संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३२

श्रीनरसिंहपुराण - अध्याय ३२

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


भरद्वाज उवाच

सहस्त्रानीकस्य हरेरवतारांश्च शार्ङ्गिणः ।

साम्प्रतं श्रोतुमिच्छामि तन्मे वद महामते ॥१॥

सूत उवाच

हन्त ते कथयिष्यामि चरितं तस्य धीमतः ।

सहस्त्रानीकस्य हरेततारांश्च मे श्रृणु ॥२॥

सहस्त्रानीकोऽभिषिक्तो निजराज्ये द्विजोत्तमैः ।

पालयामास धर्मेण राज्यं स तु नृपात्मजः ॥३॥

तस्य पालयतो राज्यं राजपुत्रस्य धीमतः ।

भक्तिर्बभूव देवेशे नरसिंहे सुरोत्तमे ॥४॥

तं द्रष्टुमागतः साक्षाद्विष्णुभक्तं भृगुः पुरा ।

अर्घ्यपाद्यासनै राजा तमभ्यर्च्याब्रवीदिदम् ॥५॥

पावितोऽहं मुनिश्रेष्ठ साम्प्रतं तव दर्शनात् ।

त्वद्दर्शनमपुण्यानां कलावस्मिन् सुदुर्लभम् ॥६॥

नरसिंह प्रतिष्ठाप्य देवदेवं सनातनम् ।

आराधायितुमिच्छामि विधानं तत्र मे वद ॥७॥

अवतारानशेषांश्च देवदेवस्य चक्रिणः ।

श्रोतुमिच्छामि सकलांस्तान् पुण्यानपि मे वद ॥८॥

भृगुरुवाच

श्रृणु भूपालपुत्र त्वं न हि कश्चित् कलौ युगे ।

हरौ भक्तिं करोत्यत्र नृसिंहे चातिभक्तिमान् ॥९॥

स्वभावाद्यस्य भक्तिः स्यान्नरसिंहे सुरोत्तमे ।

तस्यारयः प्रणश्यन्ति कार्यसिद्धिश्च जायते ॥१०॥

त्वमतीव हरेर्भक्तः पाण्डुवंशेऽपि सत्तमः ।

तेन ते निखिलं वक्ष्ये श्रृणुष्वैकाग्रमानसः ॥११॥

यः कुर्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् ।

स सर्वपापनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥१२॥

प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत् ।

स सर्वपापनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥१३॥

प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि ।

निष्कामो नरशार्दूल देहबाधात् प्रमुच्यते ॥१४॥

नरसिंहं प्रतिष्ठाप्य यः पूजामाचरेन्नरः ।

तस्य कामाः प्रसिद्ध्यन्ति परमं पदमाचरेन्नरः ।

तस्य कामाः प्रसिध्यन्ति परमं पदमाप्युयात् ॥१५॥

ब्रह्मादयः सुराः सर्वे विष्णुमाराध्य ते पुरा ।

स्वं स्वं पदमनुप्राप्ताः केशवस्य प्रसादतः ॥१६॥

ये ये नृपवरा राजन् मांधातृप्रमुखा नृपाः ।

ते ते विष्णुं समाराध्य स्वर्गलोकमितो गताः ॥१७॥

यस्तु पूजयते नित्यं नरसिंहं सुरेश्वरम् ।

स स्वर्गमोक्षभागी स्यान्नात्र कार्या विचारणा ॥१८॥

तस्मदेकमना भूत्वा यावज्जीवं प्रतिज्ञया ।

अर्चनान्नरसिंहस्य प्राप्स्यसे स्वाभिवाञ्छितम् ॥१९॥

विधिवत्स्थापयेद्यस्तु कारयित्वा जनार्दनम् ।

न तु निर्गमनं तस्य विष्णुलोकाद् भवेन्नृप ॥२०॥

नरो नृसिंहं तमनन्तविक्रमं सुरासुरैरर्चितपादपङ्कजम् ।

संस्थाप्य भक्त्या विधिवच्च पूजयेत् प्रयाति साक्षात् परमेश्वरं हरिम् ॥२१॥

इति श्रीनरसिंहपुराणे सहस्त्रानीकचरिते द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : July 31, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP