नीतिशतकम् - श्लोक ३१ ते ४०

'भर्तृहरि’कॄत नीतिशतक वाचल्याने नीतिमत्तेचे धडे मिळतात.


लान्ङ्गुलचालनमधश्चरणावपातं

भूमौ निपत्य वदनोदरदर्शनं च ।

श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु

धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥३१॥

परिवर्तिनि संसारे मृतः को व न जायते ॥

स जातः येन जातेन याति वंशः समुन्नतिं । ३२॥

कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः ।

मूर्ध्नि वा सर्वलोकस्य विशीर्येत वनेऽथवा ॥३३॥

सन्त्यन्येऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषाः

तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।

द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ

भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥३४॥

वहति भुवनश्रेणिं शेषः फणाफलस्थितां

कमठपतिना मध्ये पृष्ठं सदा च धार्त्यते ।

तमपि कुरुते क्रोडाधीनं पयोधिरनादरा-

दहह महतां निःसीमानश्चरित्रविभूतयः ॥३५॥

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिश

प्रहरैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः ।

तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे

न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥३६॥

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।

तत्तेजस्वी पुरुषः परऋतनिकृतिं कथं सहते ॥३७॥

सिंहःशिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

प्रकृतिरियं सत्ववतां न खलु वयस्तेजसो हेतुः ॥३८॥

जातिर्यातु रसातालं गुणगणैस्तत्राप्यधो गम्यतां

शीलं शैलतटात् पतत्वभिजनः सन्दह्यतां वह्निना ।

शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं

येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥३९॥

तानीन्द्रियाण्यविकलानि तदेव नाम

सा बुद्धिरप्रतिहता वचनं तदेव ।

अर्थोष्मणा विरहितः पुरुषः क्षणेन

सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥४०॥

N/A

References : N/A
Last Updated : April 01, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP