संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४४

श्रीनरसिंहपुराण - अध्याय ४४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

अथागतं ते प्रह्लादं दृष्ट्वा दैत्याः सुविस्मिताः ।

शशंसुर्दैत्यपतये यैः क्षिप्तः स महार्णवे ॥१॥

स्वस्थ तमागतं श्रुत्वा दैत्यराडविस्मयाकुलः ।

आहूयतां च इत्याह क्रोधान्मृत्युवशे स्थितः ॥२॥

तथासुरैर्दुरानीतः समासीनं स दिव्यदृक् ।

आसन्नमृत्युं दैत्येन्द्र ददर्शात्यूर्जितश्रियम् ॥३॥

नीलांशुमिश्रमाणिक्यद्युतिच्छन्नविभूषणम् ।

सधूमाग्निमिव व्याप्तमुच्चासनचितिस्थितम् ॥४॥

दंष्ट्रोत्कटैर्घोरतरैर्घनच्छविभिरुद्भटैः ।

कुमार्गदर्शिभिर्दैर्यमदूतैरिवावृत्तम् ॥५॥

दूरात् प्रणम्य पितरं प्राञ्जलिस्तु व्यवस्थितः ।

अथाहाकारणक्रोधः स खलो भर्त्सयन् सुतम् ॥६॥

भगवत्प्रियमत्युच्चैर्मृत्युमेवाश्रयन्निव ।

मूढ रे श्रृणु मद्वाक्यमेतदेवान्तिमं ध्रुवम् ॥७॥

इतो न त्वां प्रवक्ष्यामि श्रुत्वा कुरु यथेप्सितम् ।

उक्त्वेति द्रुतमाकृष्य चन्द्रहासासिमद्भुतम् ॥८॥

सम्भ्रमाद्वीक्षितः सर्वेश्चालयन्नाह तं पुनः ।

क्व चास्ति मूढ ते विष्णुः स त्वामद्य प्ररक्षतु ॥९॥

त्वयोक्तं स हि सर्वत्र कस्मात्स्तम्भे न दृश्यते ।

यदि पश्यामि तं विष्णुमधुना स्तम्भमध्यगम् ॥१०॥

तर्हि त्वां न वधिष्यामि भविष्यसि द्विधान्यथा ।

प्रह्लादोऽपि तथा दृष्ट्वा दध्यौ तं परमेश्वरम् ॥११॥

पुरोक्तं तद्वचः स्मृत्वा प्रणनाम कृताञ्जलिः ।

तावत्प्रस्फुटितस्तम्भो वीक्षितो दैत्यसूनुना ॥१२॥

आदर्शरुपो दैत्यस्य खङ्गतो यः प्रतिष्ठितः ।

तन्मध्ये दृश्यते रुपं बहुयोजनमायतम् ॥१३॥

अतिरौद्रं महाकायं दानवानां भयंकरम् ।

महानेत्र महावक्त्रं महादंष्ट्रं महाभुजम् ॥१४॥

महानखं महापादं कालाग्निसदृशाननम् ।

कर्णान्तकृतविस्तारवदनं चातिभीषणम् ॥१५॥

कृत्वेथ्यं नारसिंह तु ययौ विष्णुस्त्रिविक्रमः ।

नरसिंहः स्तम्भमध्यान्निर्गत्य प्रणनाद च ॥१६॥

निनादश्रवणाद्दैत्या नरसिंहमवेष्टयन् ।

तान् हत्वा सकलांस्तत्र स्वपौरुषपराक्रमात् ॥१७॥

बभञ्ज च सभां दिव्यां हिरण्यकशिपोर्नृप ।

वारयामासुरभ्येत्य नरसिंहं महाभटाः ॥१८॥

ते तु राजन् क्षणादेव नरसिंहेन वै हताः ।

ततः शस्त्राणि वर्षन्ति नरसिंहे प्रतापिनि ॥१९॥

स तु क्षणेन भगवान् हत्वा तद्वलमोजसा ।

ननाद च महानादं दिशः शब्देन पूरयन् ॥२०॥

तान्मृतानापि विज्ञाय पुनरन्यान्महासुरः ।

अष्टाशीतिसहस्त्राणि हेतिहस्तान् समादिशत ॥२१॥

तेऽप्यागत्य च तं देवं रुरुधुः सर्वतोदिशम् ।

हत्वा तानखिलान् युद्धे युध्यमानो ननाद सः ॥२२॥

पुनः सभां बभञ्जासौ हिरण्यकशिपोः शुभाम् ।

तान् हतानपि विज्ञाय क्रोधसंरक्तलोचनः ॥२३॥

ततो हिरण्यकशिपुर्निश्चकाम महाबलः ।

उवाच च महीपाल दानवान् बलदर्पितान् ॥२४॥

हन्यतां हन्यतामेष गृह्यतां गृह्यतामयम् ।

इत्येवं वदतस्तस्य प्रमुखे तु महासुरान् ॥२५॥

युध्यमानान् रणे हत्वा नरसिंहो ननाद च ।

ततोऽतिदुद्रुव्रर्दैत्या हतशेषा दिशो दश ॥२६॥

तावद्धता युध्यमाना दैत्याः कोटिसहस्त्रशः ।

नरसिंहेन यावच्य नभोभागं गतो रविः ॥२७॥

शस्त्रास्त्रवर्षचतुरं हिरण्यकशिपुं जवात् ।

प्रगृह्य तु बलाद्राजन् नरसिंहो महाबलः ॥२८॥

संध्याकाले गृहद्वारि स्थित्वोरौ स्थाप्य तं रिपुम् ।

वज्रतुल्यमहोरस्कं हिरण्यकशिपुं रुषा ।

नखैः किसलयमिव दारयत्याह सोऽसुरः ॥२९॥

यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवेधारा यत्र पिनाकपाणिपरशो राकुण्ठतामागमत् ।

तन्मे तावदुरो नृसिंहकरजैर्व्यादीर्यते साम्प्रतं दैवे दुर्जनतां गये तृणमपि प्रायोऽप्यवज्ञायते ॥३०॥

एवं वदति दैत्येन्द्रे ददार नरकेसरी ।

हदयं दैत्यराजस्य पद्मपत्रमिव द्विपः ॥३१॥

शकले द्वे तिरोभूते नखरन्धे महात्मनः ।

ततः क्व यातो दुष्टोऽसाविति देवोऽतिविस्मितः ॥३२॥

निरीक्ष्य सर्वतो राजन् वृथैतत्कर्म मेऽभवत् ।

इति संचिन्त्य राजेन्द्र नरसिंहो महाबलः ॥३३॥

व्यधूनयतित्करावुच्चैस्ततस्ते शकले नृप ।

नखरन्ध्रान्निपतिते भूमौ रेणुसमे हरेः ॥३४॥

दृष्ट्वा व्यतीतसंरोषो जहास परमेश्वरः ।

पुष्पवर्षं च वर्षन्तो नरसिंहस्य मूर्धनि ॥३५॥

देवाः सब्रह्मकाः सर्वे आगताः प्रीतिसंयुताः ।

आगत्य पूजयामासुर्नरसिंहं परं प्रभुम् ॥३६॥

ब्रह्मा च दैत्यराजानं प्रह्लादमभिषेचयत् ।

धर्मे रतिः समस्तानां जनानामभवत्तदा ॥३७॥

इन्द्रोऽपि सर्वदेवैस्तु हरिणा स्थापितो दिवि ।

नरसिंहोऽपि भगवान् सर्वलोकहिताय वै ॥३८॥

श्रीशैलशिखरं प्राप्य विश्रुतः सुरपूजितः ।

स्थितो भक्तहितार्थाय अभक्तांना क्षयाय च ॥३९॥

इत्येतन्नरसिंहस्य माहात्म्यं यः पठेन्नरः ।

श्रृणोति वा नृपश्रेष्ठ मुच्यते सर्वपातकैः ॥४०॥

नरो वा यदि वा नारी श्रृणोत्याख्यानमुत्तमम् ।

वैधव्याददुःखशोकाच्च दुष्टसङ्गात्प्रमुच्यते ॥४१॥

दुश्शीलोऽपि दुराचारो दुष्प्रजो दोषकर्मकृत् ।

अधर्मिष्ठोऽनभोगी च श्रृण्वन् शुद्धो भवेन्नरः ॥४२॥

हरिः सुरेशो नरलोकपूजितो हिताय लोकस्य चराचरस्य ।

कृत्वा विरुपं च पुराऽऽत्ममायया हिरण्यकं दुःखकरं नखैश्छिनत् ॥४३॥

इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावो नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP