नृसिंहाख्यान - तृतीयोऽध्यायः

' नृसिंहाख्यान 'चा पाठ केल्याने श्रीनृसिंहपुराण वाचल्याचे पुण्य मिळते, तसेच कीर्तनकारही या आख्यानावर कीर्तन करतात.


नारद उवाच -

हिरण्यकशिपु राजन्नजेयमजरामरम् ॥

आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥१॥

स तेपे मन्दरद्रोण्यां तपः परमदारुणम् ॥

ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥२॥

जटादीधितिभी रेजे संवतार्क इवांशुभिः ॥

तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥३॥

तस्य मूर्घ्नः समुद्भत सधूमोऽग्निस्तपोमयः

तिर्यगूर्ध्वमघोलोकानतपद्विष्वगीरितः ॥४॥

चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः ॥

निषेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥५॥

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ॥

धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥६॥

दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्रुमः ॥

तस्य चोपशमं भूमन्विवधेहि यदि मन्यसे ॥

लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥७॥

तस्यायं किल संकल्पश्चरतो दुश्चरं तपः ॥

श्रूयतां किं न विदितस्तवाथापि निवेदिताः ॥८॥

सृष्ट्वा चराचरभिदं तपोयोगसमाधिना ॥

आध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥९॥

तदहं बर्धमानेन तपोयोगसमाधिना ॥

कालात्मनोश्च नित्यत्वात्साधयिष्ये तथान्मनः ॥१०॥

अन्यथेदं विधास्येऽहमयथापूर्वमोजसा ॥

किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥११॥

इति शुश्रुम निर्बन्धं तपः परममास्थितः ॥

विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥१२॥

तवासनं द्विजगवां पारमेष्ठयं जगत्पते ॥

भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥१३॥

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप ॥

परीतो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥१४॥

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः ॥

पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम् ॥१५॥

तपन्तं तपसा लोकान्यथाभ्रापिहितं रविम् ॥

विलक्ष्य विस्मितः प्राह प्रहसन्हंवाहनः ॥१६॥

ब्रह्मोवाच -

उचिष्ठोत्तिष्ठ भद्रं ते तपः सिद्धोऽसि काश्यप ॥

वरदोऽहमनुप्राप्तो वियतामीप्सितो वरः ॥१७॥

अद्राक्षमहमेतत्ते हत्सारं महदद्भुतम् ॥

दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥१८॥

नैतत्पूर्वर्षयःश्चक्रुर्न करिष्यन्ति चापरे ॥

निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् ॥१९॥

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् ॥

तपोनिष्ठेन भवता जितोऽहं दितिनन्दत ॥२०॥

ततस्त आशिषः सर्वा ददाम्यसुरपुंगव ॥

मर्त्यस्य ते अमर्त्यस्य दर्शनं नाफलं मम ॥२१॥

नारद उवाच -

इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः ॥

कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥२२॥

स तत्कीचकवल्मीकात्सहओजोलान्वितः ॥

सर्वावयवसंपन्नो वज्रसंहननो युवा ॥

उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥२३॥

स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम् ॥

ननाम शिरसा भूमौ तदृर्शनमहोत्सवः ॥२४॥

उस्थाय प्राञ्जलिः प्रह्व ईक्षयाणी दृशा विभुम् ॥

हर्षाश्रुपुलंकोद्भेदो गिरा गद्गदयागृणात् ॥२५॥

हिरण्यकशिपुरुवाच -

कल्पान्ते कालसृष्टेन योऽन्धेन तमसा वृतम् ॥

अभिव्यनक् जगदिदं स्वयंज्योतिः स्वरीचिषा ॥२६॥

आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ॥

रजः सत्त्वतमोधाम्ने पराय महते नमः ॥२७॥

नम अद्याय बीजाय ज्ञानविज्ञानमूर्तये ॥

प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥

प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥२८॥

त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् ॥

चित्तस्य चित्तेर्मनइन्द्रियाणां पतिर्महान्भूतगुणाशयेशः ॥२९॥

त्वं सप्ततन्तून्वितनोषि तन्वा त्रय्या चातुर्होत्रकविद्यया च ॥

त्वमेक आत्मात्मवतामनादिरनन्तपारः क विरन्तरात्मा ॥३०॥

त्वमेव कालोऽनिमिषो जनानामायुर्लवाद्यावयवैः क्षिणोपि ॥

कूटस्थ आत्मा परमेष्ठयजो महांस्त्वं जीवलोकस्य च जीव आत्मा ॥३१॥

त्वत्तः परं नापरमप्यनेजदेजच्च किंचिद्वयतिरिक्तमस्ति ॥

विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोसि बृहत्त्रिपृष्ठः ॥३२॥

व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् ॥

भुङ्क्षे स्थितो धामनि पारमेष्ठ्य अव्यक्त आत्मा पुरुषः पुराणः ॥३३॥

अनन्ताव्यक्तरुपेण येनेदमखिलं ततम् ॥

चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥३४॥

यदि दास्यस्यभिमतान्वरान्मे वरतोत्तम ॥

भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥३५॥

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः ॥

न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥३६॥

व्यसुभिर्वाऽसुमाद्भिर्वा सुरासुरमहोरगैः ॥

अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च दोहिनाम् ॥३७॥

सर्वेषां लोकपालानां महिमानं यथात्मनः ॥

तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥३८॥

इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे नृसिंहाख्याने हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : March 03, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP