दुर्गा सप्तशती - सहस्रचंडीप्रयोगः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ होमप्रयोगः ॥

श्रीगणेशाय नमः ॥ यजमानः शुभदिने सपत्नीकस्तिलतैलेन कृताभ्यङ्गः स्नात्वा संपूर्णकलशहस्तो मंडपं प्रदक्षिणी कृत्य पश्चिमद्वारेण प्रविश्योपविश्य देशकालौ स्मृत्वा ममेहजन्मनि दुर्गाप्रीतिद्वारा सर्वापच्छांतिपूर्वकदीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यनवच्छिन्नसंततिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदभीष्टसिद्ध्यर्थ ममामुककार्यसिद्ध्यर्थ वा सनवग्रहमखां नवचंडीं शतचंडी सहस्रचंडीं वा ब्राह्मणद्वारा करिष्ये ॥ तदंगतया गणेशपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धमाचार्यादिवरणं च करिष्ये ॥ इति संकल्प्य तानि कृत्वा आचार्यादीन्वृत्वा तान्यथाविभवं वस्त्रादिना संपूज्य प्रार्थयेच्च ॥ ते च शतचंड्यां दश ॥ सहस्त्रचंड्यां शतम् ॥ केचिदत्र ग्रहजपार्थमेकमृत्विजं वरयंति ॥ अथाचार्य आचम्य देशकालौ संकीर्त्य यजमानेन वृतोऽहमाचार्यकर्म करिष्ये इति संकल्प्य यदत्रेति गौरसर्षपान्विकीर्य पंचगव्येन, कुशोदकंन वा मंडपं प्रोक्षेत् ॥ शुचीवोहव्या० आपोहिष्ठा० अपवित्र० ॥ पृथ्वि त्वया० इत्युपविश्य अनंतासनाय नमः ॥ विमलासनाय० ॥ पद्मासनाय० ॥ अपक्रामंतु० इति भूमौ वामपादघातत्रयं कृत्वा यथोपदेशं विस्तरतः संक्षेपेण वा भूतशुद्ध्यादि कृत्वा नवार्णविध्युक्तैकादशन्यासान्कुर्यात् ॥ अथ वैकादशमेवैकं न्यासं कुर्यात् ॥ ततो योनिमुद्रां प्रदर्श्य ध्यायेत् ॥ श्वेतानना नीलभुजा सुश्वेतस्तनमंडला ॥ रक्तमध्या रक्तपादा नीलजंघोरुरुन्मदा ॥ सुचित्रघना चित्रमाल्यांबरविभूषणा ॥ चित्रानुलेपना कांतिरुपसौभाग्यशालिनी ॥ अष्टादशभुजा पूज्या सा सहस्त्रभुजा सती ॥ आयुधान्यत्र वक्ष्यंते दक्षिणाधः करक्रमात् ॥ अक्षमाला च कमलं बाणोऽसिः कुलिश गदा ॥ चक्रं त्रिशूलं परशुः शंखो घंटा च पाशकः ॥ शक्तिर्दडश्चर्म चापं पानपात्रं कमंडलुरिति ॥ ततो वेद्यां सर्वतोभद्रमष्टदलं वा विलिख्य तत्र ब्रह्मादिमंडलदेवताः संस्थाप्य तन्मध्ये महीद्यौरित्यादिमंत्रैः कलशं संस्थाप्य तस्मिन्गंधपुष्पफलसर्वोषधिदूर्वापंच पल्लवसप्तमृत्तिकास्तत्तन्मंत्रेण निक्षिप्य वस्त्रद्वयेनावेष्ट्य तदुपरि पूर्णपात्रं निधाय कलशे वरुणमावाह्य पूजयेत् ॥ ततः कलशदेवताः स्मरेत् ॥ कलशस्य मुखे विष्णुः० देवदानवसंवादे मध्य० प्रसन्नो भव सर्वदा ॥ इति कलशं प्रार्थयेत् ॥ तथा कलशोपरिस्थपूर्णपात्रे वस्त्रे यंत्रं लिखेत् ॥ तद्यथा -- मध्ये त्रिकोणं तद्वहिः षट्कोणं तद्वाह्ये वृत्तं तद्वाह्येऽष्टौ दलानि तद्वाह्ये चतुर्द्वारं चतुरस्त्रत्रयमिति । एवं यंत्रं विलिख्य तत्राष्टादशभुजां अष्टभुजां वा सिंहा रुढां सौवर्णी देवीमूर्तिमग्नयुत्तारणप्राणप्रतिष्ठापूर्वकं प्रतिष्ठाप्य पूजयेत् ॥ तद्वथा - स्ववामे कर्पूरादियुतजलपूर्णकलशं संपूज्य कलशस्य मुखे० गंगे च यमुने० इत्यादि पठित्वा कलशमुद्रां प्रदर्श्य दक्षिणतः शंखं संपूज्य ॥ शंखं चंद्रार्कदैवत्यमित्यादि पठित्वा शंखमुद्रां प्रदर्श्य शंखोदकेनात्मानं पूजाद्रव्याणि च प्रोक्षेत् ॥ अपवित्रः पवित्रो वा० ॥ पीठपूजां कुर्यात् ॥ देवीदक्षिणे गुं गुरुभ्यो नमः ॥
पं परमगुरुभ्यो नमः ॥ पं परात्परगुरुभ्यो नमः ॥ पं परमेष्ठिगुरुभ्यो नमः ॥ वामे गं गणपतये नमः ॥ दुं दुर्गायै नमः ॥ क्षं क्षेत्रपालाय० ॥ मध्ये आधारशत्तयै नमः ॥ मूलप्रकृत्यै० ॥ कालाग्निरुद्राय० महामंडूकाय० कूर्माय० वराहाय० अनंताय० भूम्यै० अमृतार्णवाय० रत्नद्वीपाय० हेमगिरये० नंदनोद्यानाय० मणिभूम्यै० रत्नंमंडपाय० कल्पतरवे० रत्नसिंहासनाय० ॥ आग्नेय्यादिकोणेषु धर्माय० ज्ञानाय० वैराग्याय० ऐश्वर्याय० अधर्माय० अज्ञानाय० अवैराग्याय० अनैश्वर्याय० ऊर्ध्व ब्रह्मणे० अधः अनंताय० मध्ये वास्तुपुरुषाय० सं सत्त्वाय० रं रजसे० तं तमसे० मां मायायै० विं विद्यायै० ॥ पूर्वाद्यष्टदिक्षु उड्डाणपीठेश्वरसहितामुड्डाणपीठेश्वर्यबापादुकां पूजयामि ॥ मातृकापीठेश्वरसहितां मातृकापीठेश्वर्यबापादुकां० ॥ जालंधरपीठेश्वरसहितां जालंधरपीठेश्वर्यबापादुकां० ॥ कोल्हागिरिपीठेश्वरसहितां कोल्हागिरिपीठेश्वर्यबापादुकां० पूर्णगिरिपीठेश्वर्यबापादुकां० ॥ संहारगिरिपीठेश्वरसहितां संहारगिरिपीठेश्वर्यबापादुकां० कोल्हापुरपीठेश्वरसहितां कोल्हापुरपीठेश्वर्यबापा० ॥ कामरुपपीठेश्वरसहितां कामरुपपीठेश्वर्यबापा० ॥ पुनः पूर्वादिचतुर्दिक्षु गं गणेशाय नमः ॥ क्षं क्षेत्रपालाय० पां पादुकाभ्यो० बं बटुकेभ्यो० ॥ आग्नेय्यादिविदिक्षु जं जयायै न० विं विजयायै न० जं जयंत्यै० अं अपराजितायै० ॥ तत्रैव अग्निमुखवेतालाय० प्रेतवाहनवेतालाय० ॥ ज्वालामुखवेतालाय० धूम्राक्षवेतालाय० कंदाय० नालाय० दलेभ्यो० केसरेभ्यो० कर्णिकायै० अं सूर्यमंडलाय० उं सोममंडलाय० मं वह्निमंडलाय० अं आत्मने० उं अंतरात्मने० पं परमात्मने० उं ज्ञानात्मने० विं विष्णुमायायै० चें चेतनायै० बुं बुद्ध्यै० निं निद्रायै० क्षुं क्षुधायै० छां छायायै० शं शक्त्यै० तृं तृष्णायै० क्षां क्षांत्यै० जां जात्यै० लं ललितायै० शां शांत्यै० श्रं श्रद्धायै० कां कांत्यै० लं लक्ष्म्यै० धृं धृत्यै० वृं वृद्ध्यै० स्मृं स्मृत्यै० दं दयायै० तुं तुष्ट्यै० पुं पुष्ट्यै० मां मातृकायै० भ्रां भ्रांत्यै० ह्लीं सर्वशक्तिकमलासनाय० सर्वात्मसंसर्गयोगपीठात्मने० इति पीठपूजा ॥ तथा स्थापितमूर्तौ देवीमावाहयेत् ॥ आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि ॥ पूजां गृहाण सुमुखि नमस्ते शंकरप्रिये ॥ दुर्गे देवि समागच्छ सान्निध्यमिह कल्पय ॥ बलिं पूजां गृहाण त्वमष्टाभिः शक्तिभिः सह ॥ इति मूर्तौ मंत्रौ पठित्वा मूर्तौ देवीमावाह्य मूलमंत्रेण ' जयंती मंगला काली ' त्यनेन वा आसनपाद्यार्ध्याचमनमधुपर्कान्निवेदयेत् ॥ ततः पंचामृतस्नानम् ॥ देवीसूक्तश्रीसूक्तसरस्वतीसूक्तैर्देवीमाहात्म्योक्तैः ' शक्त्रादय ' इत्यादिस्तोत्रैश्चाभिषेकः ॥ ततः पूर्वोक्तमंत्रेण वस्त्रकंचुकाभरणाष्टगंधविल्वपत्रनानापुष्पहरिद्राकुंकुमसिंदूरालक्तकपरिमलद्रव्याणि समर्पयेत् ॥ अथांगपूजा ॥ दुर्गायै० पादौ पू० ॥ गिरिजायै० गुल्फौ० ॥ अपर्णायै० जानुनी० ॥ हरिप्रियायै० ऊरु० ॥ पार्वत्यै० कटिं० ॥ आर्यायै० नाभिं० ॥ जगन्मात्रे० उदरं० ॥ मंगलायै० कुक्षिं० ॥ शिवायै० हदयं० ॥ माहेश्वर्यै० कंठं ॥ विश्ववंद्यायै० स्कंघौ० ॥ काल्यै० बाहू० ॥ आद्यायै० हस्तौ० ॥ वरदायै० मुखं० ॥ सुवाण्यै० नासिकां० ॥ कमलाक्ष्यै० नेत्रे० ॥ अंबिकायै० शिरः० ॥ देव्यै० सर्वांगं पू० ॥ ॥ अथाष्टोत्तरशतमानानि ॥ माहेश्वर्यै नमः महादेव्यै० जयंत्यै० सर्वमंगलायै० लज्जायै० भगवत्यै० वंद्यायै० भवान्यै० पापनाशिन्यै० चंडिकायै० कालरात्र्यै० भद्रकाल्यै० अपराजितायै० महाविद्यायै० महामेधायै० महामायायै० महाबलायै० कात्यायन्यै० जयायै० दुर्गायै० मंदारवनवासिन्यै० आर्यायै० गिरिसुतायै० धात्र्यै० महिषासुरघातिन्यै० सिद्धिदायै० बुद्धिदायै० नित्यायै० वरदायै० वरवर्णिन्यै० अंबिकायै० सुखदायै० सौम्यायै० जगन्मात्रे० शिवप्रियायै० भक्तसंतापसंहर्त्र्यै० सर्वकामप्रपूरिण्यै० जगत्कर्त्र्यै० जगद्धात्र्यै० जगत्पालनतत्परायै० अव्यक्तायै० व्यक्तरुपायै० भीमायै० त्रिपुरसुंदर्यै० अपर्णायै० ललितायै० वेद्यायै० पूर्णचंद्रनिभाननायै० चामुंडायै० चतुरायै० चंद्रायै० गुणत्रयविभागिन्यै० हेरंबजनन्यै० काल्यै० त्रिगुणायै० यशोधारिण्यै० उमायै० कलशहस्तायै० दैत्यदर्पनिषूदिन्यै० बुद्ध्यै० कांत्यै० क्षमायै० शांत्यै० पुष्ट्पै० तुष्ट्यै० घृत्यै० मत्यै० वरायुधधरायै० धीरायै० गौर्यै० शाकंभर्यै० शिवायै० अष्टसिद्धिप्रदायै० वामायै० शिववामांगवासिन्यै० धर्मदायै० धनदायै० श्रीदायै० कामदायै० मोक्षदायै० अपरायै० चित्स्वरुपायै० चिदानन्दायै० जयश्रियै० जयदायिन्यै० सर्वमंगलमांगल्यायै० जगत्रयहितैपिण्यै० शर्वाण्यै० पार्वत्यै० धन्यायै० स्कंदमात्रे० अखिलेश्वर्यै० प्रपन्नार्तिहरायै० देव्यै० सुभगायै० कामरुपिण्यै० निराकारायै० साकारायै० महाकाल्यै० सुरेश्वर्यै० शर्वाण्यै० श्रद्धायै० ध्रुवायै० कृत्यायै० मृडान्यै० भक्तवत्सलायै० सर्वशक्तिसमायुतायै० शरण्यायै० सर्वकामदायै० इत्यष्टोत्तरशतनामानि ॥ अथावरणपूजा ॥ देव्या दक्षिणे ऐंमहाकाल्यै विच्चे नमः ॥ दक्षिणे क्षौंसिंहाय नमः ॥ पुरतः क्लींमहासरस्वत्यै विच्चे नमः ॥ वामे हूंमहिषाय नमः ॥ दक्षिणे क्षौंसिंहाय नमः ॥ पुरतः गंगणपतये नमः हुं कालाय नमः ॥ पश्चात् हूं मृत्यवे नमः ॥ षटदलेषु हैं रुद्राय नमः ॥ हौं गौर्यै नमः ॥ श्रीं विष्णवे नमः ॥ श्रीं लक्ष्म्यै नमः ॥ ऐं ब्रह्मणे नमः ॥ ऐं सरस्वत्यैं नमः ॥ तत्रैव हां हदयाय नमः ॥ ह्लीं शि से स्वाहा ॥ हूं शिखायै वषट् ॥ ह्लैं कवचाय हुं ॥ ह्लौं नेत्रत्रयाय वौषट् ॥ ह्लः अस्त्राय फट् ॥ तत्रैव गुं गुरुभ्यो नमः तत्रैव नंदजायै० रक्तदंतिकायै० शाकंभर्यै० दुर्गायै० भीमायै० ॥ भ्रामर्यै० ॥ अथाष्टदलेषु ब्राह्यै० माहेश्वर्यै० कौमार्यै० वैष्णव्यै० वाराह्यै० इंद्राण्यै० नारसिंह्यै० चामुंडायै० ॥ पूर्वादिदिक्षु अं असितांगभैरवाय० रुं रुरुभैरवाय० चं चंडभैरवाव० क्रों क्रोधभैरवाय० उं उन्मत्तभैरवाय० कं कपालभैरवाय० रुं रुरुभैरवाय० चं चंडभैरवाय० क्रों क्रोधभैरवाय० उं उन्मत्तभैरवाय० कं कपालभैरवाय० रुं रुरुभैरवाय० चं चंडभैरवाय० क्रों क्रोधभैरवाय० उं उन्मतभैरवाय० कं कपालभैरवाय० बी भीषणभैरवाय० सं संहारभैरवाय० ॥ पुनः पूर्वादिषु लं इंद्राय० रं अग्नये० मं यमाय० षं निऋतये० वं वरुणाय० यं वायवे० सं सोमाय० हं ईशानाय० ॥ तद्वहिः पूर्वादि वज्राय० शक्त्यै० दंडाय० खङ्गाय० पाशाय० अकुंशाय० गदायै० त्रिशूलाय० इत्यावरणपूजा ॥ ततः पूर्वोक्तमंत्रेण धूपदीपनैवेद्यादिमंत्रपुष्पांतपूजां कृत्वा ' नमो देव्यै महादेव्यै ' इत्यादिमंत्रैर्नमस्कृत्ययथासंभवं छत्रचामरगीतनृत्यवाद्यादि समर्प्य कूष्मांडनारिकेलकदलीफलादिबलिं दत्वा ॥ मंत्रहीनं क्रियाहीनं० आवाहनं न जानामि० ॥ अनेन पूजनेत श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यः प्रीयंताम् ॥ ततः कुमारीपूजा ॥ देशकालौ संकीर्त्य ' शतचंडीजपांगत्वेन कुमारीपूजां करिष्ये ' इति संकल्प्य मूलेन षडंगं कृत्वा मूलमंत्रमुच्चार्य ॥ मंत्राक्षरमयीं देवीं मातृणां रुपधारीणीम् ॥ नवदुर्गात्मिकां साक्षात्कन्यामावाहयाम्यहम् ॥ इति कुमारीमावाह्य यथासंभवं पूजयेत् ॥ कुमार्यश्च प्रत्यहं शतं नव एका वा यथाशक्ति वा पूज्याः ॥ प्रत्यहमेकवृद्ध्या वा पूजयेत् ॥ ततो ब्राह्मणसुवासिनीपूजा ॥ एवं देवीकुमार्यादिपूजा प्रत्यहं कार्या ॥ ततः सर्वे विप्राः कृतांगन्यासाः शतं नवार्णमंत्रं जप्त्वा कवचार्गलकीलकानि सकृज्जप्त्वा सप्तशतीं जप्त्वांते रहस्यानि नवार्ण शतं च जपेत् । एकस्मिन्दिने अनेकावृत्तिषु तु कवचादीनां प्रत्यावृत्ति नावृत्तिः ॥ एवमृत्विजः प्रथमदिने एकं द्वितीये द्वे तृतीये त्रीणि चतुर्थे चत्वारि रुपाणीत्येवं जपं कुर्युः ॥ ऋत्विजां यजमानस्य प्रत्यहं क्षीरमात्राशनं अशक्तौ हविष्याशनं वा । प्रत्यहं सहस्रं शतं दश वा ब्राह्मणान्भोजयेत् ॥ पंचमेऽहिहोमः ॥ नवरात्रे तु नवम्यामेव होमः ॥ केचितु अष्टभ्यामारभ्य नवम्यां समापयंति ॥ अथ होमः ॥ देशकालौ स्मृत्वा ' मया ब्राह्मणद्वारा कृतस्य शतचंडी जपस्य संपूर्णतासिद्ध्यर्ध जपदशांशेन तिलादिमिश्रपायसद्रव्येण होमं करिष्ये ' इति संकल्प्य ॥ अत्र केचित्पुण्याहवाचनमपि कुर्वति ॥ तथा पूर्वोक्तलशस्थापनं देवतास्थापनं पूजनं चात्रैव कुर्वति ॥ ततः ' सनवग्रहशतचंडीजपदशांशहोमं कर्तु स्थंडिलादि करिष्ये ' इति संकल्प्य स्थंडिलमुपलिप्योल्लिख्य तत्र ( शत ) मंगलनामानमग्निं प्रतिष्ठाप्य समिध्य ध्यायेत् ॥ ततः प्रागकृतं चेदिदानीमीशान्यां दिशि नवग्रहस्था पनं कृत्वा तत्पूर्वतः कलशं स्थापयेत् ॥ ततोऽग्निसमे पमागत्यान्वाधानं कुर्यात् ॥ समिद्वयमादाय क्रियमाणे शतचंडी जपांगहोमे देवतापरिग्रहार्थमन्वाधानं करिष्ये ॥ अस्मिन्नन्वाहितेऽग्नावित्यादिचक्षुषी आज्येनेत्यंतमुक्त्व आदित्यादिनवग्रहान् प्रतिद्रव्यमष्टाविंशतिसंख्याकभिरष्टाभिर्वा समित्तिलाज्याहुतिभिः अधिदेवताः प्रत्यधिदेवताश्च चतुः संख्याकाभः तैरेव द्रव्यैः गणपतिचतुष्ट्यं इंद्राद्यष्टौलोकपालांश्चैकैकया समित्तिलाज्याहुत्या यक्ष्ये ॥ महाकालीमहालक्ष्मीमहासरस्वतीमूलमंत्रेण शतवारं सप्तशतीमंत्रैः जपदशांशसंख्यया पायसतिलपलाशपुष्पसर्पपपूगीफललाजादूर्वाकुरयबवबिल्वफलरक्तचंदनगुग्गुलुद्रव्यैर्यथालाभद्रव्यैर्वा तिलमिश्रपायसेन वा पुनर्मूलमंत्रेण शतवारं तैरेव द्रव्यैः आधारशक्त्यादिपीठदेवताः महाकाल्याद्यावरणदेवताश्चैकैकाहुत्या पायसाज्येन यक्ष्ये ॥ शेषेण स्विष्टकृतमित्याद्याज्यभागांतं कृत्वा ॥ यजमान इदं हवनीयद्रव्यं यथादैवतमस्तु न ममेति त्यजेत् ॥ नवग्रहादिभ्यः समित्तिलाज्यानि हुत्वा उक्तद्रव्याणि मूलमंत्रेणशतवारं हुत्वा सप्तशतीमंत्रैर्जपदशांशेन हुत्वा पुनर्मूलमंत्रेण शतवारं जुहुयात् ॥ मूलमंत्रो नवार्णमंत्रः ॥ नवार्णमंत्रस्य केवलाज्येनैव वा होमः ॥ अत्राध्यायसमात्पौ उवाचस्थले च पत्रपुष्पफलैर्होमः ॥ एवं प्रधानहोमं कृत्वा पीठदेवताभ्यो नामभिराज्यं पायसं च जुहुयात् ॥ आधारशक्त्यै० मूलप्रकृत्यै० कालाग्निरुद्राय० महामंडूकाय० कूर्माय० वराहाय० अनंताय० भूम्यै० अमृतार्णवाय० रत्नद्वीपाय० हेमगिरये० नंदनोद्यानाय० मणिभूम्यै० रत्नमंडपाय० कल्पतरवे० रत्नसिंहासनाय० धर्माय० ज्ञानाय० वैराग्याय० ऐश्वर्याय० अधर्माय० अज्ञानाय० अवैराग्याय० अनैश्वर्याय० ब्रह्मणे० अनंताय० वास्तुपुरुषाय० सं सत्त्वाय० रं रजसे० तं तमसे० मां मायायै० विं विद्यायै० उड्डाणपीठेश्वरसहितोड्डाणपीठेश्वर्यवायै० मातृकापीठेश्वरसहितमातृकापीठेश्वर्यवायै० जालंधरपीठेश्वरसहितजालंधरपीठेश्वर्यबायै० कोल्हागिरिपीठेश्वरसहितकोल्हागिरिपीठेश्वर्यबायै० पूर्णगिरिपीठेश्वरसहितपूर्णगिरिपीठेश्वर्यबायै० संहारगिरिपीठेश्वरसहितसंहारगिरिपीठेश्वर्यबायै० कोल्हापुरपीठेश्वरसहितकोल्हापुरपीठेश्वर्यवायै० कामरुपपीठेश्वरसहितकामरुपपीठेश्वर्यबायै० गं गणेशाय० क्षं क्षेत्रपालाय० पां पादुकाभ्यो० वं वटुकेभ्यो० जं जयायै० विं विजयायै० जं जयंत्यै० अं अपराजितायै० अग्निमुखवेतालाय० प्रेतवाहनवेतालाय० ज्वालामुखवेतालाय० धूम्राक्षवेतालाय० कंदाय० नालाय० दलेभ्यो० केसरेब्यो० कर्णिकायै० अं सूर्यमंडलाय० उं सोममंडलाय० उं वह्निमंडलाय० अं आत्मने० उं अंतरात्मने० पं परमात्मने० उं ज्ञानात्मने० विं विष्णुमायायै० चें चेतनायै० बुं बुद्ध्यै० निं निद्रायै० क्षुं क्षुधायै० छां छायायै० शं शक्त्यै० तृं तृष्णायै० क्षां क्षांत्यै० जां जात्यै० लं ललितायै० शां शात्यै० श्रं श्रद्धायै० कां कांत्यै० लं लक्ष्म्यै० धृं धृत्यै० वृं वृद्ध्यै० स्मृं स्मृत्यै० दं दयायै० तुं तुष्ट्यै० पुं पुष्ट्यै० मां मातृकायै० भ्रां भ्रांत्यै० ह्लीं सर्वशक्तिकमलासनाय० सर्वात्मसंसर्गयोगपीठात्मने० इति पीउदेवताहोमः ॥ अथावरणदेवताः ॥ ऐं महाकाल्यै विच्चे ह्लीं महालक्ष्म्यै विच्चे क्लीं महासरस्वत्यै विच्चे ह्लूं महिषाय० क्षं सिंहाय० गं गणपतये० ह्लूं कालाय० ह्लूं मृत्यवे० ह्लैं रुद्राय० ह्लौं गौर्यै० श्रीं विष्णवे० श्रीं लक्ष्म्यै० ऐं ब्रह्मणे० ऐं सरस्वत्ये० ह्लां हदयाय० ह्लीं शिरसे० ह्लूं शिखायै० हैं कवचाय हुं ह्लौं नेत्रत्रयाय वौषट् ह्लः अस्त्राय फट् गुं गुरुभ्यो० पं परमगुरुभ्यो० पं परमेष्ठिगुरुभ्यो० हरये० हराय० गणेशाय० नंदजायै० रक्तदंतिकायै० शाकंभयै० दुर्गायै० भीमायै० भ्रामर्यै० ब्राह्यै० माहेश्वर्यै० कौमार्यै० वैष्णव्यै० वाराह्यै० इंद्राण्यै० नारसिंह्यै० चामुंडायै० अं असितांगभैरवाय० रुं रुरुभैरवाय० चं चंडभैरवाय० क्रों क्रोधभैरवाय० उं उन्मत्तभैरवाय० कं कपालभैरवाय० भीं भीषणभैरवाय० सुं संहारभैरवाय० लं इंद्राय० रं अग्नये० मं यमाय० क्षं निऋतये० बं वरुणाय० यं वायवे० सं सोमाय० हं ईशानाय० वज्राय० शक्त्यै० दंडाय० खङ्गाय० पाशाय० अंकुशाय० गदायै० त्रिशूलाय० एवं होमं कृत्वा स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा इंद्रादिनवग्रहक्षेत्रपालादिभ्यो माषभक्तवलींस्तत्तन्मंत्रैर्दद्यात् ॥ तत्र मंत्राः- ॐ इंद्रं वो० इंद्रः सुरपातिश्चैव वज्रहस्तो महाबलः ॥ शतयागाधिपौ देवस्तस्मै नित्थं नमो नमः ॥ इंद्राय सांगाय सपरिवाराय सशक्तिकाय सायुधाय इमं सदीपमाषभक्तबलिं समर्पयामि भो इंद्र इमं बलिं भक्ष दिशं रक्ष मम यजमानस्य आयुः कर्त   कर्ता पुष्टिकर्ता तुष्टिकर्ता कल्याणकर्ता वरदो भव ॥ अनेन बलिदानेन इंद्र प्रीयताम् ॥१॥
ॐ अग्निंदूतं० आग्न्येयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः ॥ धूमकेतुरनाधृष्यस्तस्मै नित्यं नमो नमः ॥ अग्नये० इत्यादि० ॥२॥
ॐ यमाय सोमं० यमश्चोत्पलपत्राक्षः किरीटी दंडधृक्सदा ॥ लोकसाक्षी विशुद्धारका तस्मै नित्यं नमो नमः ॥ यमाय सांगायेत्यादि० ॥३॥
ॐ मोषुणः परापरा० निऋतिस्तु पुमान्कृष्णः सर्वरक्षोधिपो महान् ॥ खङ्गहस्तो महासत्त्वस्तस्मै नित्यं० निऋत्यै सांगायेत्यादि० ॥४॥
ॐ तत्त्वाआनि० वरुणः सर्वलोकेषु पुरुषो निम्नगाधिपः ॥ पाशहस्तो महाबाहुस्तस्मै नित्यं० वरुणाय सांगायेत्यादि० ॥५॥
ॐ तव वाय सर्वप्राणात्मको वायुः सर्वजंतुष्ववस्थितः ॥ ध्वजहस्तो महाप्राणस्तस्मै नित्य० वायवे सांगायेत्यादि० ॥६॥
ॐ सोमो धेनुं० गौरो यस्तु पुमान्सौम्यः सर्वौषधिसमन्वितः ॥ नक्षत्राधिपतिः सोमस्तस्मै नित्यं० सोमाय सांगायेत्यादि० ॥७॥
ॐ तमीशामं० ईशानः पुरुषः शुक्लः सर्वदेवाधिपो महान् ॥ शूलहस्तो विरुपाक्षस्तस्मै नित्यं० ईशानाय सांगायेत्यादि० ॥८॥
ॐ आयंगौः पृश्नि० योसावनंतरुपेण ब्रह्मांडं सचराचरम् ॥ पुष्पवद्धारयेन्मूर्घ्नि तस्मै नित्यं० अनंताय सांगायेत्यादि० ॥९॥
ॐ ब्रह्मजज्ञानं० पद्मयोनिश्चतुर्मूर्तिर्वेदावाप्तः पितामहः ॥ कमंडलुधरो देवस्तस्मै० ॥ ब्रह्मणे सांगायेत्यादि० ॥१०॥
नवग्रहेभ्या सांगेभ्य इत्यादिना ग्रहेभ्यो बलिं दत्त्वा क्षेत्रपालाय दद्यात् ॥ ॐ क्षेत्रस्य पतिना० सर्वभूताधिपाय क्षेत्राधिपतये शाकिनीडाकिनीभूतप्रेतपिशाचादिपरिवारसहिताय इमं जलिं समर्पयामि ॥ भो क्षेत्रपाल अमुं बलिं भक्ष दिशो रक्ष मम यजमानस्य आयुः कर्तेत्यादि० ॥ बलिं गृह्णंत्विमं देवा आदित्या वसवस्तथा ॥ मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगाः खगाः ॥ असुरा यातुधानाश्च पिशाचोरगराक्षसाः ॥ डाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृंभकाः सिद्धगंधर्वा नागा विद्याधरा नगाः ॥ दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥ जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षयः ॥ मा विघ्नं मा च मे पापं मा संतु परिपंथिनः ॥ सौम्या भवंतु तृप्ताश्च भूतप्रेताः सुखावहाः ॥ इति मंत्रान्पठेत् ॥ अयं बलिः शूद्रेण दुर्ब्राह्यणेन वा नेयः ॥ ततो हस्तौ पादौ प्रक्षाल्याचम्य पूर्णाहुतिं जुहुयात् ॥ स्रुचि स्रुवेण द्वादशवारमाज्यं गृहीत्वा नारिकेलादि च गृहीत्वा ॥ ॐ समुद्रादूर्मि० मूर्धानं० १ पुनस्त्वा० ॐ पूर्णादर्वि० सप्तते अग्ने० ॐ धामंतेविश्वं० मूलमंत्र नमो देव्यै० इत्यादिमंत्राश्च ॥ ततो वसोर्धारां हुत्वा प्रणीता विमोकादिकमशष समाप्य ॥ मूलमंत्रेण होमदशांशेन दुग्धेन जलेन वा तर्पणं कृत्वा तनैव मंत्रेण नद्दशांशेन मार्जयेत् ॥ ततो यजमान आचार्यादीन्वस्त्राद्यैः संपूज्य तेम्बो गोमिथुनानि हिरण्यं च दद्यात् ॥ तत आचार्यदिभ्योऽन्येभ्यो वा कपिला गौर्नीलमणिश्वेताश्वछत्रचामरभूमिशय्यासप्तधान्याने यथासंभवं दद्यात् ॥ तत आचार्यदयः कलशोदकेन सपत्नीकं सकुटुंबं यजमानं समुद्रज्येष्ठा इत्यादिभिः सुरान्त्वेत्यादिभिर्घ्रहमंत्रैश्चाभिर्षिचेयुः ॥ ततो यजमानो ग्रहाणामुत्तरपूजां फृत्वाचार्येण विसर्जनें कृते ग्रहपीठदानं कृत्वा देवीं पंचोपचारैः संपूज्य महबलि दद्यात् ॥ तत्र क्षत्रियादिनाश्वमेषच्छागमहिषाणामन्यतरो देयः ॥ विप्रेण तु कूष्मांडबिल्वामिक्षवश्च देयाः ॥ स चेत्थम् - देवीं द्रोणपुष्पबिल्वाम्रदलजातीचंपकैः संपूज्य कर्ता उदङ्मुखः पूर्वमुखं देवीमुखं बा बलिं गंधादिनाभ्यर्च्य ॥ पशुस्त्वं बलिरुपेण मम भाग्यादुपस्थितः ॥ प्रणमामि ततः सर्वरुपिणं बलिकपिणम् ॥ चंडिकाप्रीतिदानेन दातुरापद्विनाशनम् ॥ चामुंडाबलिरुपाय बले तुभ्यं नमोऽस्तु ते ॥ यज्ञार्थे बलयः सृष्टाः स्वयमेव स्वयंभुवा ॥ अतस्त्वां घातयाम्यद्य तस्माद्यज्ञे वधोऽवधः ॥ इति बलिमभिमंत्र्य ऐं ह्लीं श्रीं इति मंत्रपुष्पं क्षिप्त्वा ॥ रसनात्वं चंडिकायाः सुरलोकप्रसाधकः ॥ ह्लां ह्लीं खङ्ग आं हूं फट् इति खङ्गमन्यद्वा शंख संपूज्य ॥ ॐ कालि कालि यज्ञेश्वरि लोहदंडायै नमः ॥ इति बलिं छेदयित्वा ॐ ह्लीं ऐं ह्लीं कौशिकि रुधिरेणाप्यायतां इति देव्यै निवेद्य ततो माषपिष्टमयं शत्रुं कृत्वा खङ्गेन छेदयित्वा स्कंदाय विशिस्वाय च दत्त्वा बलिशेषं रक्षोभ्यो हरेत् ॥ मंत्रस्तु - ॐ ह्लीं स्फुर स्फुर कुंभ २ सुनु २ गुलु २ धुनु २ मारय २ विद्रावय २ विदारय २ कंपय २ कंपातय २ पूरय २ ॐ ह्लीं ॐ हुं फट् २ हुं भर्दय २ हुं ॥ ततः शेषं बहिर्दद्यात् ॥ तत्र मंत्राः- ' बलिं गृह्लंत्विमं देवा ' इत्यादयः पूर्वोक्ता एव ॥ ततः स्नात्वा तिलकं धृत्वा देवीं प्रार्थयेत् ॥ तत्र मंत्राः- खङ्गिनी शूलिनी घोरा० १ शूलेन पाहि नो देवि० ४ नमो देव्यै महादेव्यै० ६ रुपं देहि यशो देहि भगं भगवति देहि मे ॥ पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ महिषघ्नि महामाये चामुंडे मुंडमालिनि ॥ आयुरारोग्यमैश्वर्य देहि देवि नमोऽस्तु ते ॥ इति देवीं संप्रार्थ्य - गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देवि प्रसादात्तव सुंदरि ॥ इति देव्यै जपं निवेदयेत् ॥ ततः कृतकर्मणः सांगतासिद्ध्यर्थ कुमारीब्राह्मणसुवासिनीः पूजापूर्वकं संभोज्य संकल्प्य वा न्यूनातिरिक्तदोषपरिहारार्थ ब्राह्मणेभ्यो भूयसीं दक्षिणां दत्वाग्निं संपूज्य विभूतिं धृत्वा गच्छ गच्छेत्यग्नि विसृज्य मूलमंत्रेण पुष्पेण देवीमुद्वास्य तेनैव षडंगं कृत्वा ॐ उत्ति० ब्रह्मण० अभ्यार० ॥ उत्तिष्ठ देवि चंडेशि शुभां पूजां प्रगृह्य च ॥ कुरुत्व मम कल्याणनष्टभिः शक्तिभिः सह ॥ इति मत्रैर्विसृज्याचार्याय दत्त्वा मंत्रं पठेत् ॥ त्रैलोक्यमातर्देवि त्वं सर्वभूतदयान्विते ॥ दानेनानेन संतुष्टा सुप्रीता वरदा भव ॥ ततः यस्य स्मृत्या० प्रमादात्कुर्वतां कर्म० इत्यादि पठित्वा कर्मेश्वरार्पणं कृत्वा सुहद्युतो भुंजीत ॥ इदमेव पूजाहोमबल्यादिविधानं नवरात्रेऽपि ज्ञेयम् ॥ तत्र विशेषस्तु दशभ्यां प्रातर्देवीविसर्जनम् ॥ अन्यच्च देवीतन्त्रज्ञेभ्यो महानिबंधेभ्यश्चावगंतव्यम् ॥

॥ इति नवचंडीशतचंडीसहस्रचंडीप्रयोगः ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP