एकादशोऽध्यायः - श्लोक २१ ते ४०

देवताओंके शिल्पी विश्वकर्माने, देवगणोंके निवासके लिए जो वास्तुशास्त्र रचा, ये वही ’ विश्वकर्मप्रकाश ’ वास्तुशास्त्र है ।


कारयेद्विषमे स्थाने पर्वते च विशेषतः । बाह्ये च परिखा कार्या प्राकारं तस्य मध्यतः ॥२१॥

तन्मध्ये च पुनर्भित्तिं भित्तिमध्ये गृहानपि । गृहाणां मध्यभागे तु परिखां नैव कारयेत ॥२२॥

पूर्वत्कोणभागेषु गृहान्विन्यस्य पूर्ववत । त्रिपञ्चसप्तप्राकारान कारयेन्मध्यमध्यतः ॥२३॥

तन्मध्ये तु महापद्मं पूर्ववत्परिकल्पयेत । तत्रैव स्थापयेद्वास्तु कोटपालं तथैव च ॥२४॥

दीर्घे दीर्घगृहान्कुर्याद्वृत्ते वृत्तांस्त्रिकोणके । त्रिकोणान्कारयेद्धीमान स्वबुद्ध्या वा तथैव च ॥२५॥

धानुषे धनुषाकारां गोस्तने गोस्तनाकृतिम । त्रिकोणे छत्रखण्डे वा द्वारं पातालतो भवेत ॥२६॥

प्राकारस्थो धनुर्द्धारीसर्वत्र अवलोकने । तथा भित्तिः प्रकर्तव्या सुदृढा विस्तरा शुभा ॥२७॥

एवं मया विनिर्दिष्टान्कोटान्करोतु बुद्धिमान । कोटस्थान्बाह्यभागस्थान यः सर्वानव लोकते ॥२८॥

तादृक्पुराणि सर्वाणि कारयेत्स्थपतिः क्रमात । अथातः संप्रवक्ष्यामि यदुक्तं ब्रह्मयामले ॥२९॥

यदा कोटस्य नक्षत्रे स्वामिऋक्षे तथैव च । गोचराष्टकभेदेन स्तम्भानां भेदेन तथा ॥३०॥

पापाक्रान्ते मध्यकोटे जन्मर्क्षे ग्रहदूषिते । वज्रास्त्राग्न्यादिदोषे च तथा भूकम्पदूषिते ॥३१॥

कोणभे राहुणा युक्ते ग्रहणोत्पातदूषिते । तत्र शांतिः प्रकर्तव्या यथावद्बिधिनोदिता ॥३२॥

तत्पुरे मण्डपं कुर्यात पताकाभिरलंकृतम । अष्टकुम्भांस्तत्र कुर्यात्सवौषधिभिरन्वितान ॥३३॥

सर्वबीजैः पञ्चरत्नैस्तीर्थनोयैश्च पूरितान । भूमिं चावाहयेत्पूर्व द्वितीये नागनायकम ॥३४॥

तृतीये कोटपालं च स्वामिनश्च चतुर्थके । पञ्चमे वरुणं चैव षष्ठे रुद्रं तथैव च ॥३५॥

सप्तमे चण्डिकां देवी मातृभिः सप्तभिर्युताम । अष्टमे सुरनाथं च तत्तन्मंत्रैश्च पूजयेत ॥३६॥

वास्तुपूजां ततः कुर्याद गृहमण्डलगान ग्रहान । गन्धैः पुष्पैस्तथा धूपैर्दीपैः कर्पूरसंभवैः ॥३७॥

नैवेद्यैश्चापि भूयिष्ठैः फेणिकैः पूरिकादिभिः । शष्कुलीभिस्सखर्ज्जूरैर्लंगुकैर्मोदकैस्तथा ॥३८॥

नानाविधैः फलैश्चापि विधिवत्तोषयेत्सुरान । द्वाराग्रे भैरवं देवं विधिवत्पूजयेत्ततः ॥३९॥

दिक्पालान्पूजयेद्वाह्ये क्षेत्रपालश्च मध्यतः । होमं कुर्याद्भहाणां तु स्वशाखोक्तविधानतः ॥४०॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP