संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५९

श्रीनरसिंहपुराण - अध्याय ५९

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


हारीत उवाच

अतः परं प्रवक्ष्यामि वानप्रस्थस्य लक्षणम् ।

धर्ममग्न्यं महाभागाः कथ्यमानं निबोधत ॥१॥

गृहस्थः पुत्रपौत्रादीन् दृष्ट्वा पलितमात्मनः ।

स्वभार्यां तनये स्थाप्य स्वशिष्यैः प्रविशेद्वनम् ॥२॥

जटाकलापचीराणि नखगात्ररुहाणि वा ।

धारयञ्जुहुयादग्नौ वैतानविधिना स्थितः ॥३॥

भृतपर्णैर्मृत्सम्भूतैर्नीवाराद्यैरतन्द्रितः ।

कंदमूलफलैर्वापि कुर्यान्नित्यक्रियां बुधः ॥४॥

त्रिकालं स्नानयुक्तस्तु कुर्यात्तीव्रं तपः सदा ।

पक्षे गते वा अश्नीयान्मासान्ते वा पराककृत् ॥५॥

चतुः कालेऽपि चाश्नीयात्कलेऽप्युत तथाष्टमे ।

षष्ठाह्नकाले ह्यथवा अथवा वायुभक्षकः ॥६॥

घर्मे पञ्चाग्निमध्यस्थो धारावर्षासु वै नयेत् ।

हैमन्तिके जले स्थित्वा नयेत्कालं तपश्चरन् ॥७॥

एवं स्वकर्मभोगेन कृत्वा शुद्धिमथात्मनः ।

अग्निं चात्मनि वै कृत्वा व्रजेद्वाथोत्तरां दिशम् ॥८॥

आदेहपाताद्वनगो मौनमास्थाय तापसः ।

स्मरन्नतीन्द्रियं ब्रह्म ब्रह्मलोके महीयते ॥९॥

तपो हि यः सेवति काननस्थो वसेन्महत्सत्त्वसमाधियुक्तः ।

विमुक्तपापो हि मनः प्रशान्तः प्रयाति विष्णोः सदनं द्विजेन्द्रः ॥१०॥

इति श्रीनरसिंहपुराणे वानप्रस्थाधर्मो नाम एकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP