संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६१

श्रीनरसिंहपुराण - अध्याय ६१

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


हारीत उवाच

वर्णानामाश्रमाणां च कथितं धर्मलक्षणम् ।

यतः स्वर्गापवर्तौ तु प्राप्नुयुस्ते द्विजादयः ॥१॥

योगशास्त्रस्य वक्ष्यामि संक्षेपात्सारमुत्तमम् ।

यस्याभ्यासबलाद्यान्ति मोक्षं चेह मुमुक्षवः ॥२॥

योगाभ्यासरतस्येह नश्येयुः पातकानि च ।

तस्मद्योगपरो भूत्वा ध्यायेन्नित्यं क्रियान्तरे ॥३॥

प्राणायामेन वचनं प्रत्याहारेण चेन्द्रियम् ।

धारणाभिर्वशीकृत्य पुनर्दुर्धर्षणं मनः ॥४॥

एकं कारणमानन्दबोधं च तमनामयम् ।

सूक्ष्मात्सूक्ष्मतरं ध्यायेज्जगदाधारमच्युतम् ॥५॥

आत्मानमरविन्दस्थं तप्तचामीकरप्रभम् ।

रहस्येकान्तमासीत ध्यायेदात्महदि स्थितम् ॥६॥

यः सर्वप्राणचित्तज्ञो यः सर्वेषां हदि स्थितः ।

यश्च सर्वजनैर्ज्ञेयः सोऽहमस्मीति चिन्तयेत् ॥७॥

आत्मलाभसुखं यावत्तावद्ध्यानमुदाहतम् ।

श्रुतिस्मृत्युदितं कर्म तत्तदूर्ध्वं समाचरेत् ॥८॥

यथाश्वा रथहीनाश्च रथाश्चाश्वैर्विना यथा ।

एवं तपश्च विद्या च उभावपि तपस्विनः ॥९॥

यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् ।

एवं तपश्च विद्या च संयुक्ते भेषजं महत् ॥१०॥

द्वाभ्यामेव हि पक्षाभ्यां यथा वै पक्षिणां गतिः ।

तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥११॥

विद्यातपोभ्यां सम्पन्नो ब्राह्मणो योगतत्परः ।

देहद्वन्द्वं विहायाशु मुक्तो भवति बन्धनात् ॥१२॥

न देवयानमार्गेण यावत्प्राप्तं परं पदम् ।

न तावद्देहलिङ्गस्य विनाशो विद्यते क्वचित् ॥१३॥

मया वः कथितः सर्वो वर्णाश्रमविभागशः ।

संक्षेपेण द्विजश्रेष्ठा धर्मस्तेषां सनातनः ॥१४॥

मार्कण्डेय उवाच

श्रुत्वैवमृषयो धर्मं स्वर्गमोक्षफलप्रदम् ।

प्रणम्य तमृषिं जग्मुर्मुदितास्ते स्वमालयम् ॥१५॥

धर्मशास्त्रमिदं यस्तु हारीतमुखनिस्सृतम् ।

श्रुत्वा च कुरुते धर्मं स याति परमां गतिम् ॥१६॥

मुखजस्य तु यत्कर्म कर्म यद्वाहुजस्य तु ।

ऊरुजस्य तु यत्कर्म पादजस्य तथा नृप ॥१७॥

स्वं स्वं कर्म प्रकुर्वाणा विप्राद्या यान्ति सद्गतिम् ।

अन्यथा वर्तमानो हि सद्यः पतति यात्यधः ॥१८॥

य स्य येऽभिहिता धर्माः स तु तैस्तैः प्रतिष्ठितः ।

तस्मात्स्वधर्मं कुर्वीत नित्यमेवमनापदि ॥१९॥

चतुर्वर्णाश्च राजेन्द्र चत्वारश्चापि चाश्रमाः ।

स्वधर्मं येऽनुतिष्ठन्ति ते यान्ति परमां गतिम् ॥२०॥

स्वधर्मेण यथा नृणां नरसिंह तथार्चयेत् ॥२१॥

उत्पन्नवैराग्यबलेन योगाद् ध्यायेत् परं ब्रह्म सदा क्रियावान् ।

सत्यात्मकं चित्सुखरुपमाद्यं विहाय देहं पदमेति विष्णोः ॥२२॥

इति श्रीनरसिंहपुराणम योगाध्यायो नामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP