणरविशशीशोभिताभ्यां विधाय ।
सूक्ष्मात्सूक्ष्मातिसूक्ष्मं विरचयति सुधां हाकिनी प्राप्य नाथं
कोटीन्दिक्षेमान्तिप्रसभधनरसा नन्दितामभ्रपीठे ॥१८॥

ध्यायेद्‍ देवीं पराढ्यां त्रिभुवनजननीं षण्मुखीं वेदहस्तां
विद्यामुद्राविरुण्डं जपवटिडमरुं धारयन्ता ज्वलन्तीम्‍ ।
चेतः शान्तिप्रदात्रीं विधुमणिमुकुरां भीषमानां समानां
षट्‌कोणी बिन्दुमूले युगदलकमले द्वारयुग्मद्वयाढ्ये ॥१९॥

एतच्चक्रस्य मध्ये सकलसुरगणाविद्युताकारदीप्ता
नित्यं संभाति पार्श्ववधिकमलमहामण्डलाकारभावे ।
दोषाशेषापवनाशे सकलबुधजनैः शोभिता पद्ममाला
प्राणाख्या वहिनजिहवा सुखमयाविमला योगिनी योगमुख्या ॥२०॥

मनोयोगचिन्हं प्रसिद्धं सुसूक्ष्मं
शुभे पद्ममध्ये शिखाकारचित्तम्‍ ।
महायोनिचक्रे प्रिये कर्णिकायां
शिवस्थानमुग्रं वशी वीक्ष्य शुक्लम्‍ ॥२१॥

महाविद्युताकारणं भासमानं परं ब्रह्मसूत्रप्रबोधं विनोदम्‍ ।
महाकौलमार्गं स्थिरप्राणबुद्धिः क्रमेणैव तच्चिन्तयेत्‍ साधकेन्द्रः ॥२२॥

महावेदसूत्रादिबीजप्रकाशं
शतानन्दचन्द्रप्रभं भाव्यमानव्‍ ।
विभाव्याशु नाथप्रियं पञ्चचूडं
महामोक्षगामी जितक्रोधकामः ॥२३॥

य एतत्‍ स्वचित्तान्वितः साधकेन्द्रो
विभुध्यानयुक्तः प्रियात्मा महात्मा ।
पुरे शीघ्रगामी पराणां नराणां
मुनीन्द्रः क्षितीन्द्रो महावेदवक्ता ॥२४॥

द्विधा बोधविज्ञानशून्यो वरेण्यो
भर्वेत्‍ सर्वदर्शी स सर्वज्ञराजः ।
सदा पूर्णसिद्धिप्रसिद्धोऽरिहन्ता
महासृष्टिसंहारपालादिकर्ता ॥२५॥

क्षणादाविभाव्य प्रभुर्दीर्घजीवी
सुधीः सर्वशास्त्रार्थवेत्ता सुमन्त्री ।
महाज्ञानयुक्तो भवेदेकचित्तो
बली बाणतुल्यो विधातुः प्रशस्यः ॥२६॥

स्वचक्रमण्डलान्तरे त्रिकोणभूमिबिम्बके
तदन्तरे च षोडशच्छदा विभान्ति वामके ।
सुपत्रके मनोहरे प्रदीपभाशिखाकृति
र्महोज्ज्वला स्फु(र)त्प्रभा चतुर्गृहं ततो बहिः ॥२७॥

प्रणवाविरचनाभिः शोभितं चक्रराजं
तदुपरि विलसच्छ्रीचन्द्रखण्डप्रकाशः ।
तदुपरि विगलाद्‍ बिन्दुकान्तो मकार
स्तदुपरि शितनादो भाति पीयूषपुञ्जः ॥२८॥

ध्यायेद्यः क्रमतः सुधीः प्रियदालीने इह क्षेत्रके
बध्वा चेतसि भावपुञ्जनिकरां श्रीनाथसेवोदिताम्‍ ।
योगीन्द्रोदितयोगशासननिरालम्बां परां सादरा
मध्यासान्नियतं वशी परनर उग्रां कलां पश्यति ॥२९॥

तन्मध्यातः प्रकाशमतिविमलकलामादिवात्मप्रकाशा
माद्यक्षे स्वप्रतिष्ठामतिसुखविभवामाश्रये स्थानसिद्धाम्‍ ।
हाकिन्याङि‌प्रभामण्डल कमलमहारुपलावण्यधैर्यं
सौभाग्यं ध्याननिष्ठे विलसति मधुरं ध्यानमारोपयामि ॥३०॥

ज्वलत्कोटिपाकृतिस्नेहजालं
वहन्तं रटन्तं नवीनार्ककान्तम्‍ ।
स्फुरज्ज्योतिराकाशपृथ्वीन्दुमध्यं
भवेद्‍ वै महेन्द्रो विलोक्याशु योगी ॥३१॥

इहानन्दबाह्ये परेशो हि साक्षान्‍ महापूर्णभूतिप्रभावोऽव्ययो हि ।
महावहिनचन्द्रार्कसन्मण्डलो वा महाविष्णुचक्रोपरि श्रीहरिः स्यात्‍ ॥३२॥

महाविष्णुयोगी महायोगयोगीन्दसेव्यं महेन्द्रः ।
विलोक्याशुंभन्नार्थतन्त्रप्रतापं तदा तद्विशत्यत्र पञ्चत्वकाले ॥३३॥

लयस्थानमाकाशवायोरतीव प्रतापप्रियस्याञ्जस्याशु पश्येत्‍ ।
महानान्दरुपं तदूर्ध्वे शिवार्धं विशालाक्षरुपं शिवाकारमानम्‍ ॥३४॥

सुशान्तं महान्तं धराकान्तलान्तं वरं दातुमुत्फुल्लहस्तारविन्दम्‍ ।
सभीतिप्रदं शुद्धबुद्धप्रबोधं दयादानकर्तारमापश्यतीह ॥३५॥

गुरुणां पदाम्भोरुहाहलादलीनो जनः पश्यति प्राणनाथं परेशम्‍ ।
दिनेशं रमेशं धनेशं नरेशं स योगी निरोगी महाशुद्धवेशम्‍ ॥३६॥

स वाचां सुसिद्धिं समाप्नोति शुद्धिं
वरं कामलक्ष्मीश्वत्वं महत्त्वम्‍
न भूयात्‍ त्रिलोके पुनर्जन्मभावः
सदा गायति श्रीपतिर्नारदो वा ॥३७॥

श्रीआनन्दभैरव उवाच
न श्रुतं देवि कल्याणि हाकिनीकूटमन्त्रकम्‍ ।
तथा पूजाविधिं ध्यानं जपं वायुविर्गमम्‍ ॥३८॥

इत्यादियोगं स्तोत्राणि सहस्त्रनाममङुलम्‍ ।
तथा श्रीवरनाथस्य कृपया वद सुन्दरि ॥३९॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे शाकिनीमन्त्रोद्‌देशो नाम एकोनाशीतितमः पटलः ॥७९॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP