Dictionaries | References
s

slaughter

   
Script: Latin

slaughter     

English WN - IndoWordNet | English  Any
noun  
Wordnet:
asmহালাল , নৰসংহাৰ , গণহত্যা
bdहाज्रिदना बुथारनाय , हलाल , मानसि फोजोबस्रांनाय , मानसि बुथारस्रांनाय , सुबुं फोजोबस्रांनाय
hinहलाल , जनसंहार , जन संहार , नरसंहार
kasحَلال , قتلہِ عام
kokहलाल , नरसांवार , नरसंहार
malമന്ത്രം ചൊല്ലി രാകിമുറിക്കുക.
marनरसंहार
nepजनसंहार , नरसंहार , नरहत्या
oriହଲାଲ୍ , ଲୋକସଂହାର , ଗଣହତ୍ୟା , ଲୋକହତ୍ୟା , ନରହତ୍ୟା
panਜਨ ਸੰਹਾਰ , ਨਰਸੰਹਾਰ
sanसंहारः , नरसंहारः
telహలాల్ , నరసంహారము , జనసంహారము
urdقتل عام

slaughter     

 स्त्री. कत्तल
कत्तल करणे

slaughter     

Student’s English-Sanskrit Dictionary | English  Sanskrit
Slaughter,v. t.विशस् 1 P, हन्, 2 P or c. (घातयति), व्या-पद् c., प्र-मी 9 U, आलभ् 1 A (beast); See
ROOTS:
विशस्हन्घातयतिव्यापद्प्रमीआलभ्
Kill. -s.विशसनं, वैशसं, घातनं, प्रमाथः, कंदनं, संहारः, प्रमापणं;See
ROOTS:
विशसनंवैशसंघातनंप्रमाथकंदनंसंहारप्रमापणं
Killing; ‘s. -house’ सू(शू)ना, वध्यस्थानं, वधभूमिf.,घातस्थानं.
ROOTS:
सू(शू)नावध्यस्थानंवधभूमिघातस्थानं
-er,s.घातकः, विशसितृm.,सौ(शौ)निकः.
ROOTS:
घातकविशसितृसौ(शौ)निक

slaughter     

A Dictionary: English and Sanskrit | English  Sanskrit
SLAUGHTER , s.बधः, घातः -तनं, हननं, निहननं, मारणं, व्यापादनं, नि-षूदनं, सूदनं, संहारः, विशसनं, वैशसं, प्रतिघातनं, क्षणनं, प्रमयः,आलम्भः, विमर्दनं, निवर्हणं, निर्वर्हणं, प्रमापणं, निकारणं, निशारणं,विशरः, विशारणं, प्रवासनं, निकृन्तनं, परासनं, निहिंसनं, निर्वासनं,संज्ञपनं, निर्ग्रन्थनं, निर्गन्धनं, अपासनं, निस्तर्हणं, परिवर्जनं, निर्वापणं,उद्वासनं, उद्वासः, प्रमथनं, क्रथनं, मथनं, उज्जासनं, पिञ्जः, उन्मन्थः,निशुम्भः -म्भनं.
ROOTS:
बधघाततनंहननंनिहननंमारणंव्यापादनंनिषूदनंसूदनंसंहारविशसनंवैशसंप्रतिघातनंक्षणनंप्रमयआलम्भविमर्दनंनिवर्हणंनिर्वर्हणंप्रमापणंनिकारणंनिशारणंविशरविशारणंप्रवासनंनिकृन्तनंपरासनंनिहिंसनंनिर्वासनंसंज्ञपनंनिर्ग्रन्थनंनिर्गन्धनंअपासनंनिस्तर्हणंपरिवर्जनंनिर्वापणंउद्वासनंउद्वासप्रमथनंक्रथनंमथनंउज्जासनंपिञ्जउन्मन्थनिशुम्भम्भनं

To SLAUGHTER , v. a.हन् (c. 2. हन्ति -न्तुं), विशस् (c. 1. -शसति -सितुं), see To KILL.
ROOTS:
हन्हन्तिन्तुंविशस्शसतिसितुं

Related Words

slaughter house   slaughter   slaughter house waste   प्रनिघातनम्   प्रोज्जासनम्   निग्रन्थनम्   निर्गन्धनम्   निहननम्   निहिंसनम्   संप्रमापणम्   घातनस्थान   सूनातटि   आघातस्थान   प्राणिवध   निकारणम्   निर्ग्रन्थनम्   निषूद   निस्तर्हणम्   परासनम्   शुष्णहत्य   सङ्कला   निःपातणें   सूनावत्   आघातनम्   प्रहणनम्   शोन   संज्ञापनम्   कुम्भकर्णवध   निषूदनम्   क्रथनम्   पुरुषवध   प्रतिघातनम्   विशारणम्   स्नेहिति   निकारण   निर्ग्रन्थन   निहनन   पशुघात   विशारण   संशकला   सम्प्रमापण   अवैरहत्यम्   तारकवध   कदनप्रिय   बधस्थली   बधस्थान   प्रनिघातन   निग्रन्थन   निशरण   निष्कालनम्   खरदूषणवध   पाशुबन्धिक   पराघातन   वैष   स्नीहिति   हत्य   उज्जासन   प्रोज्जासन   निकृंतणें   निहिंसन   परासन   उन्मन्थ   घातस्थान   आघातन   निर्वास   निशारण   निसूदन   प्रतिघातन   सूनाचक्रध्वजवत्   सूनास्थ   सौनधर्म्य   सात्वताचारवादार्थ   खूनखराबा   उद्वासनम्   उज्जासनम्   दशमुखवध   युद्धकंदन   प्रनिधातन   प्रमया   प्राणातिपात   निर्गन्धन   निशुम्भन   निषू   निषूदन   पाणपट झालें   पाशुबन्धक   परिवर्जनम्   विनिहन्   वधस्थान   वध्यशिला   वध्या   आयोधन   कतल   संज्ञापन   गो़त्र   सुविदीर्ण   सूनिन्   कदनम्   प्रमथनम्   प्रमापणम्   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP