सप्तमः स्कन्धः - अथ द्वादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

ब्रह्माचरी गुरुकुले वसन्दान्तो गुरोर्हितम ।

आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः ॥१॥

सायं प्रतरुपासीत गुर्वग्न्यर्कसुरोत्तमान ।

उभे सन्ध्ये च यतवाग जपन्ब्रह्मा समाहितः ॥२॥

छन्दास्यधीयीत गुरोराहुतश्चेत सुयन्त्रितः ।

उपक्रमेऽवसाने च चरणौ शिरसा नमेत ॥३॥

मेखलाजिनवासांसि जटादण्डकमन्डलुन ।

बिभृयादुपवीतं च दर्भपाणिर्यथोदितम ॥४॥

सायं प्रतश्चरेद्भैक्षं गुरवे तन्निवेदयेत ।

भुत्र्जीत यद्यनुज्ञातो नो चेदुपवसेत क्वचित ॥५॥

सुशोलो मितभुग दक्षः श्रद्दधानो जितेन्द्रियः ।

यावदर्थं व्यवहरेत स्त्रीषु स्त्रीनिर्जितेषु च ॥६॥

वर्जयेत प्रमदागाथामगृहस्थो बृहदव्रतः ।

इन्द्रियाणि प्रमाथीनि हरन्त्यापि यतेर्मनः ॥७॥

केशप्रसाधनोन्मर्दस्नपनाभ्यत्र्जनादिकम ।

गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥८॥

नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान ।

सुतामनि रहो जह्यादन्यदा यावदर्थकृत ॥९॥

कल्पयित्वाऽऽत्मना यावदाभासमिदमीश्वरः ।

द्वैतं तावन्न विरमेत ततो ह्रास्य विपर्ययः ॥१०॥

एतत सर्वं गृहस्थस्य समाम्रतं यतेरपिः ।

गुरुवृत्तिर्विकल्पेन गृहस्थास्यर्तुगामिनः ॥११॥

अत्र्जनाभ्यत्र्जनोन्मर्दस्त्र्यवलेखामिषं मधु ।

स्रग्गन्धलेपालंकारांस्त्यजेयुर्ये धृतव्रताः ॥१२॥

उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।

त्रयीं सांगोपनिषदं यावदर्थं यथाबलम ॥१३॥

दत्त्वा वरमनुज्ञातो गुरो ; कामं यदीश्वरः ।

गृहं वनं प्राविशेत प्रव्रजेत तत्र वा वसेत ॥१४॥

अग्नौ गुरावात्मनि च सर्व भुतेष्वधोक्षजम ।

भुतैः स्वधामाभिः पश्येदप्रविष्ट प्रविष्टवत ॥१५॥

एवंविधो ब्रह्माचारी वानप्रस्थो यतिर्गृही ।

चरण्विदितविज्ञानः परं ब्रह्माधिगच्छति ॥१६॥

वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान ।

यानातिष्ठन मुनिर्गच्छेदृषिलोकमिहात्र्जसा ॥१७॥

न कृष्टपच्यमश्रीयादकृष्टं चाप्यकालतः ।

अग्निप्रक्वमथामं वा अर्कपक्वमुताहरेत ॥१८॥

वन्यैश्चरुपुरोडाशान निर्वेपेत कालचिदितान ।

लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत ॥१९॥

अगन्यर्थमेव शरणमुटजं वाद्रिकन्दाराम ।

श्रयेत हिमवाय्वग्निवर्षार्तातपषाट स्वयम ॥२०॥

केशरोमनखश्म लानि जटिलो दधत ।

कमन्डल्वजिने दण्डवल्कलाग्निपरिच्छदान ॥२१॥

चरेद वने द्वादशाब्दानष्टौ वा चतुरो मुनिः

द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥२२॥

यदाकल्पः स्वाक्रियायां व्याधिभिर्जरयाथवा ।

आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम ॥२३॥

आत्मन्यगीन समारोप्य संन्यस्याहममात्मताम ।

कारणेषु न्यसेत सम्यक संघांततु यथार्हतः ॥२४॥

खे खानि वायौ निःश्वासांस्तेजस्युष्माणमत्मवान ।

अप्स्वसृक्ल्श्लेष्मपुयानि क्षितौ शेषं यथोद्भवम ॥२५॥

वाचमग्नो सवक्तव्यामिन्द्रे शिल्पं करावपि ।

पदानि गत्या वयासि रत्योपस्थं प्रजापतौ ॥२६॥

मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत ।

दिक्षु श्रोत्रं सनादेन स्पर्शमध्यात्मनि त्वचम ॥२७॥

रूपाणि चक्षुषा राजन ज्योतिष्यभिनिवेशयेत ।

अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत ॥२८॥

मनो मनोरथैस्चन्द्रे बुद्धीं बोध्यैः कवौ परे ।

कर्माण्यध्यात्मना रुद्रे यदहंममताक्रिया ॥

सत्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥२९॥

अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम ।

कुटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत ॥३०॥

इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम ।

ज्ञात्वाद्वयोऽथ विरमेद दग्धयोनिरिवानलः ॥३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायां युधिष्ठिरनारदंसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP