Dictionaries | References

चिह्नम्

   { cihnam }
Script: Devanagari

चिह्नम्     

चिह्नम् [cihnam]   1 Mark, spot, stamp, symbol; emblem, badge, symptom; ग्रामेषु यूपचिह्नेषु [R.1.44;3.55;] संनिपातस्य चिह्नानि [Pt.1.177.]
A sign, indication; प्रसादचिह्नानि पुरःफलानि [R.2.22;] प्रहर्षचिह्न 2.68.
A sign of the zodiac.
Stamp, print, impression; पद˚.
Aim, direction. -Comp.
-कारिन्   a.
marking, spotting.
striking, wounding, killing.
frightful, hideous.

चिह्नम्     

noun  सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।   Ex. प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
HYPONYMY:
रेडक्रासचिह्नम्
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
लक्षणम् व्यञ्जनम् लिङ्गम् प्रतिमा प्रतिरूपम् सङ्केतः केतुः ध्वजः पताका
Wordnet:
bdनिसान
gujપ્રતીક
hinप्रतीक
kanಲಾಂಛನ
kasنِشانہٕ
kokखूण
malപ്രതീകം
marप्रतीक
oriପ୍ରତୀକ
panਪ੍ਰਤੀਕ
tamசின்னம்
telచిహ్నం
urdنشان , پہچان , اشارہ , علامت
noun  कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।   Ex. सीता स्वस्य कपोले चिह्नम् अङ्कयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmতিল
benতিল
kanಹಚ್ಚೆ
malമറുക്
mniꯁꯝꯕꯔ꯭ꯨ
tamபொட்டு
telపుట్టుమచ్చ
urdتل , سیاہ نقطہ
noun  वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।   Ex. प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
HYPONYMY:
कलङ्कम् विलेखा
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अङ्कनम् कलङ्क
Wordnet:
asmদাগ
gujડાઘ
kanಕಲೆ
kasداغ , نِشانہٕ
kokखत
malസസ്യങ്ങള്‍ മുറിക്കുമ്പോള്‍ ഊറിവരുന്ന ദ്രവം
mniꯃꯃꯤ
nepदाग
oriଦାଗ
urdداغ , دھبہ , نشان , گندگی , نقص , عیب ,
noun  कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।   Ex. वृष्टिविरामस्य चिह्नं न दृश्यते।
HYPONYMY:
तारका सुलक्षण कुलक्षणम् अलक्षणम् राजि ऋण लिपिः धन अङ्कः विसर्गः पदम् पदकम् स्वरमात्रा तिलः चिह्नम् दशमिकनम् कूटसङ्केतः अङ्कनम् लिखितचिह्नम् विस्मयचिह्नम्। योजकचिह्नम् उद्धरणचिह्नम् कोष्ठकचिह्नम् अयाथार्थ्यचिह्नम् याथार्थ्यचिह्नम् विरामचिह्नाङ्कनम् प्रश्नचिह्नम् वाचकः बाणचिह्नम् सङ्केतचिह्नम् अर्धचन्द्रः
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
लक्षणम् ध्वजः अभिज्ञानम् प्रज्ञानम् लिङ्गम् लक्ष्यम् व्यञ्जकम् व्यञ्जकः सूचकम्
Wordnet:
asmচিন
bdसिन
benচিহ্ন
gujચિહ્ન
hinचिह्न
kanಗುರುತು
kasآثار
kokचिन्न
malഅടയാളം
marखूण
nepचिह्न
oriଚିହ୍ନ
panਚਿੰਨ੍ਹ
tamஅறிகுறி
telచిహ్నం
urdنشان , علامت , آثار
noun  वस्तुनः व्यावर्तकः धर्मः।   Ex. मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
HYPONYMY:
अङ्गुष्ठचिह्नम् विलेखा मणिमाला अर्धचन्द्रः खुरचिह्नम् बिन्दुः जन्मलक्षणम् चन्द्रबिन्दुः चन्द्रः चन्द्रकः भृगुरेखा प्रवेशनानुमतिः स्वस्तिकः मुद्राङ्कनम् पादुका पदचिह्नम् मुद्रा मुद्राङ्कः तिलकः चिह्नम्
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अङ्कः मुद्रा
Wordnet:
asmচাপ
bdआगान
benছাপ
hinनिशान
kanಗುರುತು
kokखुणो
malപാട്
marठसा
mniꯃꯃꯤ
nepनिशान
oriଚିହ୍ନ
panਨਿਸ਼ਾਨ
telగుర్తు
urdنشان , چھاپ , عکس
See : अङ्कम्, सूचकः

Related Words

चिह्नम्   लिखितम् चिह्नम्   beauty-spot   निसान   പ്രതീകം   சின்னம்   ପ୍ରତୀକ   ਪ੍ਰਤੀਕ   પ્રતીક   ಲಾಂಛನ   സസ്യങ്ങള്‍ മുറിക്കുമ്പോള്‍ ഊറിവരുന്ന ദ്രവം   चिह्न   प्रतीक   చిహ్నం   প্রতীক   चिन्न   धब्बा   ਧੱਬਾ   ચિહ્ન   ਚਿੰਨ੍ਹ   खूण   அறிகுறி   চিহ্ন   نِشانہٕ   آثار   डाग   खत   మరక   ડાઘ   দাগ   emblem   printed symbol   চিন   written symbol   सिन   दागो   അടയാളം   ଦାଗ   ಗುರುತು   दाग   ଚିହ୍ନ   depression   அடையாளம்   ಕಲೆ   impression   imprint   सूचकम्   व्यञ्जकम्   mark   व्यञ्जकः   sign   प्रतिरूपम्   उद्धरणचिह्नम्   त्वचोत्किरणम्   सर्पदंष्ट्रः   खुरचिह्नम्   अयाथार्थ्यचिह्नम्   अल्पविरामः   बाणचिह्नम्   याथार्थ्यचिह्नम्   प्रश्नचिह्नम्   पादचिह्नम्   रेडक्रासचिह्नम्   स्वरमात्रा   ध्वजः   जन्मलक्षणम्   पदचिह्नम्   विस्मयचिह्नम्।   वस्त्रफलकम्   चन्द्रकः   चन्द्रबिन्दुः   अलक्षणम्   प्रज्ञानम्   लक्ष्यम्   समाजवादीपक्षः   अङ्कः   अङ्कनम्   इन्द्रः   केतुः   व्रणः   देशः   चिह्नित   कलङ्क   सङ्केतः   राजि   लक्षणम्   लिङ्गम्   सौभाग्यम्   अभिज्ञानम्   व्यञ्जनम्   प्रतिमा   पताका   मुद्रा   धन   राजन्   स्त्री   काल   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP