संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३६

श्रीनरसिंहपुराण - अध्याय ३६

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः ।

ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥१॥

यथा मत्स्येन रुपेण दत्ता वेदाः स्वयम्भुवे ।

मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥२॥

यथा कौर्मेण रुपेण विष्णुना मन्दरो धृतः ।

तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥३॥

तेनैव निधनं प्राप्तो यथा राजन् महाबलः ।

हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥४॥

यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा ।

नरसिंहेन देवेन प्रापितो निधनं नृप ॥५॥

यथा बद्धो बलिः पूर्वं वामनेन महात्मना ।

इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥६॥

रामेण भूत्वा च यथा विष्णुना रावणो हतः ।

सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥७॥

यथा परशुरामेण क्षत्रमुत्सादितं पुरा ।

बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥८॥

यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः ।

कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥९॥

कल्किरुपं समास्थाय यथा म्लेच्छा निपातिताः ।

समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥१०॥

हरेरनन्तस्य पराक्रमं यः श्रृणोति भूपाल समाहितात्मा ।

मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥११॥

इति श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : September 18, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP