संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५६

श्रीनरसिंहपुराण - अध्याय ५६

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


राजोवाच

साम्प्रतं देवदेवस्य नरसिंहस्य शार्ङ्गिणः ।

श्रोतुमिच्छामि सकलं प्रतिष्ठायाः परं विधिम् ॥१॥

श्रीमार्कण्डेय उवाच

प्रतिष्ठाया विधिं विष्णोदेंवदेवस्य चक्रिणः ।

प्रवक्ष्यामि यथाशास्त्रं श्रृणु भूपाल पुण्यदम् ॥२॥

कर्तुं प्रतिष्ठां यश्चात्र विष्णोरिच्छति पार्थिव ।

स पूर्वं स्थिरनक्षत्रे भूमिशोधनसमारभेत् ॥३॥

खात्वा पुरुषमात्रं तु बाहुद्वयमथापि वा ।

पूरयेच्छुद्धमृद्भिस्तु जलाक्तैः शर्करान्वितैः ॥४॥

अधिष्ठानं ततो बुद्ध्वा पाषाणोष्टकमृण्मयम् ।

प्रासादं कारयेत्तत्र वास्तुविद्याविदा नृप ॥५॥

चतुरस्त्रं सूत्रमार्गे चतुः कोणं समन्ततः ।

शिलाभित्तिकमुत्कृष्टं तदलाभेष्टकामयम् ॥६॥

तदलाभे तु मृत्कुड्यं पूर्वद्वारं सुशोभनम ।

जातिकाष्ठमयैः स्तम्भैस्तल्लग्नैः फलदान्वितैः ॥७॥

उत्पलैः पद्मपत्रैश्च पातितैश्चित्रशिल्पिभिः ।

इत्थं तु कारयित्वा हि हरेर्वेश्म सुशोभनम् ॥८॥

पूर्वद्वारं नृपश्रेष्ठ सुकपाटं सुचित्रितम् ।

अतिवृद्धातिबालैस्तु कारयेन्नाकृतिं हरेः ॥९॥

कुष्ठाद्युपहतैर्वापि अन्यैर्वा दीर्घरोगिभिः ।

विश्वकर्मोक्तमार्गेण पुराणोक्तां नृपोत्तम ॥१०॥

कारयेत् प्रतिमां दिव्यां पुष्टाङ्गेन तु धीमता ।

सौम्याननां सुश्रवणं सुनासां च सुलोचनाम् ॥११॥

नाधोदृष्टिं नोर्ध्वदृष्टिं तिर्यग्दृष्टिं न कारयेत् ।

कारयेत् समदृष्टिं तु पद्मपत्रायतेक्षणाम् ॥१२॥

सुभ्रुवं सुललाटां च सुकपोलां समां शुभाम् ।

बिम्बोष्ठीं सुष्ठुचिबुकां सुग्रीवां कारयेदबुधः ॥१३॥

उपबाहुकरे देयं दक्षिणे चक्रमर्कवत् ।

नाभिसंलग्नदिव्यारं परितो नेमिसंयुतम् ॥१४॥

वामपार्श्वत्युपभुजे देयं शङ्खं शशिप्रभम् ।

पाञ्चजन्यमिति ख्यातं दैत्यदर्पहरं शुभम् ॥१५॥

हारार्पितवरां दिव्यां कण्ठे त्रिवलिसंयुताम् ।

सुस्तनीं चारुहदयां सुजठरां समां शुभाम् ॥१६॥

कटिलग्नवामकरां पद्मलग्नां च दक्षिणाम् ।

केयूरबाहुकां दिव्यां सुनाभिवलिभङ्गिकाम् ॥१७॥

सुकटीं च सुजङ्घोरुं वस्त्रमेखलभूषिताम् ।

एवं तां कारयित्वा तु प्रतिमां राजसत्तम ॥१८॥

सुवर्णवस्त्रदानेन तत्कर्तृन पूज्य सत्तम ।

पूर्वपक्षे शुभे काले प्रतिमां स्थापयेदबुधः ॥१९॥

प्रासादस्याग्रतः कृत्वा यागमण्डपमुत्तमम् ।

चतुर्द्वारं चुतर्दिक्षु चतुर्भिस्तोरणैर्युतम् ॥२०॥

सप्तधान्याङ्कुरैर्युक्तं शङ्खभेरीनिनादितम् ।

प्रतिमं क्षाल्य विद्वद्भिः षटत्रिंशद्भिर्घटोदकैः ॥२१॥

प्रविश्य मण्डपे तस्मिन् ब्राह्मणैर्वेदपारगैः ।

तत्रापि स्नापयेत्पश्चात् पञ्चगव्यैः पृथक् पृथक् ॥२२॥

तथोष्णवारिणा स्नाप्य पुनः शीतोदकेन च ।

हरिद्राकुङ्कुमाद्यैस्तु चन्दनैश्चोपलेपयेत् ॥२३॥

पुष्पमाल्यैरलङ्कृत्य वस्त्रैराच्छाद्य तां पुनः ।

पुण्याहं तत्र कृत्वा तु ऋग्भिस्तां प्रोक्ष्य वारिभिः ॥२४॥

स्नात्वा तां ब्राह्मणैर्भक्तैः शंखभेरीस्वनैर्युतम् ।

वासयेत्सप्तरात्रं तु त्रिरात्रं वा नदीजले ॥२५॥

हदे तु विमले शुद्धे तडागे वापि रक्षयेत् ।

अधिवास्य जले देवमेवं पार्थिवपुङ्गव ॥२६॥

तत उत्थाप्य विप्रैस्तु स्थाप्यालङ्कृत्य पूर्ववत् ।

ततो भेरीनिनादैस्तु वेदघोषैश्च केशवम् ॥२७॥

आनीय मण्डपे शुद्धे पद्माकारविनर्मिते ।

कृत्वा पुनस्ततः स्नाप्य विष्णुभक्तैरलङ्क्रियात् ॥२८॥

ब्राह्मणान् भोजयित्वा तु विधिवत् षोडशर्त्विजः ।

चतुर्भिरध्ययनं कार्यं चतुर्भिः पालनं तथा ॥२९॥

चतुर्भिस्तु चतुर्दिक्षु होमः कार्यो विचलक्षणैः ।

पुष्पाक्षतान्नमिश्रेण दद्याद्दिक्षु बलीन् नृप ॥३०॥

एकेन दापयेत्तेषामिन्द्राद्याः प्रीयन्तामिति ।

प्रत्येकं सायंसंध्यायां मध्यरात्रे तथोषसि ॥३१॥

उदिते च ततो दद्यान्मातृविप्रगणाय वा ।

जपन् पुरुषसूक्तं तु एकतस्तु पुनः पुनः ॥३२॥

एकतो मनसा राजन् विष्णोर्मन्दिरमध्यगः ।

अहोरात्रोषितो भूत्वा यजमानो द्विजैः सह ॥३३॥

प्रविश्य प्रतिमाद्वारं शुभलग्ने विचक्षणः ।

देवसूक्तं द्विजैः सार्धमुपस्थाप्य च तां दृढम् ॥३४॥

संस्थाप्य विष्णुसूक्तेन पवमानेन वा पुनः ।

प्रोक्षयेद्देवदेवेशमाचार्यः कुशवारिणा ॥३५॥

तदग्रे चाग्निमाधाय सम्परिस्तीर्य यत्नतः ।

जुहुयाज्जातकर्मादि गायत्र्या वैष्णवेन तु ॥३६॥

चतुर्भिराज्याहुतिभिरेकामेकां क्रियां प्रति ।

आचार्यस्तु स्वयं कुर्यादस्त्रैर्बन्धं च कारयेत् ॥३७॥

त्रातारमिति चैन्द्र्यां तु कुर्यादाज्यप्रणुन्नकम् ।

परोदिवेति याम्यायां वारुण्यां निषसेति च ॥३८॥

या ते रुद्रेति सौम्यां तु हुवेदाज्याहुतीर्नृप ।

परोमात्रेति सूक्ताभ्यां सर्वत्राज्याहुतीर्नृप ॥३९॥

हुत्वा जपेच्च विधिवद्यदस्येति च स्विष्टकृत् ।

ततः स दक्षिणां दद्यादृत्विग्भ्यश्च यथार्हतः ॥४०॥

वस्त्रे द्वे कुण्डले चैव गुरवे चाङ्गुलीयकम् ।

यजमानस्ततो दद्याद्विभवे सति काञ्चनम् ॥४१॥

कलशाष्टसहस्त्रेण कलशाष्टशतेन वा ।

एकविंशतिना वापि स्नपनं कारयेद बुधः ॥४२॥

शङ्खदुन्दुभिनिर्घोषैर्वेदघोषैश्च मङ्गलैः ।

यवव्रीहियुतैः पात्रैरुद्धतैरुच्छ्रिताङ्कुरैः ॥४३॥

दीपयष्टिपताकाभिश्छन्नचामरतोरणैः ।

स्नपनं कारयित्वा तु यथाविभवविस्तरम् ॥४४॥

तत्रापि दद्याद्विप्रेभ्यो यथाशक्त्या तु दक्षिणाम् ।

एवं यः कुरुते राजन् प्रतिष्ठां देवचक्रिणः ॥४५॥

सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।

विमाननेन विचित्रेण त्रिः सप्तकुलजैर्वृतः ॥४६॥

पूजां सम्प्राप्य महतीमिन्द्रलोकादिषु क्रमात् ।

बान्धवांस्तेषु संस्थाप्य विष्णुलोके महीयते ॥४७॥

तत्रैव ज्ञानमासाद्य वैष्णवं पदमाप्नुयात् ।

प्रतिष्ठाविधिरयं विष्णोर्मयैवं ते प्रकीर्तितः ॥४८॥

पठतां श्रृण्वतां चैव सर्वपापप्रणाशनः ॥४९॥

यदा नृसिंहं नरनाथ भूमौ संस्थाप्य विष्णुं विधिना ह्यनेन ।

तदा ह्यसौ याति हरेः पदं तु यत्र स्थितोऽयं न निवर्तते पुनः ॥५०॥

इति श्रीनरसिंहपुराणे प्रतिष्ठाविधिर्नाम षटपञ्चाशोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP