संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४०

श्रीनरसिंहपुराण - अध्याय ४०

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव ।

साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥१॥

दितेः पुत्रो महानासीद्धिरण्यकशिपुः पुरा ।

तपस्तेपे निराहारो बहुवर्षसहस्त्रकम् ॥२॥

तपतस्तस्य संतुष्टो ब्रह्मा तं प्राह दानवम् ।

वरं वरय दैत्येन्द्र यस्ते मनसि वर्तते ॥३॥

इत्युक्तो ब्रह्मणा दैत्यो हिरण्यकशिपुः पुरा ।

उवाच नत्वा देवेशं ब्रह्माणं विनयान्वितः ॥४॥

हिरण्यकशिपुरुवाच

यदि त्वं वरदानाय प्रवृत्तो भगवन्मम ।

यद्यदवृणोम्यहं ब्रह्मंस्तत्तन्मे दातुमर्हसि ॥५॥

न शुष्केण न चाद्रेंण न जलेन न वह्निना ।

न काष्ठेन न कीटेन पाषाणेन न वायुना ॥६॥

नायुधेन न शूलेन न शैलेन न मानुषैः ।

न सुरैरसुरैर्वापि न गन्धर्वैर्न राक्षसैः ॥७॥

न किंनरैर्न यक्षैस्तु विद्याधरभुजंगमैः ।

न वानरैर्मृगैर्वापि नैव मातृगणैरपि ॥८॥

नाभ्यन्तरे न बाह्ये तु नान्यैर्मरणहेतुभिः ।

न दिने न च नक्तं मे त्वत्प्रसादाद् भवेन्मृतिः ॥९॥

इति वै देवदेवेशं वरं त्वत्तो वृणोम्यहम् ।

मार्कण्डेय उवाच

इत्युक्तो दैत्यराजेन ब्रह्मा तं प्राह पार्थिव ॥१०॥

तपसा तव तुष्टोऽहं महता तु वरानिमान् ।

दुर्लभानापि दैत्येन्द्र ददामि परमाद्भुतान् ॥११॥

अन्येषां नेदृशं दत्तं न तैरित्थं तपः कृतम् ।

त्वत्प्रार्थितं मया दत्तं सर्वं ते चास्तु दैत्यप ॥१२॥

गच्छ भुङ्क्ष्व महाबाहो तपसामूर्जितं फलम् ।

इत्येवं दैत्यराजस्य हिरण्यकशिपोः पुरा ॥१३॥

दत्त्वा वरान् ययौ ब्रह्मा ब्रह्मलोकमनुत्तमम् ।

सोऽपि लब्धवरो दैत्यो बलवान् बलदर्पितः ॥१४॥

देवान् सिंहान् रणे जित्वा दिवः प्राच्यावयद् भुवि ।

दिवि राज्यं स्वयं चक्रे सर्वशक्तिसमन्वितम् ॥१५॥

देवा अपि भयात्तस्य रुद्राश्चैवर्षयो नृप ।

विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥१६॥

प्राप्तत्रैलोक्यराज्योऽसौ हिरण्यकशिपुः प्रजाः ।

आहूय सर्वा राजेन्द्र वाक्यं चेदमभाषत ॥१७॥

न यष्टव्यं न होतव्यं न दातव्यं सुरान् प्रति ।

युष्माभिरहमेवाद्य त्रैलोक्याधिपतिः प्रजाः ॥१८॥

ममैव पूजां कुरुत यज्ञदानादिकर्मणा ।

ताश्च सर्वास्तथा चक्रुर्दैत्येन्द्रस्य भयान्नृप ॥१९॥

यत्रैवं क्रियमाणेषु त्रैलोक्यं सचराचरम् ।

अधर्मयुक्तं सकलं बभूव नृपसत्तम ॥२०॥

स्वधर्मलोपात् सर्वेषां पापे मतिरजायत ।

गते काले तु महति देवाः सेन्द्रा बृहस्पतिम् ॥२१॥

नीतिज्ञं सर्वशास्त्रज्ञं पप्रच्छुर्विनयान्विताः ।

हिरण्यकशिपोरस्य विनाशं मुनिसत्तम ॥२२॥

त्रैलोक्यहारिणः शीघ्रं वधोपायं वदस्व नः ।

बृहस्पतिरुवाच

श्रृणुध्वं मम वाक्यानि स्वपदाप्राप्तये सुराः ॥२३॥

प्रायो हिरण्यकशिपुः क्षीणभागो महासुरः ।

शोको नाशयति प्रज्ञां शोको नाशयति श्रुतम् ॥२४॥

शोको मतिं नाशयति नास्ति शोकसमो रिपुः ।

सोढुं शक्योऽग्निसम्बन्धः शस्त्रस्पर्शश्च दारुणः ॥२५॥

न तु शोकभवं दुःखं संसोढुं नृप शक्यते ।

कालान्निमित्ताच्च वयं लक्ष्यामस्तत्क्षयं सुराः ॥२६॥

बुधाश्च सर्वे सर्वत्र स्थिता वक्ष्यन्ति नित्यशः ।

अचिरादेव दुष्टोऽसौ नश्यत्येव परस्परम् ॥२७॥

देवानां तु परामृद्धिं स्वपदप्राप्तिलक्षणाम् ।

हिरण्यकशिपोर्नाशं शकुनानि वदन्ति मे ॥२८॥

यत एवमतो देवाः सर्वे गच्छत माचिरम् ।

क्षीरोदस्योत्तरं तीरं प्रसुप्तो यत्र केशवः ॥२९॥

युष्माभिः संस्तुतो देवः प्रसन्नो भवति क्षणात् ।

स हि प्रसन्नो दैत्यस्य वधोपायं वदिष्यति ॥३०॥

इत्युक्तास्तेन देवास्ते साधु साध्वित्यथाब्रुवन् ।

प्रीत्या च परया युक्ता गन्तुं चक्रुरथोद्यमम् ॥३१॥

पुण्ये तिथौ शुभे लग्ने पुण्यं स्वस्ति च मङ्गलम् ।

कारयित्वा मुनिवरैः प्रस्थितास्ते दिवौकसः ॥३२॥

नाशाय दुष्टदैत्यस्य स्वभूत्यै च नृपोतम् ।

ते शर्वमग्नतः कृत्वा क्षीराब्धेरुत्तरं तटम् ॥३३॥

तत्र गत्वा सुराः सर्वे विष्णुं जिष्णुं जनार्दनम् ।

अस्तुवन् विविधैः स्तोत्रैः पूजयन्तः प्रतस्थिरे ॥३४॥

भवोऽपि भगवान् भक्त्या भगवन्तं जनार्दनम् ।

अस्तुवन्नामभिः पुण्यैरेकाग्रमनसा हरिम् ॥३५॥

श्रीमहादेव उवाच

विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः ।

प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥३६॥

केशवः केशिहा कल्पः सर्वकारणकारणम् ।

कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥३७॥

आदिकर्ता वराहश्च माधवो मधुसूदनः ।

नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥३८॥

ज्योतिष्मान् द्युतिमान् श्रीमानायुष्मान् पुरुषोत्तम् ।

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥३९॥

नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः ।

आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥४०॥

गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ।

पद्मनाभो हषीकेशो विभुर्दामोदरो हरिः ॥४१॥

त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ।

वामनो दुष्टमनो गोविन्द्रो गोपवल्लभः ॥४२॥

भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः ।

कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥४३॥

संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः ।

बदरीनिलयः शान्ततत्त्वज्ञो वैद्युतप्रभः ॥४४॥

भुतावासो गुहावासः श्रीनिवासः श्रियः पतिः ।

तपोवासो दमो वासः सत्यवासः सनातनः ॥४५॥

पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः ।

पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥४६॥

शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली ।

किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥४७॥

जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः ।

शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥४८॥

सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ।

सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥४९॥

स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः ।

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥५०॥

स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः ।

त्वं यज्ञस्त्वं वषटकारस्त्वमोंकारस्त्वमग्नयः ॥५१॥

त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम ।

नमो देवादिदेवाय विष्णवे शाश्वताय च ॥५२॥

अनन्तायाप्रमेयाय नमस्ते गरुडध्वज ।

मार्कण्डेय उवाच

इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥५३॥

उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः ।

श्रीभगवानुवाच

युष्माभिः संस्तुतो देवा नामभिः केवलैः शुभैः ॥५४॥

अत एव प्रसन्नोऽस्मि किमर्थं करवाणि वः ।

देवा ऊचुः

देवदेव हषीकेश पुण्डरीकाक्ष माधव ॥५५॥

त्वमेव जानासि हरे किं तस्मात् परिपृच्छसि ।

श्रीभगवानुवाच

युष्मदागमनं सर्वं जानाम्यसुरसूदनाः ॥५६॥

हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण तु ।

पुण्यनामशतेनैव संस्तुतोऽहं भवेन च ॥५७॥

एतेन यस्तु मां नित्यं त्वयोक्तेन महामते ।

तेनाहं पूजितो नित्यं भवामीह त्वया यथा ॥५८॥

प्रीतोऽहं गच्छ देव त्वं कैलासशिखरं शुभम् ।

त्वया स्तुतो हनिष्यामि हिरण्यकशिपुं भव ॥५९॥

गच्छध्वमधुना देवाः कालं कंचित् प्रतीक्षताम् ।

यदास्य तनयो धीमान् प्रह्लादो नाम वैष्णवः ॥६०॥

तस्य द्रोहं यदा दैत्यः करिष्यति सुरांस्तदा ।

हनिष्यामि वरैर्गुप्तमजेयं देवदानवैः ।

इत्युक्त्वा विष्णुना देवा नत्वा विष्णुं ययुर्नृप ॥६१॥

इति श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : September 18, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP