श्री तुळजाभवानी माहात्म्य - अध्याय ६

श्री तुळजाभवानी आदिशक्ती असून तिची आराधना केल्यास सर्व पापे नष्ट होऊन, जीवन आनंदमय होते.


श्रीगणेशायनमः ॥ जयजयएकवीराएकरूपा ॥ परितूंबहुधाधरिसीस्वरुपा ॥ तेथेंनामाचिया मापा ॥ कोणासहीनकरवे ॥१॥

तथापिभक्तमुनीविशालमती ॥ सहस्त्रनामेंतुझीवर्णिंती ॥ वरीष्ठमुनी शंकराप्रती ॥ हेंचपुसतसादर ॥२॥

म्हणेहोशिवात्रिपुरांतका ॥ सहस्त्रनामेंजगदंबिका ॥ श्रीरामेम्पुजिलीयेंकेका ॥ नमओच्चारकरूनी ॥३॥

जींनामेंगुणयोगिक ॥ तींऐकावीश्रद्धापूर्वक ॥ परमासिद्धिस पावेनसम्यक ॥ तेंसर्वहीकृपेनेंमजसांगा ॥४॥

शंकरम्हणतीहओयेकाग्र ॥ श्रीतुलजेचेंनामसहस्त्र ॥ अतिशुभदायकमोक्षकर ॥ सांगतोंऐकसद्भावें ॥५॥

चतुर्थीविभक्तिलाउन ॥ अंतीनमःशब्दउच्चारुन ॥ प्रत्येकनामाचेंकरावेंपठण ॥ भक्तिपुर्वकज्ञात्यांनीं ॥६॥

श्रीरानचण्द्रयउवाच ॥ श्रीतुरजायेनमः १.श्रीत्तमजायेनम २. श्रीतीव्रायेनमः ३ श्रीत्रिविधायेनमः ४ श्रीत्रिगुणात्मकयेनमः ५ श्रीपंकजायेनमः ६ श्रीपद्मीन्येनमः ७ श्रीपद्मायेनमः ८ श्रीसुगंधायेनमः ९ श्रीगंधवर्धिन्येनमः १० श्रीरसजायेनमः ११ श्रीमुलजाधारायेनमः १२ श्रीघटजायेनमः १३ श्रीघटसंस्थितायेनमः १४ श्रीघटोदयेनमः १५ श्रीघटाकारायेनमः १६ श्रीकर्ण्कायेनमः १७श्रीनिकुंभीकायेनमः १८ श्रीगिरजायेनमः १९ श्रीशैलसंस्थोयनमः २० श्रीदुर्गजायेनमः २१ श्रीदुर्गवासिन्येनमः २२ श्रीसिद्धिमार्गायेनमः २३ श्रीमंडलीन्येनमः २४ श्रीउत्तरायनमः २५ श्रीसरलायेनमः २६ श्रीसमायेनमः २७ श्रीअंबष्टायेनमः २८ श्रीशिरोनिष्ठायेनमः २९ श्रीगणोनिष्टायेनमः ३० श्रीघोषितायेनमः ३१ श्रीवाटीकार्यनमः ३२ श्रीमालिन्यनमः ३३ श्रीपुष्पायेनमः ३४ श्रीसुंगधायेनमः ३५ श्रीमधुपायेनमः ३६ श्रीमधुयेनमः ३७ श्रीवलाधिकायेनमः ३८ श्रीवलकरीयेनमः ३९ श्रीपार्थिव्येनमः ४० श्रीपार्थिवद्रुमायेनमः ४१ श्रीरसाधिकायेनमः ४२ श्रीनिरसायेनमः ४३ श्रीस्वादुग्राहितकांक्षिण्येनमः ४४ श्रीविजितायेनमः ४५ श्रीकुलीतायेनमः ४६ श्रीशाखायेनमः ४७ श्रीछायायेनमः ४८ श्रीजटिलमुलिकायेनमः ४९ श्रीविस्तारायेनमः ५० श्रीस्थावरायेनमः ५१ श्रीमौर्वीय्नमः ५२ श्रीजंगमायेनमः ५३ श्रीनिगमागमायेनमः ५४ श्रीभर्वान्यैनमः ५५ श्रीभैरवीर्यनमः ५६ श्रीभूतिय्नम ५७श्रीप्रतिमाय्नमः ५८ श्रीप्राणदायेनमः ५९ श्रीवलिःयेनमः ६० श्रीदीपरूपायेनमः ६१ श्रीधृपगंधायेनमः ६२ श्रीज्वालायेनमः ६३ श्रीभालायेनमः ६४ श्रीप्रवाहिकायेनमः ६५ श्रीपंचाननायेनेम ६६ श्रीतिमिरायेनमः ६७ श्रीअरुणायेनमः ६८ श्रीशामलोय नमः ६९ श्रीशुभायेनमः ७० श्रीपानप्रियायेनमः ७१ श्रीभुक्तीदायेनमः ७२ श्रीपुजादिवलीभक्षिणीये नमः ७३ श्रीमहादेव्यैनमः ७४ श्रीमहामुद्रायेनमः ७५ श्रीदीर्घायेनमः ७६ श्रीकुमारिकायेनमः ७७ श्रीमहोदरीयेनमः ७८ श्रीमहनाभिर्वलदंतियेनमः ७९ श्रीमहाबलोयेनमः ८० श्रीसुरनिद्रायेनमः ८१ श्रीघोरनिद्रायेनमः ८२ श्रीभोगानिद्रायेनमः ८३ श्रीभोगजायेनमः ८४ श्रीमहानिद्रायेनमः ८५ श्रीमोहनिद्रायेनमः ८६ श्रीसुखनिद्रायेनमः ८७ श्रीसुखोद्भवायेनमः ८८ श्रीखेटहस्तायेनमः ८९ श्रीपाशहस्तायेनमः ९० श्रीगदाहस्तायेनमः ९१ श्रीतोमरायेनमः ९२ श्रीखड्‌गहतायेनमः ९३ श्रीखंडहस्तायेनमः ९४ श्रीचापहस्तायेनमः ९५ श्रीबाणमृत्येनमः ९६ श्रीसिम्दूरवर्णायेनमः ९७ श्रीउदितायेनमः ९८ श्रीअन्हायेनमः ९९ श्रीचांधकघातिन्यैनमः १०० श्रीअपर्णायेनमः १ श्रीविकर्णायेनम २ श्रीपरायेनमः ३ श्रीचंद्रकलायेनमः ४ श्रीपूर्णायेनमः ५ श्रीछिनायेनमः ११ श्रीकुंकुमाभाय्नमः १२ श्रीकांतायेनमः १३ श्रीकुमारिकायेनम १४ श्रीभ्रांतायेनमः १५ श्रीतरंगिण्येनमः १६ श्रीकाळीयेनमः १७ श्रीकम्कालीयेनमः १८ श्रीनलकूवरीय्नमः १९ श्रीकपाइन्येनमः २० श्रीकाकामुद्रायेनमः २१ श्रीकरतंत्रेयनमः २२ श्रीभवादीन्यनमः २३ श्रीशालिकायेनमः २४ श्रीयंत्रिण्यनमः २५ श्रीदंडीयेनमः २६ श्रीताटिनीयेनमः ३१ श्रीवीजनिपातिन्यैनमः ३२ श्रीरक्तलिप्तायोनमः ३३ श्रीरक्ताक्षीयेनमः ३४ श्रीरक्तसर्वायेनमः ३५ श्रीरक्तदत्यैनमः ३६ श्रीसुरविक्तकायेनम ३७ श्रीरक्तदंतायेनमः ३८ श्रीरक्ताबिंबायेनमः ३९ श्रीरक्तधाराप्रवाहिकायेनमः ४० श्रीरक्तमूर्धायेनमः ४१ श्रीरक्तजिव्हायेनमः ४२ श्रीरसनायेनमः ४३ श्रीभद्रकालिकायेनमः ४४ श्रीभद्रायेनभः ४५ श्रीसुभद्रायेनमः ४६ श्रीरौद्राक्शीयेनमः ४७ श्रीसर्वभद्रविनाशिनीयेनमः ४८ श्रीहिंगुलायेनमः ४९ श्रीयेमांगीयेनमः ५० श्रीहयग्रीवायेनमः ५१ श्रीसर्वभद्रविनाशिनीयेनमः ४८ श्रीहिंगुलायेनमः ४९ श्रीयेमांगीयेनमः ५० श्रीहयग्रीवायेनमः ५१ स्रीतपस्तिनीयेनमः ५२ श्रीतर्पणायेनमः ५३ श्रीकर्षणायेनमः ५४ श्रीसंकल्पायेनमः ५५ श्रीहोत्रमात्रिकायेनमः ५६ श्रीस्त्रृचायेनमः ५७ श्रीदिर्वीन्येनमः ५८ श्रीद्रोणीण्येनमः ५९ श्रीस्वहायेनमः ६० श्रीकलशवेदिकायेनमः ६१ श्रीआहुतिश्वेतनमः ६२ श्रीसमिद्धएमायेनमः ६७ श्रीशांवायेनमः ६८ श्रीपितायेनमः ६९ श्रीदेवीयेनमः ७० श्रीदपायेनमः ७१ श्रीअपर्णायेनमः ७२ श्रीसुफलायेनमः ७३ श्रीयज्ञायेनमः ७४ श्रीयज्ञांगपलदायिनीयेनमः ७५ श्रीविश्वमायायेनमः ७६ शीविश्वबलायेनमः ७७ श्रीविश्वगर्भायेनमः ७८ श्रीप्रवर्तिकायेनमः ७९ श्रीविश्वेदरायेनमः ८४ श्रीमरुदभुतायेनमः ८५ श्रीसार्पिण्यैनमः ८६ श्रीपृथ्वीधरायेनमः ८७ श्रीपद्मीण्येनमः ८८ श्रीनागीयेनमः ८९ श्रीतथोरगायेनमः ९० श्रीपक्षीण्यैनमः ९१ श्रीमलयावासायेनमः ९२ श्रीधतुरकुसुमप्रियायेनमः ९३ श्रीसलिलार्धाप्रियायेनमः ९४ श्रीशैलायेनमः ९५ श्रीलिंगानिष्ठायेनमः ९६ श्रीघंटिकायेनमः ९७ श्रीशिखायेनमः ९८ श्रीशिक्षायेनमः ९९ श्रीतुलसीयेनमः २०० श्रीशेवायेनमः १ श्रीसंयमतत्परायेनमः २ श्रीनिवृत्तायेनम ३ श्रीशयनायेनमः ४ श्रेसुप्तायेनमः ५ श्रीसौसुप्तीकजनाप्रियायेनमः ६ श्रीव्रतायेनमः ७ श्रीमालायेनम ८ श्रीनियमायेनमः ९ श्रीयज्ञियायेनमः १० श्रीनंदिनीयेनमः ११ श्रीनारायणीयेनमः १२ श्रीमोघायेनमः १३ श्रीप्रकंठायेनमः १४ श्रीतरुणीयेनम १५ श्रीप्रियायेनमः १६ श्रीसुभद्रयेनम १७ श्रीसंगमायेनमः १८ श्रीपूर्णायेनमः १९ श्रीक्ल्लोलायेनमः २० श्रीतुमिंआलिनीयेनमः २१ श्रीमुमुषायेनमः २२ श्रीरोषरुष्टायेनमः २३ श्रीजुगस्पिताविरोधिनीयेनमः २४ श्रीइंदिरायेनम २५ श्रीइडितायेनमः २६ श्रीइंद्रायेनमः २७ श्रीनुताये नमः २८ श्रीनीलांबरायेनम २९ श्रीमहाकृष्णायेनमः ३० श्रीकृष्णवर्णायेनमः ३१ श्रीकृष्णायेनमः ३२ श्रीसुकृष्णवाससीयेनमः ३३ श्रीशुक्लांबरायेनमः ३४ श्रीकोटीचंद्रायेनमः ३५ श्रीमार्तंडायेनमः ३६ श्रीअग्निरुक्येनंमः ३७ श्रीरत्नदंतायेनम ३८ श्रीरत्‍ननासायेनमः ३९ श्रीरत्‍नमालाविभुषितायेनमः ४० श्रीरत्नांबरायेनमः ४१ श्रीरत्‍नाकंचूयेनमः ४२ श्रीरत्नाक्षियेनमः ४३ श्रीरत्नकुंडलायेनम ४४ श्रीरत्नहस्तायेनमः ४५ श्रीरत्नानखायेनमः ४६ श्रीरत्नकंकणमंडितायेनमः ४७ श्रीरत्नछत्रायेनमः ४८ श्रीरत्नवर्नायेनमः ४९ श्रीरत्‍नेशायेनमः ५० श्रीरत्‍नहेलिकायेनमः ५१ श्रीरत्नासनायेनम ५२ श्रीरत्नवार्सायेनमः ५३ श्रीरत्नौष्टियेनमः ५४ श्रीरत्नजिव्हिकायेनमः ५५ श्रीजगत्कत्रींयेनमः ५६ श्रीजगत्कार्यायेनमः ५७ श्रीजगच्छ्त्रवासायेनमः ५८ श्रीजगन्निधीयेनमः ५९ श्रीजगत्प्राणायेनमः ६० श्रीजद्वंष्ट्रायेनमः ६१ श्रीजगजिव्हांयेनमः ६२ श्रीजगद्रासायनेमः ६३ श्रीजगच्चक्षुर्जगदघ्राणायेनमः ६४ श्रीजगच्छ्रोत्रायेनमः ६५ श्रीजगन्मुखायेनमः ६६ श्रीजगद्गंधायेनमः ६७ श्रीजगद्रुमायेनमः ६८ श्रीजगत्स्वप्नायेनमः ६९ जागृतीयेनमः ७० श्रीजगच्छत्रायेनमः ७१ श्रीजगद्धत्रींयेनमः ७२ श्रीजगद्भत्रीयेनमः ७३ श्रीजगत्पितायेनमः ७४ श्रीजगोत्पतिर्जगन्मातायेनम ७५ श्रीजगद्‍भ्राअताये नमः ७६ श्रीजगतनयेनम ७७ श्रीजगज्जायायेनम ७८ श्रीजगद्वंद्यायेनमः ७९ श्रीजगद्धर्मायेनमः ८० श्रीजगन्मयीयेनमः ८१ श्रीजगद्धात्रीयेनमः ८२ श्रीजगत्प्राणायेनमः ८३ श्रीजगध्योनिर्जगन्मातिःये नमः ८४ श्रीजगत्स्थितीर्जगत्सर्गायेनमः ८५ श्रीजगच्छर्वायेनमः ८६ श्रीजगन्मयीयेनमः ८७ श्रीजगच्छायायेनमः ८८ श्रीजयंतीयेनमः ८९ श्रीजगन्माहायेनमः ९० श्रीसर्वस्तंभायेनमः ९१ श्रीमहामायायेनमः ९२ श्रीजगदीक्षायेनमः ९३ श्रीजगज्जणायेनमः ९४ श्रीभक्त्यैकलभ्यायेनमः ९५ श्रीद्विविधायेनमः ९६ श्रीत्रिविधायेनमः ९७ श्रीचतुर्विधायेनमः ९८ श्रीइंद्राक्षीयेनमः ९९ श्रीपंचरूपायेन्मः ३०० १ श्रीरुद्राक्षीयेनमः २ श्रीकमलाक्षीयेनमः ३ श्रीतिमिरायेनमः ४ श्रीदीपिकाये नमः ५ श्रीवर्तीरूपायेनमः ६ श्रीहडायेनमः ७ श्रीतेलोयेनमः ८ श्रीप्रखायेनमः ९ श्रीनिर्वाणिकायेनमः १० श्रीशिवायेनमः ११ श्रीमुलदिवासिनीयनम १२ श्रीवरांठीयेनमः १३ श्रीमुलकायेनमः १४ श्रीपरायेनमः १५ श्रीमुलज्वालायेनमः १६ श्रीमुलमंत्रायेनमः श्रीमधुकैटभघातिनीयेनमः १८ श्रीसप्तज्वालायेनमः १९ श्रीमहाज्वालायेनमः २० श्रीवैयेनमः २१ श्रीज्वालामालिनीयेनमः २२ श्रीनवकुंभायेनमः २३ श्रीनवरुचिःकामज्वालायेनमः २४ श्रीनवाननायेनमः २५ श्रीगर्भज्वालायेनमः २६ श्रीबालायेनमः २७ श्रीचक्षुज्वालायेनमः २८ श्रीनवंबरायेनम २९ श्रीनवभुक्तिर्नवबलीयेनम ३० श्रीनवजंघायेनमः ३१ श्रीसुर्वार्यायेनमः ३२ श्रीनवदुर्गायेनम ३३ श्रीजागृतीयेनमः ३४ श्रीनवरक्तायेनम ३५ श्रीनवव्रतायेनमः ३६ श्रीनवखंडायेनमः ३७ श्रीदेशायेनमः ३८ श्रीनवाक्षरायेनमः ३९ श्रीनवमार्गायेनम ४० श्रीनवम्यैनमः ४१ श्रीनवसस्यायेनम ४२ श्रीनवेश्वरीयेनमः ४३ श्रीनवरूपायेनमः ४४ श्रीनवकलायेनमः ४५ श्रीनवनाड़ीयेनम ४६ श्रीनवाननायेनमः ४७ श्रीनवक्रीडायेनमः ४८ श्रीनवविधायेनमः ४९ श्रीनवयोगिणीकायेनमः ५० श्रीनवमंगलदायेनमः ५१ श्रीशामायेनमः ५२ श्रीविजयायेनमः ५३ श्रीदशमीपरायेनमः ५४ श्रीयाम्यायेनमः ५५ श्रीदिग्वासिनीयेनमः ५६ श्रीविदिशायेनमः ५७ श्रीदिशायेनमः ५८ श्रीकुलुपाद्यंतारिक्षायेनमः ५९ श्रीदक्षिणामुखीयेनमः ६० श्रीदधिवर्णायेनमः ६१ श्रीरामवरदायेनमः ६२ श्रीदशाकुलभेदिनीयेनमः ६३ श्रीविध्यासिनीयेनमः ६४ श्रीसिंहाहस्तायेनमः ६५ श्रीअन्नपूर्णायेनमः ६६ श्रीसुंदरयेनमः ६७ श्रीअष्टाक्षरायेनमः ६८ श्रीपरानंदायेनमः ६९ श्रीचामुंडायेनमः ७० श्रीमुंडवाहिनीयेनमः ७१ श्रीपीतांबरायेनमः ७२ श्रीदीप्तीहस्तायेनमः ७३ श्रीमंगलायेनमः ७४ श्रीमंगलोदयायेनमः ७५ श्रीकालनाशायेनामः ७६ श्रीकर्मनाशायेनमः ७७ श्रीकालेनाशायेनमः ७८ श्रीकालिकायेनमः ७९ श्रीप्रपंचकायेनमः ८० श्रीवृषारुढायेनमः ८१ श्रीअजायेनमः ८२ श्रीक्रोडायेनमः ८३ श्रीकुक्कुटीयेनमः ८४ श्रीसुकंठांगीयेनमः ८५ श्रीकोकिलायेनमः ८६ श्रीमुखरीयेनमः ८७ श्रीवैखरीयेनम ८८ श्रीस्मृतायेनमः ८९ श्रीमृगीयेनम ९० श्रीमयुरीयेनम ९१ श्रीगृधीयेनमः ९२ श्रीपक्षिनीयेनमः ९३ श्रीकरालीनीयेनमः ९४ श्रीजलनिष्टायेनम ९५ श्रीकाकर्जघायेनम ९६ श्रीनिर्गुरुगुरुंवदितायेनमः ९७ श्रीश्रामर्रायेनमः ९८ श्रीअंबिकार्यनमः ९९ श्रीमंदायेनमः ४०० श्रांअदंतायेनमः १ श्रीसुंदतीकायेनमः २ श्रीउत्तुंगायेनमः ३ श्रीकलशायेनमः ४ श्रीशोभायेनमः ५ श्रीचतुर्देतायेनमः ६ श्रीभृशुंडीनीयेनमः ७ श्रीउर्ध्वनेत्रायेनमः ८ श्रीउर्ध्वमुखीयेनम ९ श्रीतेजिष्ठायेनमः १० श्रीभ्रामरीयेनमः ११ श्रीरथिनीयेनमः १२श्रीरथसंस्थायेनमः १३ श्रीचक्रिकायेनमः १४ श्रीरथवाहिनीयेनमः १५ श्रीभ्रामितायेनम १६ श्रीसप्ततुंडायेनमः १७ श्रीभीमायेनमः १८ श्रीहृयमुखीयेनमः १९ श्रीपथिकायेनमः २० श्रीप्रमुखायेनमः २१ श्रीचार्कायेनमः २२ श्रीदक्षिणायेनमः २३ श्रीपरिदक्षिणायेनमः २४ श्रीरचनायेनमः २५ श्रीरोचनायेनमः २६ श्रीरामायेनमः २७ श्रीरयितायेनमः २८ श्रीशमिताये नमः २९ श्रीशमायेनमः ३० श्रीलतायेनमः ३१ श्रीललितायेनमः ३२ श्रीलक्ष्मीयेनमः ३३ श्रीकामितायेनमः ३४ श्रीकामनायेनमः ३५ श्रीअग्निधारायेनमः ३६ श्रीसप्तधारायेनमः ३७ श्रीगर्भधारायेनमः ३८ श्रीत्रिधास्मृतायेनमः ३९ श्रीअष्टप्रकृत्यष्टभुजायेनमः ४० श्रीवरदायेनमः ४१ श्रीअष्टनायकायेनमः ४२ श्रीअर्धधारायेनमः ४३ श्रीमुलधारायेनमः ४४ श्रीदशदारायेनमः ४५ श्रीगदायेनमः ४६ श्रीजलदायेनमः ४७ श्रीगंडायेनमः ४८ श्रीमारनायेनमः ४९ श्रीअविलंबायेनमः ५० श्रीवाग्मिनीयेनमः ५१ श्रीप्रखुरायेनमः ५२ श्रीवाग्विवादिनीयेनमः ५३ श्रीउड्डीयमानायेनमः ५४ श्रीउर्ध्वाक्षीयेनमः ५५ श्रीबुदबुदयेनम ५६ श्रीबरबरांबरयेनमः ५७ श्रीधृर्णाक्षीयेनमः ५८ श्रीपटलायेनमः ५९ श्रीकोपायेनमः ६० श्रीउत्तर्णयेनमः ६१ श्रीउल्लटाननायेनमः ६२ श्रीकल्लोलयेनमः ६३ श्रीउन्मतायेनमः ६४ श्रीबालायेनमः ६५ श्रीशुभायेनमः ६६ श्रीकल्लोलमालिनीयेनमः ६७ श्रीउत्पलक्षायेनमः ६८ श्रीउमालाक्षायेनमः ६९ श्रीपरीक्षायेनमः ७० श्रीरक्षिकायेनमः ७१ श्रीउपेंद्रायेनमः ७२ श्रीइंद्रवरदाये नमः ७३ श्रीमहाकालीयेनमः ७४ श्रीनिशाचरीयेनमः ७५ श्रीपापदायेनमः ७६ श्रीपापनाशयेनमः ७७ श्रीब्रह्मार्घ्रीयेनमः ७८ श्रीशापमोचिनीयेनमः ७९ श्रीकूर्मीयेनमः ८० श्रीतीब्रायेनमः ८१ श्रीउत्तिष्टायेनमः ८२ श्रीचांडालायेनमः ८३ श्रीपरिघायुधायेनमः ८४ श्रीअपर्णायेनमः ८५ श्रीपर्णबलितायेनमः ८६ श्रीपति येनमः ८७ श्रीपतितपावनीयेनमः ८८ श्रीमहाद्वद्वायेनमः ८९ श्रीमहावादीयेनमः ९० श्रीकविरायेनमः ९१ श्रीजगज्जयायेनमः ९२ श्रीपंचमीयेनमः ९३ श्रीपंचपंचालीयेनमः ९४ श्रीप्रपंचयेनमः ९५ श्रीप्रचोद्ययेनमः ९६ श्रीत्रिपदयेनमः ९७ श्रीवेदमातायेनमः ९८ श्रीत्रिगुणायेनमः ९९ श्रीगुणशांभवीयेनमः ५०० श्रीॐकारायेनमः १ श्रेवेदिकायेनमः २ श्रीवाचायेनम ३ श्रीर्‍हींकारीयेनमः ४ श्रीसकलांगमायेनमः ५ श्रीक्रींकारीयेनमः ६ श्रीत्रिपुरायेनमः ७ श्रीपूजायेनमः ८ श्रीश्रींकागियेनमः ९ श्रीसर्वसुंदरीयेनमः १० श्रीक्लींकारीयेनमः ११ श्रीकोकिलायेनमः १२ श्रीकेशीयेनमः १३ श्रीघ्रीकारीयेनमः १४ श्रीघटवासिनीयेनमः १५ श्रीब्रिंकारीयेनमः १६ श्रीबगलायेनमः १७ श्रीबालायेनमः १८ श्रीर्‍हींकारीयेनमः १९ श्रीफणिभूषणायेनमः २० श्रीभ्रींकारीयेनमः २१ श्रीभैरवीयेनमः २२ श्रीभूतिर्भगदांत्रीयेनमः २३ श्रीभगायेनमः २४ श्रीज्रीम्कारीयेनमः २५ श्रीजलजिव्हायेनमः २६ श्रीजांभिकायेनमः २७ श्रीजलयोगिनीयेनमः २८ श्रीदिंगबरीयेनमः २९ श्रीजटाजुटीयेनमः ३० श्रीकुमारीयेनमः ३१ श्रीपिंगकेशिनीयेनमः ३२ श्रीकन्यायेनमः ३३ श्रीप्रकन्यायेनमः ३४ श्रीकंदर्पार्यनमः ३५ श्रीवेदनायेनमः ३६ श्रीवाल्मीकीयेनमः ३७ श्रीगुणायेनमः ३८ श्रीचतुर्भूजायेनमः ३९ श्रीचितुर्वासायेनमः ४० श्रेचर्चिकायेनमः ४१ श्रीचतुराननायेनमः ४२ श्रीअर्चितायेनमः ४३ श्रीचर्चितायेनमः ४४ श्रीचित्रायेनमः ४५ श्रीचक्रस्थायेनमः ४६ श्रीचक्ररुपिणीयेनमः ४७ श्रीअबाह्यायेनमः ४८ श्रीविसर्गायेनमः ४९ श्रीलिंगरुपायेनमः ५० श्रीविसर्जनायेनमः ५१ श्रीलिंगष्टायेनमः ५२ श्रीलिंगसेव्यायेनमः ५३ श्रीमथितायेनमः ५४ श्रीलिंगसेविकायेनमः ५५ श्रीकर्मरेखायेनमः ५६ श्रीचिंद्ररेखायेनमः ५७ श्रीचित्ररेखायेनमः ५८ श्रीवसंतिकायेनमः ५९ श्रीसदादयायेनमः ६० श्रीतालवासायेनमः ६१ श्रीखर्जुरायेनमः ६२ श्रीतालमूलिकार्यनमः ६३ श्रीखंडजंघायेनमः ६४ श्रीरुतपदायेनमः ६५ श्रीअंगुष्ठायेनमः ६६ श्रीदृष्टिबंधिनीयेनमः ६७ श्रीप्रबोधायेनमः ६८ श्रीग्रंथीकायेनमः ६९ श्रीगाधायेनमः ७० श्रीउहाबीयेनमः ७१ श्रीतर्कवादिनीयेनमः ७२ श्रीविनायकीयेनमः ७३ श्रीविनम्रायेनमः ७४ श्रीप्रसिद्धायेनमः ७५ श्रीविजयायेनमः ७६ श्रीलंबोदरीयेनमः ७७ श्रीशिखोर्ध्वायेनमः ७८ श्रीचित्रवस्त्रविलंबिनीयेनमः ७९ श्रीषोडशीयनमः ८० श्रीनारसिंहीयेनमः ८१ श्रीशीतलायेनमः ८२ श्रीपरिशेतलयेनमः ८३ श्रीगुहायेनमः ८४ श्रीकिराताये नमः ८५ श्रीकदलीयेनमः ८६ श्रीकदलीवनवासिनीयेनमः ८७ श्रीमहाव्याधायेनपः ८८ श्रीवरारोहाये नमः ८९ श्रीधनुर्बाणधराधरायेनमः ९० श्रीलंबिनीयेनमः ९१ श्रीपिपासायेनमः ९२ श्रीक्षुधायेनमः ९३ श्रीसंदेशिकायेनमः ९४ श्रीविलासिनीयेनमः ९५ श्रीपुलिकायेनमः ९६ श्रीकालिकायेनमः ९७ श्रीप्रवेशिकायेनमः ९८ श्रीवाणिकायेनमः ९९ श्रीवनवासायेनमः ६०० श्रीबर्बरायेनमः १ श्रीखर्परासनायेनमः २ श्रीमौजीयेनमः ३ श्रीभुजिंगीनीयेनमः ४ श्रीचारयेनमः ५ श्रीप्रभुघंटाबलायेनमः ६ श्रीवलायेनमः ७ श्रीजरायेनमः ८ श्रीयोगवेणीयेनमः ९ श्रीसुकेशीयेनमः १० श्रीवेणिकायेनमः ११ श्रीरंभायेनमः १२ श्रीप्रखंडयेनमः १३ श्रीखंवासायेनमः १४ श्रीस्वागतायेनमः १५ श्रीस्थानदायिकायेनमः १६ श्रीश्यामायेनमः १७ श्रीपसन्नायेनमः १८ श्रीसुमुखीयेनमः १९ श्रीवर्मिकायेनमः २० श्रीकर्णिकायेनमः २१ श्रीशुचिदायेनमः २२ श्रीमुग्धिकायेनमः २३ श्रीगाधायेनमः २४ श्रीभोगदायेनमः २५ श्रीशुभदायेनमः २६ श्रीभुक्तिदायेनमः २७ श्रीमुक्तिदायेनमः २८ श्रीदेवीयेनमः २९ श्रीऋद्धिदायेनमः ३० श्रीसुखदायिनीयेनमः ३१ श्रीसिद्धिदायेनमः ३२ श्रीबुद्धिदायेनमः ३३ श्रीमातायेनमः ३४ श्रीवार्मिणीयेनमः ३५ श्रीफलदायिनीयेनमः ३६ श्रीक्षुरियेनमः ३७ श्रीजीरिकोयनमः ३८ श्रीजंघायेनमः ३९ श्रीआणिकार्यनमः ४० श्रीगुढखंडिनीयेनमः ४१ श्रीध्वजिनीयेनमः ४२ श्रीवाजिनीयेनमः ४३ श्रीवाजीयेनमः ४४ श्रीपताकायेनमः ४५ श्रीहस्तिनीयेनमः ४६ श्रीकालिकायेनमः ४७ श्रीबाणायेनमः ४८ श्रीअत्रिजायेनमः ४९ श्रीवज्रधारिणीयेनमः ५० श्रीछभिणीयेनमः ५१ श्रीरणिकायेनमः ५२ श्रीरोषायेनमः ५३ श्रीअजितायेनमः ५४ श्रीदलभाजिनीयेनमः ५५ श्रीवाग्देवीयेनमः ५६ श्रीछिन्नमुर्धायेनमः ५७ श्रीगुढेंद्रायेनमः ५८ श्रीपतिकायेनमः ५९ श्रीलोलिकायेनमः ६० श्रीधूणिकायेनमः ६१ श्रीघूर्णायेनम ६२ श्रीस्वशिखायेनम ६३ श्रीनिश्वासायेनमः ६४ श्रीहाहायेनमः ६५ श्रीपरिहायेनमः ६६ श्रीहास्यकायेनमः ६७ श्रीनिर्भयायेनमः ६८ श्रीभयायेनमः ६९ श्रीवर्मीणीयेनमः ७० श्रीपरिवीरायेनमः ७१ श्रीउल्लाटायेनमः ७२ श्रीमुखेंमंडितायेनमः ७३ श्रीकोटिनीये नमः ७४ श्रीदलिनीयेनः ७५ श्रीदीर्घायेनमः ७६ श्रीघुरीकायेनमः ७७ श्रीबलराक्षिसीयेनमः ७८ श्रीनावीकायेनमः ७९ श्रीछिद्रीकायेनमः ८० श्रीक्षेपायेनमः ८१ श्रीदुर्गधायेनमः ८२ श्रीघोरवासियेनमः ८३ श्रीअघोरायेनमः ८४ श्रीपरिघोरायेनमः ८५ श्रीमहाघोरतिघस्मरायेनमः ८६ श्रीसुवीर्यायेनमः ८७ श्रीघोरमंत्रायेनमः ८८ श्रीकीटीकायेनमः ८९ श्रीघोरभक्षिणीयेनमः ९० श्रीपूर्णवक्त्रायेनमः ९१ श्रीपूर्णमुखायेनमः ९२ श्रीपरमायेनमः ९३ श्रीपरमेश्वरीयेनमः ९४ श्रीमौलियेनमः ९५ श्रीबिंबिनीयेनमः ९६ श्रीबिंबायेनमः ९७ श्रीतर्पिणीयेनमः ९८ श्रीतुरजायेनमः ९९ श्रीतृषायेनमः ७०० श्रीतृतीयायेनमः १ श्रीतुरयायेनमः २ श्रीतुरजायेनमः ३ श्रीभवतारिणीयेनमः ४ श्रीसुदर्शायेनमः ५ श्रीतरुणीयेनमः ६ श्रीतारायेनमः ७ श्रीचरितायेनमः ८ श्रीदैत्यजायेनमः ९ श्रीदक्षिणायेनमः १० श्रीकरणीयेनमः ११ श्रीकालीयेनमः १२ श्रीकंकालीयेनमः १३ श्रीनलकूवरीयेनमः १४ श्रीनैऋत्यायेनमः १५ श्रीनलिकायेनमः १६ श्रीनित्यायेनमः १७ श्रीनैमित्यायेनमः १८ श्रीहिंगुलायेनमः १९ श्रीपश्रिमायेनमः २० श्रीइच्छायेनमः २१ श्रीषुर्णायेनमः २२ श्रीविंधिकायेनमः २३ श्रीहिंगुलायेनमः २४ श्रीपश्चिमाथेनमः २५ श्रीपरायेनमः २६ श्रीवायव्यायेनमः २७ श्रीवरदायेनमः २८ श्रीवृंदायेनमः २९ श्रीवृंदकायेनमः ३० श्रीवंदवरेर्धिनीयेनमः ३१ श्रीउच्चाटायेनमः ३२ श्रीउत्तरायेनमः ३३ श्रीचंडीयेनमः ३४ श्रीनीलकंठीयेनमः ३५ श्रीजलाशयायेनमः ३६ श्रीरक्षेशघ्नायेनम ३७ श्रीकामाक्षीये नमः ३८ श्रीकामानायेनमः ३९ श्रीभुवनेश्वरीयेनमः ४० श्रीप्रकाशायेनमः ४१ श्रीपिंगलायेनमः ४२ श्रीपूर्णयेनमः ४३ श्रीश्रीःयेनमः ४४ श्रीश्रीयेनमः ४५ श्रीबीजकरीयेनम ४६ श्रीअग्निकायेनमः ४७ श्रीऋषिकायेनमः ४८ श्रीवाचायेनमः ४९ श्रीअज्ञायेनमः ५० श्रीप्रज्ञायेनमः ५१ श्रीप्रसाददायेनमः ५२ श्रीचकरमायेनमः ५३ श्रीविहगायेनमः ५४ श्रीमंडायेनमः ५५ श्रीराशिकायेनमः ५६ श्रीरज्जूकीयेनमः ५७ श्रीगौरिकायेनमः ५८ श्रीगोमयायेनमः ५९ श्रीगेयायेनमः ६० श्रीमातंगीयेनमः ६१ श्रीमहिषीयेनमः ६२ श्रीहलीयेनमः ६३ श्रीसदातुष्टायेनमः ६४ श्रीसदापुष्टायेनमः ६५ श्रीसदानिष्ठायेनमः ६६ श्रीसदाशिवायेनमः ६७ श्रीतिलकायेनमः ६८ श्रीरोचनायेनमः ६९ श्रीवृक्षायेनमः ७० श्रीगंबीजायेनमः ७१ श्रीत्रिपुरायेनमः ७२ श्रीईहायेनमः ७३ श्रीकलनायेनमः ७४ श्रीरचनायेनमः ७५ श्रीयमुनायेनमः ७६ श्रीगिरीवासिनीयेनमः ७७ श्रीदुर्लभातिदुराराध्यायेनमः ७८ श्रीदुर्गमायेनमः ७९ श्रीगगनेश्वरीयेनमः ८० श्रीअरण्यायेनमः ८१ श्रीपरिरण्यायेनमः ८२ श्रीसंयम्यायेनमः ८३ श्रीसंयमीयेनमः ८४ श्रीमुदायेनम ८५ श्रीकमलायेनमः ८६ श्रीकलहजायेनमः ८७ श्रीलवणासुरघातिनीयेनमः ८८ श्रीदधिजायेनमः ८९ श्रीकल्पसंस्थायेनमः ९० श्रीकर्मजायेनमः ९१ श्रीफलदायनीयेनमः ९२ श्रीकामजायेनमः ९३ श्रीकेलिजायेनमः ९४ श्रीकेशीयेनमः ९५ श्रीकेशायेनमः ९६ श्रीकर्बूरकालिजायेनमः ९७ श्रीगिरीजायेनमः ९८ श्रीगर्धजायेनमः ९९ श्रीगोत्रीयेनमः ८०० श्रीअकुलीयेनमः १ श्रीकुलजायेनमः २ श्रीदिनजायेनमः ३ श्रीदिनमातायेनमः ४ श्रीवेदजायेनमः ५ श्रीवेदसंस्थिताये नमः ६ श्रीक्रोधजायेनमः ७ श्रीकुटजाधारायेनमः ८ श्रीपरमायेनमः ९ श्रीबलगर्वितायेनमः १० श्रीशांतायेनमः ११ श्रीभ्रांतायेनम १२ श्रीदिगंतायेनमः १३ श्रीगुरुजायेनमः १४ श्रीछत्रवासिनीयेनमः १५ श्रीभयांतायेनमः १६ श्रीविभयांतायेनमः १७ श्रीपशुपालायेनमः १८ श्रीभूरणीयेनमः १९ श्रीभासुराभासुरायेनमः २० श्रीप्रभाकरविभाविनीयेनमः २१ श्रीक्रोधायेनमः २२ श्रीक्रोधमुखायेनमः २३ श्रीदंष्ट्रायेनमः २४ श्रीवज्रदंतिःयेनमः २५ श्रीसुंदतिकायेनमः २६ श्रीसस्यायेनः २७ श्रीचरायेनमः २८ श्रीजलायेनमः २९ श्रीमेघायेनमः ३० श्रीप्रवाहायेनमः ३१ श्रीसुखवृक्षजायेनमः ३२ श्रीब्राह्मीष्टायेनमः ३३ श्रीब्रह्माजायेनमः ३४ श्रीब्राह्मीयेनमः ३५ श्रीचतुःशोर्षायेनमः ३६ श्रीचतुर्मुखायेनमः ३७ श्रीचिरद्वैतायेनमः ३८ श्रीद्वैतरूपायेनमः ३९ श्रीअद्वैतप्रतिपादिनीयेनमः ४० श्रीवेदातीतायेनमः ४१ श्रीवेदवंद्यायेनमः ४२ श्रीआनंदीयेनमः ४३ श्रीनंददायिनीयेनमः ४४ श्रीपुरस्थायायेनमः ४५ श्री मघाधृर्यायेनमः ४६ श्रीदुर्जयायेनमः ४७ श्रीपापहायेनमः ४८ श्रीगरिष्टायेनमह ४९ श्रीगतिजाभितीहर्म्याक्षीयनमः ५० श्रीशुक्लहर्मिणीयेनमः ५१ श्रीमुरजायेनमः ५२ श्रीमेरूसंस्थायेनमः ५३ श्रीकालारिकालकल्पनायेनमः ५४ श्रीकिरातिनीयेनमः ५५ श्रीभिल्लिरूपायेनमः ५६ श्रीप्रचंडयेनमः ५७ श्रीचंडवासिनीयेनमः ५८ श्रीअत्यूक्तायेनमः ५९ श्रीगुणयुक्तायेनमः ६० श्रीचंड्रास्यायेनमः ६१ श्रीचंद्रनाशिकायेनमः ६२ श्रीचलाचलपदायेनमः ६३ श्रीशृंगीयेनमः ६४ श्रीचंद्रघंटायेनमः ६५ श्रीघटध्वनीयेनमः ६६ श्रीपार्श्वस्थायेनमः ६७ श्रीप्रभुसेव्यायेनमः ६८ श्रीगुढहास्यप्रवर्धिनीयेनमः ६९ श्रीब्राह्मणीयेनमः ७० श्रीव्रतसंस्थायेनमः ७१ श्रीचतुर्वर्णायेनमः ७२ श्रीचतुर्विधायेनमः ७३ श्रीखिखारुपायेनमः ७४ श्रीशैलपुत्रीयेनमः ७५ श्रीशैलस्थायेनमः ७६ श्रीशिववंदितायेनमः ७७ श्रीखंडवादरतायेनमः ७८ श्रीखंडायेनमः ७९ श्रीखंडितायेनमः ८० श्रीब्रह्माचारिणीयेनमः ८१ श्रीनवखंडायेनमः ८२ श्रीप्रखंडायेनमः ८३ श्रीस्करूपायेनमः ८४ श्रीखर्वपिणीयेनमः ८५ श्रीरत्नमंडलमध्यस्थायेनमः ८६ श्रीरत्नपंकजमालिनीयेनमः ८७ श्रीक्रौंचस्थायेनमः ८८ श्रीकुशसंस्थायेनमः ८९ श्रीमत्तमातंगगामिनीयेनमः ९० श्रीकुठस्थायेनाम ९१ श्रीनवसंस्थायेनमः ९२ श्रीकदलीयेनमः ९३ श्रीवज्रकंकणायेनमः ९४ श्रीविदेहायेनमः ९५ श्रीविमिलायेनमः ९६ श्रीक्रूरायेनमः ९७ श्रीचौंडायेनमः ९८ श्रीकर्नाटकीयेनमः ९९ श्रीत्रिमात्रायेनमः ९०० श्रीउत्कलायेनमः १ श्रीगौडीयेनमः २ श्रीवीरेशायेनमः ३ श्रीवीरवंदितायेनमः ४ श्रीगौरीयेनमः ५ श्रीविपिनायेनमः ६ श्रीश्यामलायेनमः ७ श्रीभागर्धश्वरवंदितायेनमः ८ श्रीगंडिकीयेनमः ९ श्रीकाशिकायेनमः १० श्रीगंगायेनमः ११ श्रीगर्मदायेनमः १२ श्रीयमुनायेनमः १३ श्रीपार्वतीयेनमः १४ श्रीकर्मनाशायेनमः १५ श्रीकैलासव्यापिकायेनमः १६ श्रीकपालमोचनायेनमः १७ श्रीहेमगर्भशीलायेनमः १८ श्रीशालिग्रामशिलायेनमः १९ श्रीवल्लियेनमः २० श्रीशार्दूलायेनमः २१ श्रीपिंगकेशिनीयेनमः २२ श्रीमुग्धबोधप्रवर्धायेनमः २३ श्रीकामितायेनमः २४ श्रीकामनायेनमः २५ श्रीपुण्यांगीयेनमः २६ श्रीपुण्यगंधाप्रवर्धायेनमः २७ श्रीकुरुक्षेत्रकृतालयायेनमः २८ श्रीकेदारस्थयेनमः २९ श्रीभारतस्थायेनमः ३० श्रीमुलस्थायेनमः ३१ श्रीमूलदुर्जयायेनमः ३२ श्रीपूरदुर्गायेनमः ३३ श्रीमोहदुर्गायेनमः ३४ श्रीप्रज्वालायेनमः ३५ श्रीज्वालिनीयेनमः ३६ श्रीभस्मकुडंयेनमः ३७ श्रीडोहायेनमः ३८ श्रीअंबिकार्यनमः ३९ श्रीअंबिकाल्यायायेनमः ४० श्रीशारदायेनमः ४१ श्रीनारदायेनमः ४२ श्रीरेणुकायेनमः ४३ श्रीगगनेश्वरीयेनमः ४४ श्रीधेनुरूपायेनमः ४५ श्रीरुक्मिणीयेनमः ४६ श्रीगोपिकायेनमः ४७ श्रीयमुनाश्रयायेनमः ४८ श्रीभूश्रयायेनमः ४९ श्रीउन्नतांगुष्ठायेनमः ९५० श्रीनखरागाविरागिणीयेनमः ५१ श्रीसुकंठायेनमः ५२ श्रीकोकिलायेनमः ५३ श्रीमेनायेनमः ५४ श्रीचिरानंदायेनमः ५५ श्रीशिवात्मिकायेनमः ५६ श्रीकंदर्पकोटिलावण्यायेनमः ५७ श्रीसुंदरायेनमः ५८ श्रीसुंदरस्तनीयेनमः ५९ श्रीविश्वपक्षायेनमः ६० श्रीविश्वरक्षायेनमः ६१ श्रीविश्वनाथप्रियायेनमः ६२ श्रीसतीयेनमः ६३ श्रीभेरिरूपायेनमः ६४ श्रीशंखरूपायेनमः ६५ श्रीपणवानकगोमुखीयेनमः ६६ श्रीऊर्वशीयेनमः ६७ श्रीऊरुगर्भायेनमः ६८ श्रीविवरायेनमः ६९ श्रीपुष्टसंस्थितायेनमः ७० श्रीलहरीयेनमः ७१ श्रीमहिमायेनमः ७२ श्रीशंकायेनमः ७३ श्रीविकलायेनमः ७४ श्रीमेखलायेनमः ७५ श्रीखलायेनमः ७६ श्रीक्षमायेनमः ७७ श्रीशीघ्रायेनमः ७८ श्रीउदानंदायेनमः ७९ श्रीधराधारायेनमः ८० श्रीधुरंधरीयेनमः ८१ श्रीमालिकायेनमः ८२ श्रीप्रखुरायेनमः ८३ श्रीछायायेनमः ८४ श्रीप्रणामायेनमः ८५ श्रीअजितायेनमः ८६ श्रीपरायेनमः ८७ श्रीवटरुपायेनमः ८८ श्रीवटभायेनमः ८९ श्रीवरारोहायेनमः ९० श्रीमहातपायनमः ९१ श्रीशखादिनिधीरुपायेनमः ९२ श्रीऔषधीभगमालिनीयेनमः ९३ श्रीपुत्रदायेनमः ९४ श्रीपौत्रदायेनमः ९५ श्रीपौत्रीयेनमः ९६ श्रीद्र्व्यदायेनमः ९७ श्रीदिव्यभोगदायेनमः ९८ श्रीआशापूर्णायेनमः ९९ श्रीविरजीवीयेनमः १००० श्रीलंकाभयविवर्धिनीयेनमः १ श्रीतीक्ष्णायेनमः २ श्रीरुक्षायेनमः ३ श्रीलवणायेनमः ४ श्रीकटूयेनमः ५ श्रीतिक्यायेनमः ६ श्रीविदाहिनीयेनमः ७ श्रीप्रतिपन्नायेनमः ८ श्रीघृतायेनमः ९ श्रीतैलायेनमः १० श्रीरसायेनमः ११ श्रीरसप्रवर्धिनीयेनमः १२ श्रीयोगासनायेनमः १३ श्रीयोगापीठायेनमः १४ श्रीमैथिलीयेनमः १५ श्रीपदानुगायेनमः १६ श्रीरुदितायेनमः १७ श्रीविलिशायेनमः १८ श्रीशोकायेनमः १९ श्रीअंतस्थायेनमः २० श्रीहचनायेनमः २१ श्रीदीर्घायेनमः २२ श्रीस्थूलायेनमः २३ श्रीसूक्ष्मायेनमः २४ श्रीभॄशंडीयेनमः २५ श्रीगणेश्वरीयेनमः २६ श्रीद्वितीयेनमः २७ श्रीपौर्णिमायेनमः २८ श्रीकलापुर्णजायेनमः २९ डीचगणेश्वरीद्वीतीयापौर्णिमाकलापुर्णजाइतिकीर्तिता ॥२६॥ श्रीशंकरउवाच ॥ यारीतीतुलजासहस्त्रनाम ॥ श्रीरामचंद्रेकेलेंउत्तम ॥ संध्याकाळींद्विजउत्तम ॥ भक्तिनेंपाठकरीलजो ॥ अनुक्रमओवी ॥८॥

त्याच्यासर्वमनकामना ॥ पुर्णहोतीलनिश्चयेंजाणा ॥ नवरात्रकरोनीउपोषण ॥ शतावृत्तीकरीलजो ॥९॥

रात्रींप्रत्यक्षहोउनीदेवी ॥ वांछितफलदेईलवरवी ॥ विद्याकामजोमानवीं ॥ षण्मासपाठकरावा ॥१०॥

जितेंद्रियब्रह्माचारी ॥ सहस्त्रनामजपेलजरी ॥ तरीलोकोत्तरविद्यानिरधारी ॥ त्यासीप्राप्तहोईल ॥११॥

अपुत्रीहोईलपुत्रवान ॥ दरीद्रहोईलधनसंपन्न ॥ रोगीअरोगीहोऊन ॥ सुखरूपहोईलसर्वथा ॥१२॥

कुष्टरोगदद्रुरोग ॥ क्षयापस्मारचर्चिकारोग ॥ पायूपस्थव्रणादिरोग ॥ सर्वहीनाशपावती ॥१३॥

बधिरत्वदिवांधत्व ॥ मृकत्वाअणिपांगुलत्व ॥ तेंनासोनीजायजडत्व ॥ सूर्योदयींत्तमजैसे ॥१४॥

देवीसन्मुखबैसोन ॥ नैत्यदशवारकरीजोपठण ॥ त्यांचें इच्छितहोयपूर्ण ॥ देवादिकांसीदुष्करजें ॥१५॥

राजद्वारींपठणकरी ॥ चोरेंव्याघ्रेंअडविलेंजरी ॥ संकटनिरसुनिक्षणांभीतरीं ॥ सर्वसिद्धिप्राप्तहोती ॥१६॥

इजसमाननाहीदुसरीं ॥ विद्यात्रिभुवनामाझारीं ॥ धरमार्थींपावेधर्मझडकरी ॥ कामाथींसुखासपावतसे ॥१७॥

धनार्थीपावेधनाप्रत ॥ मोक्षार्थींतरीहोयमुक्त ॥ पुरश्चरणधर्मयुक्त ॥ श्रद्धायुक्तकरावें ॥१८॥

सहस्त्रनामाचेंकेलेंपठण ॥ त्यादशांशेकरावेंहवन ॥ शर्करायुक्तपायसेंकरून ॥ यथासांगभक्तीनें ॥१९॥

कुमारीसीद्यावेंभोजन ॥ तैसेंचब्राह्मणसंतर्पण ॥ यथाशक्तिकरावेंजाण ॥ श्रद्धायुक्तसद्भावें ॥२०॥

कुबेराऐसेंधनवंत ॥ ब्रह्मायासमानबुद्धिवंत ॥ होय त्रिभुवनींविख्यात ॥ सर्वदेवासीपुज्यहोयं ॥२१॥

येथेंबहुकायबोलावें ॥ देवीसायुज्यहीपावेलबरवें ॥ ऐसेंहेंकथिलेंअघवें ॥ सहस्त्रनामदेवीचें ॥२२॥

तूंएकाग्रकरोनीमन ॥ सहस्त्रनामकरीपठण ॥ सर्वकामनाहोतीलपूर्ण ॥ शंकरवरिष्ठासांगतसे ॥२३॥

श्रीजगदंबेचेंसहस्तनाम ॥ एकेकनामाचाअर्थउत्तम ॥ यथामतिपाहतांअवगम ॥ शुद्धचिन्मात्रभासतसे ॥२४॥

अध्यारोप आणि अपवाद ॥ तेणेंहोतसेब्रह्मावबोध ॥ ऐसाशास्त्रज्ञाचासंवद ॥ अगम्ययेरव्हीतेवस्तु ॥२५॥

गाणपत्यशाक्तभैरव ॥ सौरशैवाअणिवैष्णव ॥ आपुलेदेवापासीभाव ॥ दृढधरोनीभजताती ॥२६॥

निर्विंशेषप्राप्तीचाउपाय ॥ सविशेषभजनानेंचहोय ॥ यास्तवऋषीचेसंप्रदाय ॥ अनादिसिद्धअसती ॥२७॥

उपास्यदैवतेचेकॄपेंकरुन ॥ मुख्यतत्त्वज्यासकळलेंपुर्ण ॥ त्याचेंहोयसमाधान ॥ न्यूनाधिकभावनसेत्यासी ॥२८॥

उत्तममध्यमाधम ॥ विश्वहेंअंबेचेंरूपनाम ॥ घटादिकासीरुपनाम ॥ मृत्तिकेवीणकांहीनसे ॥ २९॥

घडमोडघटादिकास ॥ मृत्तिकेसीनसेलेश ॥ विश्वांसीउद्धवनास ॥ सदाअविनाशजगदंबा ॥३०॥

बोललोंमीमंदप्राकृत ॥ क्षमाकरोनिज्ञानीपंडीत ॥ सलगीनें असेविनवीत ॥ पांडुरंगजनार्दन ॥३१॥

जगदंबाश्रीरामसंवाद ॥ उत्तराध्यायींओहविशद ॥ ऐकोतभाविकभक्तवृंद ॥ सदाप्रेमळांतरींजें ॥३२॥

तुम्हींश्रीतेपुर्णचंद्र ॥ तुमचास्पर्शकरीलकॄपाकर ॥ तरीमगजडासीपाझर ॥ सुटतीलवचनोदकाचे ॥३३॥

इतिश्रीस्कंदपुरणिसह्याद्रिखंडतुळजामहात्म्ये ॥ शंकरवरिष्ठसंवादेषष्ठोध्यायः ॥६॥

श्रीजगदंबार्पणमस्तु ॥ शुभंभवतु ॥

N/A

References : N/A
Last Updated : October 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP