संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १३

श्रीनरसिंहपुराण - अध्याय १३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीशुक उवाच

विचित्रेयं कथा तात वैदिकी मे त्वयेरिता ।

अन्याः पुण्याश्चमे ब्रूहि कथाः पापप्रणाशिनीः ॥१॥

व्यास उवाच

अहं ते कथयिष्यामि पुरावृत्तमनुत्तमम् ।

पतिव्रतायाः संवादं कस्यचिद्व्रह्यचारिणः ॥२॥

कश्यपो नीतिमान् नाम ब्राम्हणो वेदपारगः ।

सर्वशास्त्रार्थतत्त्वज्ञो व्याख्याने परिनिष्ठतः ॥३॥

स्वधर्मकार्यनिरतः परधर्मपराङ्मुखः ।

ऋतुकालाभिगामी च अग्निहोत्रपरायणः ॥४॥

सायंप्रातर्महाभाग हुत्वाग्निं तर्पयन् द्विजान ।

अतिथीनागतान् गेहं नरसिंहं च पूजयत् ॥५॥

तस्य पत्नी महाभागा सावित्री नाम नामतः ।

पतिव्रता महाभागा पत्युः प्रियहिते रता ॥६॥

भर्तुः शुश्रूषणेनैव दीर्घकालमनिन्दिता ।

परोक्षज्ञानमापन्ना कल्याणी गुणसम्मता ॥७॥

तया सह स धर्मात्मा मध्यदेशे महामतिः ।

नन्दिग्रामे वसन् धीमान् स्वानुष्ठानपरायणः ॥८॥

अथ कौशलिको विप्रो यज्ञशर्मा महामतिः ।

तस्य भार्याभवत् साध्वी रोहिणी नाम नामतः ॥९॥

सर्वलक्षणसम्पन्ना पतिशुश्रूषणे रता ।

सा प्रसूता सुतं त्वेकं तस्माद्भर्तुरनिन्दिता ॥१०॥

स यायावरवृत्तिस्तु पुत्रे जाते विचक्षणः ।

जातकर्म तदा चक्रे स्नात्वा पुत्रस्य मन्त्रतः ॥११॥

द्वादशेऽहनि तस्यैव देवशर्मेति बुद्धिमान ।

पुण्याहं वाचयित्वा तु नाम चक्रे यथाविधि ॥१२॥

उपनिष्क्रमणं चैव चतुर्थे मासि यत्नतः ।

तथान्नप्राशनं षष्ठे मासि चक्रे यथाविधि ॥१३॥

संवत्सरे ततः पूर्णे चूडाकर्म च धर्मवित् ।

कृत्वा गर्भाष्टमे वर्षे व्रतबन्धं चकार सः ॥१४॥

सोपनीतो यथान्यायं पित्रा वेदमधीतवान् ।

स्वीकृते त्वेकवेदे तु पिता स्वर्लोकमास्थितः ॥१५॥

मात्रा सहास दुःखी स पितर्युपरते सुतः ।

धैर्यमास्थाय मेधावी साधुभिः प्रेरितः पुनः ॥१६॥

प्रेतकार्याणि कृत्वा तु देवशर्मा गतः सुतः ।

गङ्गादिषु सुतीर्थेषु स्नानं कृत्वा यथाविधि ॥१७॥

तमेव प्राप्तवान् ग्रामं यत्रास्ते सा पतिव्रता ।

सम्प्राय विश्रुतः सोऽथ ब्रह्मचारी महामते ॥१८॥

भिक्षाटनं तु कृत्वासौ जपन् वेदमतन्द्रितः ।

कुर्वन्नेवाग्निकार्यं तु नन्दिग्रामे च तस्थिवान् ॥१९॥

मृते भर्तरि तन्माता पुत्रे प्रव्रजिते तु सा ।

दुःखाददुःखमनुप्राप्ता नियतं रक्षकं विना ॥२०॥

अथ स्त्रावा तु नद्यां वै ब्रह्मचारी स्वकर्पटम् ।

क्षितौ प्रसार्य शोषार्थं जपन्नासीत वाग्यतः ॥२१॥

काको बलाका तद्वस्त्रं परिगृह्याशु जग्मतुः ।

तौ दृष्ट्वा भर्त्सयामास देवशर्मा ततो द्विजः ॥२२॥

विष्ठामुत्सृज्य वस्त्रे तु जग्मतुस्तस्य भर्त्सनात् ।

रोषेण वीक्षयामास खे यान्तौ पक्षिणौ तु सः ॥२३॥

तद्रोषवह्निना दग्धौ भूम्यां निपतितौ खगौ ।

स दृष्ट्वा तौ क्षितिं यातौ पक्षिणौ विस्मयं गतः ॥२४॥

तपसा न मया कश्चित् सदृशोऽ‍स्ति महीतले ।

इति मत्त्वा गतो भिक्षामटितुं ग्राममञ्जसा ॥२५॥

अटन् ब्राह्मणगेहेषु ब्रह्मचारी तपः स्मयी ।

प्रविष्टस्तदगृहं वत्स गृहे यत्र पतिव्रता ॥२६॥

तं दृष्ट्वा याच्यमानापि तेन भिक्षां पतिव्रता ।

वाग्यता पूर्वं विज्ञाय भर्तुः कृत्वानुशासनम् ॥२७॥

क्षालयामास तत्पादौ भूय उष्णेन वारिणा ।

आश्वास्य स्वपतिं सा तु भिक्षां दातुं प्रचक्रमे ॥२८॥

ततः क्रोधेन रक्ताक्षो ब्रह्मचारी पतिव्रताम् ।

दग्धुकामस्तपोवीर्यात् पुनः पुनरुदैक्षत ।

सावित्री तु निरीक्ष्यैवं हसन्ती सा तमब्रवीत् ॥२९॥

न काको न बलाकाहं त्वत्क्रोधेन तु यौ मृतौ ।

नदीतीरेऽद्य कोपात्मन् भिक्षां मत्तो यदीच्छसि ॥३०॥

तयैवमुक्तः सावित्र्या भिक्षामादाय सोऽग्रतः ।

चिन्तयन् मनसा तस्याः शक्तिं दूरार्थवेदिनीम् ॥३१॥

एत्याश्रमे मठे स्थाप्य भिक्षापात्रं प्रयत्नतः ।

पतिव्रतायां भुक्तायां गृहस्थे निर्गते पतौ ॥३२॥

पुनरागम्य तद्गेहं तामुवाच पतिव्रताम् ।

ब्रह्मचार्युवाच

प्रबूह्येतन्महाभागे पृच्छतो मे यथार्थतः ॥३३॥

विप्रकृष्टार्थविज्ञानं कथमाशु तवाभवत् ।

इत्युक्ता तेन सा साध्वी सावित्री तु पतिव्रता ॥३४॥

तं ब्रह्मचारिणं प्राह पृच्छन्तं गृहमेत्य वै ।

श्रृणुष्वावहितो ब्रह्मन् यन्मां त्वं परिपृच्छसि ॥३५॥

तत्तेऽहं सम्प्रवक्ष्यामि स्वधर्मपरिबृंहितम् ।

स्त्रीणां तु पतिशुश्रूषा धर्म एषः परिस्थितः ॥३६॥

तमेवाहं सदा कुर्यां नान्यमस्मि महामते ।

दिवारात्रमसंदिग्धं श्रद्धया परितोषणम् ॥३७॥

कुर्वन्त्या मम सम्भूतं विप्रकृष्टार्थदर्शनम् ।

अन्यच्च ते प्रवक्ष्यामि निबोध त्वं यदीच्छसि ॥३८॥

पिता यायावरः शुद्धस्तस्माद्वेदमधीत्य वै ।

मृते पितरि कृत्वा तु प्रेतकार्यमिहागतः ॥३९॥

उत्सृज्य मातरं द्रष्टुं वृद्धां दीनां तपस्विनीम् ।

अनाथां विधवामत्र नित्यं स्वोदरपोषकः ॥४०॥

यया गर्भे धृतः पूर्वं पालितो लालितस्तथा ।

तां त्यक्त्वा विपिने धर्मं चरन् विप्र न लज्जसे ॥४१॥

यया तव कृतं ब्रह्मन् बाल्ये मलानिकृन्तनम् ।

दुःखितां तां गृहे त्यक्त्वा किं भवेद्विपिनेऽटतः ॥४२॥

मातृदुःखेन ते वक्त्रं पूतिगन्धमिदं भवेत् ।

पित्रैव संस्कृतो यस्मात् तस्माच्छक्तिरभूदियम् ॥४३॥

पक्षी दग्धः सुदुर्बुद्धे पापात्मन् साम्प्रतं वृथा ।

वृथा स्नानं वृथा तीर्थं वृथा हुतम् ॥४४॥

स जीवति वृथा ब्रह्मन् यस्य माता सुदुःखिता ।

यो रक्षेत् सततं भक्त्या मातरं मातृवत्सलः ॥४५॥

तस्येहानुष्ठितं सर्वं फलं चामुत्र चेह हि ।

मातुश्च वचनं ब्रह्मन् पालितं यैर्नरोत्तमैः ॥४६॥

ते मान्यास्ते नमस्कार्या इह लोके परत्र च ।

अतस्त्वं तत्र गत्वाद्य यत्र माता व्यवस्थिता ॥४७॥

तां त्वं रक्षय जीवन्तीं तद्रक्षा ते परं तपः ।

क्रोधं परित्यजैनं त्वं दृष्टादृष्टविघातकम् ॥४८॥

तयोः कुरु वधे शुद्धिं पक्षिणोरात्मशुद्धये ।

याथातथ्येन कथितमेतत्सर्वं मया तव ॥४९॥

ब्रह्मचारिन् कुरुष्व त्वं यदीच्छसि सतां गतिम् ।

इत्युक्त्वा विररामाथ द्विजपुत्रं पतिव्रता ॥५०॥

सोऽपि तामाह भूयोऽपि सावित्रीं तु क्षमापयन् ।

अज्ञानात्कृतपापस्य क्षमस्व वरवर्णिनि ॥५१॥

मया तवाहितं यच्च कृतं क्रोधनिरीक्षणम् ।

तत् क्षमस्व महाभागे हितमुक्तं पतिव्रते ॥५२॥

तत्र गत्वा मया यानि कर्माणि तु शुभव्रते ।

कार्याणि तानि मे ब्रूहि यथा मे सुगतिर्भवेत् ॥५३॥

तेनैवमुक्ता साप्याह तं पृच्छन्तं पतिव्रता ।

यानि कार्याणि वक्ष्यामि त्वया कर्माणि मे श्रृणु ॥५४॥

पोष्या माता त्वया तत्र निश्चयं भैक्षवृत्तिना ।

अन्न वा तत्र वा ब्रह्मन् प्रायश्चित्तं च पक्षिणोः ॥५५॥

यज्ञशर्मसुता कन्या भार्या तव भविष्यति ।

तां गृह्णीष्व च धर्मेण गते त्वयि स दास्यति ॥५६॥

पुत्रस्ते भविता तस्यामेकः संततिवर्धनः ।

यायावरधनादवृत्तिः पितृवत्ते भविष्यति ॥५७॥

पुनर्मृतायां भार्यायां भविता त्वं त्रिदण्डकः ।

स यत्याश्रमधर्मेण यथोक्त्यानुष्ठितेन च ।

नरसिंहप्रसादेन वैष्णवं पदमाप्स्यासि ॥५८॥

भाव्यमेतत्तु कथितं मया तव हि पृच्छतः ।

मन्यसे नानृतं त्वेतत् कुरु सर्वं हि मे वचः ॥५९॥

ब्राह्मण उवाच

गच्छामि मातृरक्षार्थमद्यैवाहं पतिव्रते ।

करिष्ये त्वद्वचः सर्वं तत्र गत्वा शुभेक्षणे ॥६०॥

इत्युक्त्वा गतवान् ब्रह्मन् देवशर्मा ततस्त्वरन् ।

संरक्ष्य मातरं यत्नात् क्रोधमोहविवर्जितः ॥६१॥

कृत्वा विवाहमुत्पाद्य पुत्रं वंशकरं शुभम् ।

मृतभार्यश्च संन्यस्य समलोष्टाश्मकाञ्चनः ।

नरसिंहप्रसादेन परां सिद्धिमवाप्तवान् ॥६२॥

पतिव्रताशक्तिरियं तवेरिता धर्मश्च मातुः परिरक्षणं परम् ।

संसारवृक्षं च निहत्य बन्धनं छित्त्वा च विष्णोः पदमेति मानवः ॥६३॥

इति श्रीनरसिंहपुराणे ब्रह्मचारिसंवादो नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP