संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६२

श्रीनरसिंहपुराण - अध्याय ६२

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीमार्कण्डेय उवाच

वर्णानामाश्रमाणां च कथितं लक्षणं तव ।

भूयः कथय राजेन्द्र शुश्रूषा तव का नृप ॥१॥

सहस्त्रानीक उवाच

स्नात्वा वेश्मनि देवेशमर्चयेदच्युतं त्विति ।

त्वयोक्तं मम विपेन्द्र तत्कथं पूजनं भवेत् ॥२॥

यैर्मन्त्रैरर्च्यते विष्णुर्येषु स्थानेषु वै मुने ।

तानि स्थानानि तान्मन्त्रांस्त्वमाचक्ष्व महामुने ॥३॥

श्रीमार्कण्डेय उवाच

अर्चनं सम्प्रवक्ष्यामि विष्णोरमिततेजसः ।

यत्कृत्वा मुनयः सर्वे परं निर्वाणमाप्नुयुः ॥४॥

अग्नौ क्रियावतां देवो हदि देवो मनीषिणाम् ।

प्रतिमास्वल्पबुद्धीनां योगिनां हदये हरिः ॥५॥

अतोऽग्नौ हदये सूर्ये स्थण्डिले प्रतिमासु च ।

एतेषु च हरेः सम्यगर्चनं मुनिभिः स्मृतम् ॥६॥

तस्य सर्वमयत्वाच्च स्थण्डिले प्रतिमासु च ।

आनुष्टुभस्य सूक्तस्य विष्णुस्तस्य च देवता ॥७॥

पुरुषो यो जगद्वीजं ऋषिर्नारायणः स्मृतः ।

दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव च ॥८॥

अर्चितं स्याज्जगत्सर्वं तेन वै सचराचरम् ।

आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम् ॥९॥

द्वितीययाऽऽसनं दद्यात्पाद्यं दद्यातृत्तीयया ।

चतुर्थ्यार्घ्यः प्रदातव्यः पञ्चम्याऽऽचमनीयकम् ॥१०॥

षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ।

यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च ॥११॥

दशम्या पुष्पदानं स्यादेकादश्या च धूपकम् ।

द्वादश्या च तथा दीपं त्रयोदश्यार्चनं तथा ॥१२॥

चतुर्दश्या स्तुतिं कृत्वा पञ्चदश्या प्रदक्षिणम् ।

षोडश्योद्वासनं कुर्याच्छेषकर्माणि पूर्ववत् ॥१३॥

स्नानं वस्त्रं च नैवेद्यं दद्यादाचमनीयकम् ।

षण्मासात्सिद्धिमाप्नोति देवदेवं समर्चयन् ॥१४॥

संवत्सरेण तेनैव सायुज्यमधिगच्छति ।

हविषाग्नौ जले पुष्पैर्ध्यानेन हदये हरिम् ॥१५॥

अर्चन्ति सूरयो नित्यं जपेन रविमण्डले ।

आदित्यमण्डले दिव्यं देवदेवमनामयम् ।

शङ्खचक्रगदापाणिं ध्यात्वा विष्णुमुपासते ॥१६॥

ध्येयः सदा सावितृमण्डलमध्यवती नारायणः सरसिजासनसंनिविष्टः ।

केयूरवान्मकरकुण्डलवान् किरीटी हारी हिरण्यमयपुर्धृतशङ्खचक्रः ॥१७॥

एतत्पठन् केवलमेव सूक्तं दिने दिने भावितविष्णुबुद्धिः ।

स सर्वपापं प्रविहाय वैष्णवं पदं प्रयात्यच्युततुष्टिकृन्नरः ॥१८॥

पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।

भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः ॥१९॥

इत्येवमुक्तः पुरुषस्य विष्णोरर्चाविधिस्तेऽद्य मया नृपेन्द्र ।

अनेन नित्यं कुरु विष्णुपूजां प्राप्तुं तदिष्टं यदि वैष्णवं पदम् ॥२०॥

इति श्रीनरसिंहपुराणे विष्णोरचाविधिर्नाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP