संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५८

श्रीनरसिंहपुराण - अध्याय ५८

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


हारीत उवाच

क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्वशः ।

येन येन प्रवर्तन्ते विधिना क्षत्त्रियादयः ॥१॥

राज्यस्थः क्षत्त्रियश्चैव प्रजा धर्मेण पालयेत् ।

कुर्यादध्ययनं सम्यग्यजेद्यज्ञान् यथाविधि ॥२॥

दद्याद्दानं द्विजाग्य्रेभ्यो धर्मबुद्धिसमन्वितः ।

स्वदारनिरतो नित्यं परदारविवर्जितः ॥३॥

नीतिशास्त्रार्थकुशलः संधिविग्रहतत्त्ववित् ।

देवब्राह्मणभक्तश्च पितृकार्यपरस्तथा ॥४॥

धर्मेणैव जयं काङ्क्षेदधर्मं परिवर्जयेत् ।

उत्तमां गतिमाप्नोति क्षत्रियोऽथैवमाचरन् ॥५॥

गोरक्षाकृषिवाणिज्यं कुर्याद्वैश्यो यथाविधि ।

दानधर्मं यथाशक्त्या गुरुशुश्रूषणं तथा ॥६॥
लोभदम्भविनिर्मुक्तः सत्यवागनसूयकः ।

स्वदारनिरतो दान्तः परदारविवर्जितः ॥७॥

धनैर्विप्रान समर्चेत यज्ञकाले त्वरान्वितः ।

यज्ञाध्ययनदानानि कुर्यान्नित्यमतन्द्रितः ॥८॥

पितृकार्य च तत्काले नरसिंहार्चनं तथा ।

एतद्वैश्यस्य कर्मोक्तं स्वधर्ममनुतिष्ठतः ॥९॥

एतदासेवमानस्तु स स्वर्गी स्यान्न संशयः ।

वर्णत्रयस्य शुश्रूषां कुर्याच्छूद्रः प्रयत्नतः ॥१०॥

दासवद्वाह्नणानां च विशेषेण समाचरेत ।

अयाचितं प्रदातव्यं कृषिं वृत्त्यर्थमाचरेत् ॥११॥

ग्रहाणां मासिकं कार्यं पूजनं न्यायधर्मतः ।

धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टमार्जनम् ॥१२॥

स्वदारेषु रतिं कुर्यात् परदारविवर्जितः ।

पुराणश्रवणं विप्रान्नसिंहस्य पूजनम् ॥१३॥

तथा विप्रनमस्कारं कार्यं श्रद्धासमन्वितम् ।

सत्यसम्भाषणं चैव रागद्वेषविवर्जनम् ॥१४॥

इत्थं कुर्वन् सदा शूद्रो मनोवाक्वायकर्मभिः ।

स्थानमैन्द्रमवाप्नोति नष्टपापस्तु पुण्यभाक् ॥१५॥

वर्णेषु धर्मा विविधा मयोक्ता यथाक्रमं ब्राह्मणवर्यसाधिताः ।

श्रृणुध्वमत्राश्रमधर्ममाद्यं मयोच्यमानं क्रमशो मुनीन्द्राः ॥१६॥

हारीत उवाच

उपनीतो माणवको वसेदुरुकुले सदा ।

गुरोः प्रियहितं कार्यं कर्मणा मनसा गिरा ॥१७॥

ब्रह्मचर्यमधः शय्या तथा वह्नेरुपासनम् ।

उदकुम्भं गुरोर्दद्यात्तथा चेन्धनमाहरेत् ॥१८॥

कुर्यादध्ययनं पूर्वं ब्रह्मचारी यथाविधि ।

विधिं हित्वा प्रकुर्वाणो न स्वाध्यायफलं लभेत् ॥१९॥

यत्किंचित् कुरुते कर्म विधिं हित्वा निरात्मकः ।

न तत्फलमवाप्नोति कुर्वाणो विधिविच्युतः ॥२०॥

तस्मादेवं व्रतानीह चरेत् स्वाध्यायसिद्धये ।

शौचाचारमशेषं तु शिक्षयेद्गुरुसंनिधौ ॥२१॥

अजिनं दण्डकाष्ठं च मेखलां चोपवीतकम् ।

धारयेदप्रमत्तस्तु ब्रह्मचारी समाहितः ॥२२॥

सायं प्रातश्चरेद्भैक्षं भोजनं संयतेन्द्रियः ।

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥२३॥

अलाभे त्वन्यगेहानां पूर्वपूर्वं च वर्जयेत् ।

आचम्य प्रयतो नित्यमश्नीयाद्गुर्वनुज्ञया ॥२४॥

शयनात् पूर्वमुत्थाय दर्भमृद्दन्तशोधनम् ।

वस्त्रादिकमथान्यच्च गुरवे प्रतिपादयेत् ॥२५॥

स्नाने कृते गुरौ पश्चात् स्नानं कुर्वीत यत्नवान् ।

ब्रह्मचारी व्रती नित्यं न कुर्याद्दन्तशोधनम् ॥२६॥

छत्रोपानहमभ्यङ्गं गन्धमाल्यानि वर्जयेत् ।

नृत्यगीतकथालापं मैथुनं च विशेषतः ॥२७॥

वर्जयेन्मधु मांसं च रसास्वादं तथा स्त्रियः ।

कामं क्रोधं च लोभं च परिवादं तथा नृणाम् ॥२८॥

स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ।

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ॥२९॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।

स्त्रात्वार्कमर्चयित्वाग्निं पुनर्मामित्यृचं जपेत् ॥३०॥

आस्तिकोऽहरहः संध्यां त्रिकालं संयतेन्द्रियः ।

उपासीत यथान्यायं ब्रह्मचारिव्रते स्थितः ॥३१॥

अभिवाद्य गुरोः पादौ संध्याकर्मावसानतः ।

यथायोग्यं प्रकुर्वीत मातापित्रोस्तु भक्तितः ॥३२॥

एतेषु त्रिषु तुष्टेषु तुष्टाः स्युः सर्वदेवताः ।

तदेषां शासने तिष्ठेद्र्वह्मचारी विमत्सरः ॥३३॥

अधीत्य चतुरो वेदान् वेदौ वेदमथापि वा ।

गुरवे दक्षिणां दत्त्वा तदा स्वस्वेच्छया वसेत् ॥३४॥

विरक्तः प्रव्रजेद्विद्वान् संरक्तस्तु गृही भवेत् ।

सरागो नरकं याति प्रव्रजन् हि ध्रुवं द्विजः ॥३५॥

यस्यैतानि सुशुद्धानि जिह्वोपस्थोदरं गिरः ।

संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥३६॥

एवं यो विधिमास्थाय नयेत् कालमतान्द्रितः ।

तेन भूयः प्रजायेत ब्रह्मचारी दृढव्रतः ॥३७॥

यो ब्रह्मचारी विधिमेतमास्थितश्चरेत् पृथिव्यां गुरुसेवने रतः ।

सम्प्राप्य विद्यामपि दुर्लभां तां फलं हि तस्याः सकलं हि विन्दति ॥३८॥

हारीत उवाच

गृहीतवेदाध्ययनः श्रुतिशास्त्रार्थतत्त्ववित् ।

गुरोर्दत्तवरः सम्यक् समावर्तनमारभेत् ॥३९॥

असमाननामगोत्रां कन्यां भ्रातृयुतां शुभाम् ।

सर्वावयवसंयुक्तां सद्वत्तामुद्वहेत्ततः ॥४०॥

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।

वाचालामतिलोमां च न व्यङ्गां भीमदर्शनाम् ॥४१॥

नर्क्षवृक्षनदीनाम्नीं नान्तपर्वतनामिकाम् ।

न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥४२॥

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।

तन्वोष्ठकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥४३॥

ब्राह्मेण विधिना कुर्यात् प्रशस्तेन द्विजोत्तमः ।

यथायोगं तथा ह्येवं विवाहं वर्णधर्मतः ॥४४॥

उषः काले समुत्थाय कृतशौचो द्विजोत्तमः ।

कुर्यात् स्नानं ततो विद्वान्दन्तधावनपूर्वकम् ॥४५॥

मुखे पर्युषिते नित्यं यतोऽपूतो भवेन्नरः ।

तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दन्तधावनम् ॥४६॥

खदिरं च कदम्बं च करञ्जं च वटं तथा ।

अपामार्गं च बिल्वं च अर्कश्चोदुम्बरस्तथा ॥४७॥

एते प्रशस्ताः कथिता दन्तधावनकर्मणि ।

दन्तधावनकाष्ठं च वक्ष्यामि तत्प्रशस्तताम् ॥४८॥

सर्वे कण्टकिनः पुण्याः क्षीरिणस्तु यशस्विनः ।

अष्टाङ्गुलेन मानेन तत्प्रमाणामिहोच्यते ॥४९॥

प्रादेशमात्रमथवा तेन दन्तान् विशोधयेत् ।

प्रतिपद्दर्शषष्ठीयु नवम्यां चैव सत्तमाः ॥५०॥

दन्तानां काष्ठसंयोगाद् दहत्यासप्तमं कुलम् ।

अलाभे दन्तकाष्ठस्य प्रतिषिद्धे च तद्दिने ॥५१॥

अपां द्वादशगण्डूषैर्मुखशुद्धिर्विधीयते ।

स्त्रात्वा मन्त्रवदाचम्य पुनराचमनं चरेत् ॥५२॥

मन्त्रवान् प्रोक्ष्य चात्मानं प्रक्षिपेदुदकाञ्जलिम् ।

आदित्येन सह प्रातर्मन्देहा नाम राक्षसाः ॥५३॥

युध्यन्ति वरदानेन ब्रह्मणो‍ऽव्यक्तजन्मनः ।

उदकाञ्जलिविक्षेपो गायत्र्या चाभिमन्त्रितः ॥५४॥

तान् हन्ति राक्षसान् सर्वान् मन्देहान् रविवैरिणः ।

ततः प्रयाति सविता ब्राह्मणै रक्षितो दिवि ॥५५॥

मरीच्याद्यैर्महाभागैः सनकाद्यैश्च योगिभिः ।

तस्मान्न लङ्घयेत्संध्यां सायं प्रातर्द्विजः सदा ॥५६॥

उल्लङ्घयति यो मोहात्स याति नरकं ध्रुवम् ।

सायं मन्त्रवदाचम्य प्रोक्ष्य सूर्यस्य चाञ्जलिम् ॥५७॥

दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशुध्यति ।

पूर्वा संध्यां सनक्षत्रामुपक्रम्य यथाविधि ॥५८॥

गायत्रीमभ्यसेत्तावद्यावदृक्षाणि पश्यति ।

ततस्त्वावसथं प्राप्य होमं कुर्यात्स्वयं बुधः ॥५९॥

संचिन्त्य भृत्यवर्गस्य भरणार्थं विचक्षणः ।

ततः शिष्यहितार्थाय स्वाध्यायं किंचिदाचरेत् ॥६०॥

ईश्वरं चैव रक्षार्थमभिगच्छेदद्विजोत्तमः ।

कुशपुष्पेन्धनादीनि गत्वा दूरात्समाहरेत् ॥६१॥

माध्याह्निकीं क्रियां कुर्याच्छुचौ देशे समाहितः ।

विधिं स्नानस्य वक्ष्यामि समासात् पापनाशनम् ॥६२॥

स्त्रात्वा येन विधानेन सद्यो मुच्येत किल्बिषात् ।

सुधीः स्त्रानार्थमादाय शुक्लां कुशतिलैः सह ॥६३॥

सुमनाश्च ततो गच्छेन्नदीं शुद्धां मनोरमाम् ।

नद्यां तु विद्यमानायां न स्नायादल्पवारिषु ॥६४॥

शुचौ देशे समभ्युक्ष्य स्थापयेत्कुशमृत्तिकाम् ।

मृत्तोयेन स्वकं देहमभिप्रक्षाल्य यत्नतः ॥६५॥

स्नानाच्छरीरं संशोध्य कुर्यादाचमनं बुधः ।

शुभे जले प्रविश्याथ नमेद्वरुणमप्पतिम् ॥६६॥

हरिमेव स्मरंश्चित्ते निमज्जेच्च बहूदके ।

ततः स्नानं समासाद्य अप आचम्य मन्त्रतः ॥६७॥

प्रोक्षयेद्वरुणं देवं तैर्मन्त्रैः पावमानिभिः ।

कुशाग्रस्थेन तोयेन प्रोक्ष्यात्मानं प्रयत्ननः ॥६८॥

आलभेन्मृत्तिकां गात्रे इदं विष्णुरिति त्रिधा ।

ततो नारायणं देवं संस्मरन् प्रविशेज्जलम् ॥६९॥

निमज्ज्यान्तर्जले सम्यक्त्रिः पठेदघमर्षणम् ।

स्नात्वा कुशतिलैस्तद्वद्देवर्षीन् पितृभिः सह ॥७०॥

तर्पयित्वा जलात्तस्मान्निष्क्रम्य च समाहितः ।

जलतीरं समासाद्य धौते शुक्ले च वाससी ॥७१॥

परिधायोत्तरीयं च न कुर्यात्केशधूननम् ।

न रक्तमुल्बणं वासो न नीलं तत्प्रशस्यते ॥७२॥

मलाक्तं तु दशाहीनं वर्जयेदम्बरं बुधः ।

ततः प्रक्षालयेत्पादौ मृत्तोयेन विचक्षणः ॥७३॥

त्रिः पिबेद्वीक्षितं तोयमास्यं द्विः परिमार्जयेत् ।

पादौ शिरसि चाभ्युक्षेत्त्रिराचम्य तु संस्पृशेत् ॥७४॥

अङ्गुष्ठेन प्रदेशिन्या नासिकां समुपस्पृशेत् ।

अङ्गुष्ठकनिष्ठिकाभ्यां नाभौ हदि तलेन च ॥७५॥

शिरश्चाङ्गुलिभिः सर्वैर्बाहुं चैव ततः स्पृशेत् ।

अनेन विधिनाऽऽचम्य ब्राह्मणः शुद्धमानसः ॥७६॥

दर्भे तु दर्भपाणिः स्यात् प्राङ्मुखः सुसमाहितः ।

प्राणायामांस्तु कुर्वीत यथाशास्त्रमतन्द्रितः ॥७७॥

जपयज्ञं ततः कुर्याद्गायत्रीं वेदमातरम् ।

त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ॥७८॥

वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः ।

त्रयाणां जपयज्ञानां श्रेयः स्यादुत्तरोत्तरम् ॥७९॥

यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः ।

शब्दमुच्चारयेद्वाचा जपयज्ञः स वाचिकः ॥८०॥

शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।

किंचिन्मन्त्रं स्वयं विन्द्यादुपांशुः स जपः स्मृतः ॥८१॥

धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।

शब्दार्थचिन्तनं ध्यानं तदुक्तं मानसं जपः ॥८२॥

जपेन देवता नित्यं स्तूयमाना प्रसीदति ।

प्रसन्ना विपुलान् भोगान्दद्यान्मुक्तिं च शाश्वतीम् ॥८३॥

यक्षरक्षः पिशाचाश्च ग्रहाः सूर्यादिदूषणाः ।

जापिनं नोपसर्पन्ति दूरादेवापयान्ति ते ॥८४॥

ऋक्षादिकं परिज्ञाय जपयज्ञमतन्द्रितः ।

जपेदहरहः स्नात्वा सावित्रीं तन्मना द्विजः ॥८५॥

सहस्त्रपरमां देवीं शतमध्यां दशावराम् ।

गायत्रीं यो जपेन्नित्यं न स पापैर्हि लिप्यते ॥८६॥

अथ पुष्पाञ्जलिं दत्त्वा भानवे चोर्ध्वबाहुकः ।

उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ॥८७॥

प्रदक्षिणमुपावृत्य नमस्कुर्याद्दिवाकरम् ।

स्वेन तीर्थेन देवादीनद्भिः संतर्पयेदबुधः ॥८८॥

देवान् देवगणांश्चैव ऋषीनृषिगणांस्तथा ।

पितृन् पितृगणांश्चैव नित्यं संतर्पयेदबुधः ॥८९॥

स्नानवस्त्रं ततः पीड्य पुनराचमनं चरेत् ।

दर्भेषु दर्भपाणिः स्याद्व्रह्ययज्ञविधानतः ॥९०॥

प्राङ्मुखो ब्रह्मयज्ञं तु कुर्याद्वुद्धिसमान्वितः ।

ततोऽर्घं भानवे दद्यात्तिलपुष्पजलान्वितम् ॥९१॥

उत्थाय मूर्धपर्यन्तं हंसः शुचिषदित्यृचा ।

जले देवं नमस्कृत्य ततो गृहगतः पुनः ॥९२॥

विधिना उपरुषसूक्तेन तत्र विष्णुं समर्चयेत् ।

वैश्वदेवं ततः कुर्याद्वलिकर्म यथाविधि ॥९३॥

गोदोहमात्रमतिथिं प्रतिवीक्षेत वै गृही ।

अदृष्टपूर्वमतिथिमागतं प्राक् समर्चयेत् ॥९४॥

आगत्य च पुनर्द्वारं प्रत्युत्थानेन साधुना ।

स्वागतेनाग्नयस्तुष्टा भवन्ति गृहमेधिनाम् ॥९५॥

आसनेन तु दत्तेन प्रीतो भवति देवराट् ।

पादशौचेन पितरः प्रीतिमायान्ति तस्य च ॥९६॥

अन्नाद्येन च दत्तेन तृप्यतीह प्रजापतिः ।

तस्मादतिथये कार्यं पूजनं गृहमेधिना ॥९७॥

भक्त्या च भक्तिमान्नित्यं विष्णुमभ्यर्च्य चिन्तयेत् ।

भिक्षां च भिक्षवे दद्यात्परिव्राडब्रह्मचारिणे ॥९८॥

आकल्पितान्नादुद्धत्य सर्वव्यञ्जनसंयुतम् ।

दद्याच्च मनसा नित्यं भिक्षां भिक्षोः प्रयत्नतः ॥९९॥

अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थमागते ।

अवश्यमेव दातव्यं स्वर्गसोपानकारकम् ॥१००॥

उद्धृत्य वैश्वदेवान्नं भिक्षां दत्त्वा विसर्जयेत् ।

वैश्वदेवाकृतं दोषं शक्तो भिक्षुर्व्यपोहितुम् ॥१०१॥

सुवासिनीः कुमारीश्च भोजयित्वाऽऽतुरानपि ।

बालवृद्धांस्ततः शेषं स्वयं भुञ्जीत वै गृही ॥१०२॥

प्राङ्मुखोदङ्मुखो वापि मौनी च मितभाषणः ।

अन्नं पूर्वं नमस्कृत्य प्रहष्टेनान्तरात्मना ॥१०३॥

पञ्च प्राणाहुतीः कुर्यात्समन्त्रेण पृथक् पृथक् ।

ततः स्वादुकरं चान्नं भुञ्जीत सुसमाहितः ॥१०४॥

आचम्य देवतामिष्टां संस्मरेदुदरं स्पृशन् ।

इतिहासपुराणाभ्यां कंचित्कालं नयेद्वुधः ॥१०५॥

ततः संध्यामुपासीत बहिर्गत्वा विधानतः ।

कृतहोमश्च भुञ्जीत रात्रावतिथिमर्चयेत् ॥१०६॥

सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ।

नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥१०७॥

शिष्यानध्यापयेत्तद्वदनध्यायं विवर्जयेत् ।

स्मृत्युक्तान् सकलान् पूर्वपुराणोक्तानपि द्विजः ॥१०८॥

महानवम्यां द्वादश्यां भरण्यामपि चैव हि ।

तथाक्षय्यतृतीयायां शिष्यान्नाध्यापयेद्वुधः ॥१०९॥

माघमासे तु सप्तम्यां रथ्यामध्ययनं त्यजेत् ।

अध्यापनमथाभ्यज्य स्नानकाले विवर्जयेत् ॥११०॥

दानं च विधिना देयं गृहस्थेन हितैषिणा ।

हिरण्यदानं गोदानं भूमिदानं विशेषतः ॥१११॥

एतानि यः प्रयच्छेत श्रोत्रियेभ्यो द्विजोत्तमः ।

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥११२॥

मङ्गलाचारयुक्तश्च शुचिः श्रद्धापरो गृही ।

श्राद्धं च श्रद्धया कुर्यात्स याति ब्रह्मणः पदम् ॥११३॥

जातावुत्कर्षमायाति नरसिंहप्रसादतः ।

स तस्मान्मुक्तिमाप्नोति ब्रह्मणा सह सत्तमाः ॥११४॥

एवं हि विप्राः कथितो मया वः समासतः शाश्वतधर्मराशिः ।

सम्यग्गृहस्थस्य सतो हि धर्मं कुर्वन् प्रयत्नाद्धरिमेति मुक्तः ॥११५॥

इति श्रीनरसिंहपुराणे गृहस्यधर्मो नामाष्टपञ्चाशोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP