संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशांशफलम्

मानसागरी - अध्याय ३ - द्वादशांशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


गृहस्था द्वादशे भागे मित्रोच्चसमवस्थिताः । बहुस्त्रीष्वधिकारी स्यान्नानाऋद्धिसमन्वितः ॥१॥

अशीतिचतुराशीतिषडशीत्यथ सप्तकम् । अष्टौ पंचषाष्टिषट्पंचाशच्चैव सप्ततिः ॥२॥

नवत्यङ्गाधिका षष्टिषट्पंचाशच्छतं यथा । उक्तमायुःप्रमाणेन द्विरसांशैकभेदतः ॥३॥

जलेनाष्टादशे वर्षे सर्पेण नवमे पुनः । अपरेण दशमे च द्वात्रिंशे राजयक्ष्मणा ॥४॥ ( १ अष्टौ पञ्चाशीतिषष्टि षट्पञ्चाशच्च रुप्ततिः )

विंशे रक्तप्रमाणेन द्वाविंशे वह्निना तथा । अष्टाविंशतिमे वर्षे जलोदरभयं तथा ॥५॥

व्याघ्रदंष्ट्रित्रिंशत्तमे शरघातेन तत्कटे । जलेन वातपीडात्वं मरणं मकरे विधौ ॥‍६॥

स्त्रीकन्ये मरणं विद्यात्रिंशद्वर्षेण मज्जनम् । चक्रेण मरणं प्राहू राश्यश्चेन्मुच्यते नरः ॥७॥

पूर्वोक्तमायुःप्राप्नोति सत्यमेतन्मयोदितम् ॥८॥

N/A

References : N/A
Last Updated : March 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP