संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - सप्तमांशफलम्

मानसागरी - अध्याय ३ - सप्तमांशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


सप्तांशपे चन्द्रयुते च दृष्टे सौम्येक्षिते स्यात्स्वसहोदरे स्यात् ।

अत्युग्रताकान्तियशोऽभिवृद्धिर्मैत्राधिको मैत्रयुतः प्रगल्भः ॥१॥

सप्तांशके च ये खेटा नीचस्था रविवर्जिताः । तेषां बलवतो ज्ञेया बन्धूनां चिन्तया स्थिताः ॥२॥

वर्गेऽन्तिमांशे ये खेटा उच्चस्था वा स्ववर्गगाः । अश्वादिवाहने दक्षः शूरो बन्धुविवर्जितः ॥३॥

नृपपूज्यो भवेन्नित्यं सर्वकार्यार्थसंपदा । सप्तवर्गग्रहाश्चैवमुच्चस्थाः शुभवर्गगाः ॥४॥

नित्यं भुञ्जयते लक्ष्मीर्वरदा सत्यवादिनी । सप्तांशे भ्रातृभवने रजिर्जीवश्च भूमिजः ॥५॥

पश्चाज्जाता पितुः पुत्रं शुक्रचन्द्रज्ञकन्यकाः ॥६॥

उच्चस्थक्षेत्रगाः खेटाः सप्तांशे खचराः स्थिताः । महाधनी च भवति नीचस्थे च दरिद्रकः ॥७॥

N/A

References : N/A
Last Updated : March 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP