द्वितीयप्रश्ने - दशमोऽध्यायः


‘ गौतमीयधर्मशास्त्रेः ’ या ग्रंथात गौतमऋषींनी कथन केलेली धर्मसूत्रे आहेत.


उक्ताः प्रायश आश्रमधर्माः । अथ वर्णधर्मानाह ---
द्विजातीनामध्ययनमिज्या दानम् ॥१॥
ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः ॥२॥
पूर्वेषु नियमस्तु ॥३॥
आचार्यज्ञातिप्रियगुरुधनविद्यानियमेषु
ब्रह्मणः संप्रदानमन्त्रय यथोक्तात् ॥४॥
कृषिवाणिज्ये वाऽस्वयंकृते ॥५॥
कुसीदं च ॥६॥
राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ॥७॥
न्याय्यदण्डत्वम् ॥८॥
बिभृयाद्ब्राह्मणाञ्श्रोत्रियान् ॥९॥
निरुत्साहांश्च ब्राह्मणान् ॥१०॥
अकरांश्च ॥११॥
उपकुर्वाणांश्च ॥१२॥
योगश्च विजये ॥१३॥
भये विशेषण ॥१४॥
चर्या च रथधनुर्भ्याम् ॥१५॥
सङ्‌ग्रामे संस्थानमनिवृत्तिश्च ॥१६॥
न दोषो हिंसायामाहवे ॥१७॥
पविष्टस्थलवृक्षाधिरुढदूतगोब्राह्मणवादिभ्यः ॥१८॥
क्षत्रियश्वेदन्यस्तमुपजीवेत्तदृत्त्या ॥१९॥
जेता लभेत साङ्‌ग्रामिकं वित्तम् ॥२०॥
वाहनं तु राज्ञः ॥२१॥
उद्धारश्वापृथग्जये ॥२२॥
अन्यत्तु यथार्हं भाजयेद्राजा ॥२३॥
राज्ञो बलिदान्म कर्षकैर्दशममष्टमं षष्ठं वा ॥२४॥
पशुहिरण्ययोरप्येके पञ्चाशद्भागः ॥२५॥
विंशतिभागः शुल्कः पण्ये ॥२६॥
मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षष्ठः ॥२७॥
तद्रक्षणधर्मित्वात् ॥२८॥
तेषु तु नित्ययुक्तः स्यात् ॥२९॥
अधिकेन वृत्तिः ॥३०॥
शिल्पिनो मासि मास्येकैकं कर्म कुर्युः ॥३१॥
एतेनाऽऽत्मनोपजीविनो व्याख्याताः ॥३२॥
नौचक्रीवन्तश्च ॥३३॥
भक्तं तेभ्यो दद्यात् ॥३४॥
पण्यं वणिग्भिरर्थापचयेन देयम् ॥३५॥
प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रबूयुः ॥३६॥
विरव्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥३७॥
ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः ॥३८॥
स्वामी रिक्‍थक्रयसंविभागपरिग्रहाधिगमेषु ॥३९॥
ब्राह्मणस्याधिकं लब्धम् ॥४०॥
क्षत्रियस्य विजितम् ॥४१॥
निर्विष्टं वैश्यशूद्रयोः ॥४२॥
निध्यधिगमो राजधनम् ॥४३॥
ब्राह्मणस्याभिरुपस्य ॥४४॥
अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके ॥४५॥
चौरहृतमपजित्य यथास्नानं गमयेत् ॥४६॥
कोशाद्वा दद्यात् ॥४७॥
रक्ष्यं बालधनमाव्यवहारप्रापणात् ॥४८॥
समावृत्तेर्वा ॥४९॥
वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥५०॥
शूद्रश्चतुर्थो वर्ण एकजातिः ॥५१॥
तस्यापि सत्यमक्रोधः शौचम् ॥५२॥
आचमनार्थे पाणिपादप्रक्षालनमेवैके ॥५३॥
श्राद्धकर्म ॥५४॥
भृत्यभरणम् ॥५५॥
स्वदारवृत्तिः ॥५६॥
परिचर्या चोत्तरेषाम् ॥५७॥
तेभ्यो वृत्तिं लिप्सेत ॥५८॥
तत्र पूर्वं पूर्वं परिचरेत् ॥५९॥
जीर्णान्युपानच्छत्रवासःकूर्चादीनि ॥६०॥
उच्छिष्टाशनम् ॥६१॥
शिल्पवृत्तिश्च ॥६२॥
यं चायमाश्रयेद्भर्तव्यस्तेन क्षीणोऽपि ॥६३॥
तेन चोत्तरः ॥६४॥
तदर्थोऽस्य निचयः स्यात् ॥६५॥
अनुज्ञातोऽस्य नमस्कारो मन्त्रः ॥६६॥
पाकयज्ञैः स्वयं यजेतेत्येके ॥६७॥
सर्वे चोत्तरोत्तरं परिचरेयुः ॥६८॥
आर्यानार्ययोर्व्यतिक्षेपे कर्मणः साम्यं (साम्यम् ) ॥६९॥
इति श्रीहरदत्तविरचितायां गौतम सूत्रविवृतौ मिताक्षरायां
दश मोऽध्यायः ॥ १० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP