संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५४

श्रीनरसिंहपुराण - अध्याय ५४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

अतः परं प्रवक्ष्यामि श्रृणु राजन् समाहितः ।

प्रादुर्भावं हरेः पुण्यं कल्क्याख्यं पापनाशनम् ॥१॥

कलिकालेन राजेन्द्र नष्टे धर्मे महीतले ।

वृद्धिगते तथा पापे व्याधिसम्पीडिते जने ॥२॥

देवैः सम्प्रार्थितो विष्णुः क्षीराब्धौ स्तुतिपूर्वकम् ।

साम्भलाख्ये महाग्रामे नानाजनसमाकुले ॥३॥

नाम्ना विष्णुयशः पुत्रः कल्की राजा भविष्यति ।

अश्वमारुह्य खङ्गेन म्लेच्छानुत्सादयिष्यति ॥४॥

म्लेच्छान् समस्तान् क्षितिनाशभूतान हत्वा स कल्की पुरुषोत्तमांशः ।

कृत्वा च यागं बहुकाञ्चनाख्यं संस्थाप्य धर्मे दिवमारुरोह ॥५॥

दशावताराः कथितास्तवैव हरेर्मया पार्थिव पापहन्तुः ।

इमं सदा यस्तु नृसिंहभक्तः श्रृणोति नित्यं स तु याति विष्णुम् ॥६॥

राजोवाच

तव प्रसादाद्विप्रेन्द्र प्रादुर्भावाः श्रुता मया ।

नारायणस्य देवस्य श्रृण्वतां कल्मषापहाः ॥७॥

कलिं विस्तरतो ब्रूहि त्वं हि सर्वविदां वरः ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम ॥८॥

किमाहाराः किमाचारा भविष्यन्ति कलौ युगे ।

सूत उवाच

श्रृणुध्वमृषयः सर्वे भरद्वाजेन संयुताः ॥९॥

सर्वे धर्मा विनश्यन्ति कृष्णे कृष्णत्वमागते ।

तस्मात् कलिर्महाघोरः सर्वपापस्य साधकः ॥१०॥

ब्राह्यणाः क्षत्रिया वैश्याः शूद्रा धर्मपराङ्मुखाः ।

घोरे कलियुगे प्राप्ते द्विजदेवपराङ्मुखा ॥११॥

व्याजधर्मरताः सर्वे दम्भाचारपरायणाः ।

असूयानिरताश्चैव वृथाहंकारदूषिताः ॥१२॥

सर्वैः संक्षिप्यते सत्यं नरैः पण्डितगर्वितैः ।

अहमेवाधिक इति सर्व एव वदन्ति वै ॥१३॥

अधर्मलोलुपाः सर्वे तथान्येषां च निन्दकाः ।

अतः स्वल्पायुषः सर्व भविष्यन्ति कलौ युगे ॥१४॥

अल्पायुष्ट्वान्मनुष्याणां न विद्याग्रहणं द्विजाः ।

विद्याग्रहणशून्यत्वादधर्मो वर्तते पुनः ॥१५॥

ब्राह्मणाद्यास्तथा वर्णाः संकीर्यन्ते परस्परम् ।

कामक्रोधपरा मूढा वृथा संतापपीडिताः ॥१६॥

बद्धवैरा भविष्यन्ति परस्परधेप्सवः ।

ब्राह्मणाः क्षत्रिया वैश्याः सर्वे धर्मपराङ्मुखाः ॥१७॥

शूद्रतुल्या भविष्यन्ति तपः सत्यविवर्जिताः ।

उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा ॥१८॥

राजानो द्रव्यनिरतास्तथा लोभपरायणाः ।

धर्मकञ्चुकसंवीता धर्मविध्वंसकारिणः ॥१९॥

घोरे कलियुगे प्राप्ते सर्वाधर्मसमन्विते ।

यो योऽश्वरथनागाढ्यः स स राजा भविष्यति ॥२०॥

पितृन् पुत्रान् वञ्चयित्वा गमिष्यन्ति स्त्रियोऽन्यतः ॥२१॥

पुरुषाल्पं बहुस्त्रीकं श्वबाहुल्यं गवां क्षयः ।

धनानि श्लाघनीयानि सतां वृत्तमपूजितम् ।

खण्डवर्षी च पर्जन्यः पन्थानस्तस्करावृताः ।

सर्वः सर्वं च जानाति वृद्धाननुपसेव्य च ॥२२॥

न कश्चिदकविर्नाम सुरापा ब्रह्मवादिनः ।

किंकराश्च भविष्यन्ति शूद्राणां च द्विजातयः ॥२३॥

द्विषन्ति पितरं पुत्रा गुरुं शिष्या द्विषन्ति च ।

पति च वनिता द्वेष्टि कलौ घोरे समागते ॥२४॥

लोभाभिभूतमनसः सर्वे दुष्कर्मशीलिनः ।

परान्नलोलुपा नित्यं भविष्यन्ति द्विजातयः ॥२५॥

परस्त्रीनिरताः सर्वे परद्रव्यपरायणाः ।

घोरे कलियुगे प्राप्ते नरं धर्मपरायणम् ॥२६॥

असूयानिरताः सर्व उपहासं प्रकुर्वते ।

न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः ॥२७॥

न यक्ष्यन्ति न होष्यन्ति हेतुवादैर्विकुत्सिताः ।

द्विजाः कुर्वन्ति दम्भार्थं पितृयज्ञादिकाः क्रियाः ॥२८॥

न पात्रेष्वेव दानानि कुर्वन्ति च नरास्तथा ।

क्षीरोपाधिनिमित्तेन गोषु प्रीतिं प्रकुर्वते ॥२९॥

बध्नन्ति च द्विजानेव धनार्थं राजकिंकराः ।

दानयज्ञजपादीनां विक्रीणन्ते फलं द्विजाः ॥३०॥

प्रतिग्रहं प्रकुर्वन्ति चण्डालादेरपि द्विजाः ।

कलेः प्रथमपादेऽपि विनिन्दन्ति हरिं नराः ॥३१॥

युगान्ते च हरेर्नाम नैव कश्चित् स्मरिष्यति ।

शूद्रस्त्रीसङ्गनिरता विधवासंगलोलुपाः ॥३२॥

शूद्रान्नभोगनिरत भविष्यन्ति कलौ द्विजाः ।

न च द्विजातिशुश्रूषां न स्वधर्मप्रवर्त्तनम् ॥३३॥

करिष्यन्ति तदा शूद्राः प्रव्रज्यालिङ्गिनोऽधमाः ।

सुखाय परिवीताश्च जटिला भस्मधूर्धराः ॥३४॥

शूद्रा धर्मान् प्रवक्ष्यन्ति कूटबुद्धिविशारदाः ।

एते चान्ये च बहवः पाषण्डा विप्रसत्तमाः ॥३५॥

ब्राह्मणाः क्षत्रिया वैश्या भविष्यन्ति कलौ युगे ।

गीतवाद्यरता विप्रा वेदवादपराङ्मुखाः ॥३६॥

भविष्यन्ति कलौ प्राप्ते शूद्रमार्गप्रवर्तिनः ।

अल्पद्रव्या वृथालिङ्गा वृथाहंकारदूषिताः ॥३७॥

हर्तारो न च दातारो भविष्यन्ति कलौ युगे ।

प्रतिग्रहपरा नित्यं द्विजाः सन्मार्गशीलिनः ॥३८॥

आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा ।

विश्वासहीनाः पुरुषा देववेदद्विजातिषु ॥३९॥

असंश्रुतोक्तिवक्तारो द्विजद्वेषरतास्तथा ।

स्वधर्मत्यागिनः सर्वे कृतघ्ना भिन्नवृत्तयः ॥४०॥

याचकाः पिशुनाश्चैव भविष्यन्ति कलौ युगे ।

परापवादनिरता आत्मस्तुतिपरायणाः ॥४१॥

परस्वरहणोपायचिन्तकाः सर्वदा जनाः ।

अत्याह्वादपरास्त्र भुञ्जानाः परवेश्मनि ॥४२॥

तस्मिन्नेव दिने प्रायो देवतार्चनतत्पराः ।

तत्रैव निन्दानिरता भुक्त्वा चैकत्र संस्थिताः ॥४३॥

द्विजाश्च क्षत्रिया वैश्याः शूद्राश्चान्ये च जातयः ।

अत्यन्तकामिनश्चैव संकीर्यन्ते परस्परम् ॥४४॥

न शिष्यो न गुरुः कश्चिन्न पुत्रो न पिता तथा ।

न भार्या न पतिश्चैव भविता तत्र संकरे ॥४५॥

शूद्रवृत्त्यैव जीवन्ति द्विजा नरकभोगिनः ।

अनावृष्टिभयप्राया गगनासक्तदृष्टयः ॥४६॥

भविष्यन्ति जनाः सर्वे तदा क्षुद्भयकातराः ।

अन्नोपाधिनिमित्तेन शिष्यान् गृह्णन्ति भिक्षवः ॥४७॥

उभाभ्यामपि पाणिभ्यां शिरः कण्डूयनं स्त्रियः ।

कुर्वन्त्यो गुरुभर्तृणामाज्ञा भेत्स्यन्ति ता हिताः ॥४८॥

यदा यदा न यक्ष्यन्ति न होष्यन्ति द्विजातयः ।

तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥४९॥

सर्वधर्मेषु नष्टेषु याति निः श्रीकतां जगत् ।

सूत उवाच

एवं कलेः स्वरुपं तत्कथितं विप्रसत्तमाः ॥५०॥

हरिभक्तिपरानेव न कलिर्बाधते द्विजाः ।

तपः परं कृतयुगे त्रेतायां ध्यानमेव हि ॥५१॥

द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ।

यतते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ॥५२॥

द्वापरे तच्च मासेन अहोरात्रेण तत्कलौ ।

ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ॥५३॥

यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ।

समस्तजगदाधारं परमार्थस्वरुपिणम् ॥५४॥

घोरे कलियुगे प्राप्ते विष्णुं ध्यायन् न सीदति ।

अहोऽतीव महाभाग्याः सकृद्ये केशवार्चकाः ॥५५॥

घोरे कलियुगे प्राप्ते सर्वकर्मबहिष्कृते ।

न्यूनातिरिक्तता न स्यात्कलौ वेदोक्तकर्मणाम् ॥५६॥

हरिस्मरणमेवात्र सम्पूर्णफलदायकम् ।

हरे केशव गोविन्द वासुदेव जगन्मय ॥५७॥

जनार्दन जगद्धाम पीताम्बरधराच्युत ।

इतीरयन्ति ये नित्यं न हि तान् बाधते कलिः ॥५८॥

अहो हरिपरा ये तु कलौ सर्वभयंकरे ।

ते सभाग्या महात्मानस्तत्संगतिरता अपि ॥५९॥

हरिनामपरा ये च हरिकीर्तनतत्पराः ।

हरिपूजारता ये च ते कृतार्था न संशयः ॥६०॥

इत्येतद्वः समाख्यातं सर्वदुःखनिवारणम् ।

समस्तपुण्यफलदं कलौ विष्णोः प्रकीर्तनम् ॥६१॥

इति श्रीनरसिंहपुराणे कलिलक्षणकीर्तनं नाम चतुः पञ्चाशोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP