संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १५

श्रीनरसिंहपुराण - अध्याय १५

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीशुक उवाच

श्रोतुमिच्छाम्यहं तात साम्प्रतं मुनिभिः सह ।

संसारवृक्षं सकलं येनेदं परिवर्तते ॥१॥

वक्तुमर्हसि मे तात त्वयैतत् सूचितं पुरा ।

नान्यो वेत्ति महाभाग संसारोच्चारलक्षणम् ॥२॥

सूत उवाच

स पुत्रेणैवमुक्तस्तु शिष्याणां मध्यगेन च ।

कृष्णद्वैपायनः प्राह संसारतरुलक्षणम् ॥३॥

व्यास उवाच

श्रृण्वन्तु शिष्याः सकला वत्स त्वं श्रृणु भावितः ।

संसारवृक्षं वक्ष्यामि येन चेदं समावृत्तम् ॥४॥

अव्यक्तमूलप्रभवस्तस्मादग्रे तथोत्थितः ।

बुद्धिस्कन्धमयश्चैव इन्द्रियाङ्कुरकोटरः ॥५॥

महाभूतविशाखश्च विशेषैः पत्रशाखवान् ।

धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥६॥

आजीव्यः सर्वभूतानां ब्रह्म वृक्षः सनातनः ।

एतद् ब्रह्म परं चैव ब्रह्म वृक्षस्य तस्य तत् ॥७॥

इत्येवं कथितं वत्स संसारवृक्षलक्षणम् ।

वृक्षमेनं समारुढा मोहमायान्ति देहिनः ॥८॥

संसरन्तीह सततं सुखदुःखसमन्विताः ।

प्रायेण प्राकृता मर्त्या ब्रह्मज्ञानपराङ्मुखाः ॥९॥

छित्त्वैनं कृतिनो यान्ति नो यान्ति ब्रह्मज्ञानिनः ।

कर्मक्रिये महाप्राज्ञ नैनं छिन्दन्ति दुष्कृताः ॥१०॥

एनं छित्त्वा च भित्त्वा च ज्ञानेन परमासिना ।

ततोऽमरत्वं ते यान्ति यस्मान्नावर्तते पुनः ॥११॥

देहदारमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ।

ज्ञानमेव परं पुंसां श्रेयसामाभिवाञ्छितम् ॥१२॥

आहारनिद्राभयमैथुनानि समानमेतत्पशुभिर्नराणाम् ।

ज्ञानं नराणामधिकं हि लोके

ज्ञानेन हीनाः पशुभिः समानाः ॥१३॥

इस प्रकार श्रीनरसिंहपुराणमें पन्द्रहवाँ अध्याय पूरा हुआ ॥१५॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP