संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - षड्वर्गफलानि

मानसागरी - अध्याय ३ - षड्वर्गफलानि

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्रादौ होराफलम् ।

होराङ्गतोऽर्कस्य करोति चन्द्रो नरं सकामं वनिता च कष्टम् । दोषात्मकं बन्धुजनैर्विमुक्तं सव्याधिदेहं रिपुवर्गगम्यम् ॥१॥

सूर्यस्य होरां प्रगतो हिमांशुर्नरं प्रतापं विविधं च सौख्यम् । स्वबाहुसंपादितवित्तपुष्टं जाया अभावस्य मर्ति करोति ॥२॥

धर्मिष्ठो सत्यदाता च गुरुदेवप्रपूजकः । उपार्जितवित्तभोगो होरायां सूर्यलक्षणम् ॥३॥

गन्धर्वसिद्धिराज्यं च लक्ष्मीभवसदा सुखी । पुत्रपौत्रं च कल्याणं शतवर्षाणि जीवति ॥४॥

क्रूराः सूर्यस्य होरायां धनधान्यविभूतिदाः । आचारसत्यशीलाढ्यो रोगाङ्गो नृपवल्लभः ॥५॥

होरायाश्चन्द्रमसः शुभग्रहाः कामिनीप्रियं कुर्युः । शीघ्रं मैथुनगामी च चिरं धत्ते कामिनीसङ्गम् ॥६॥

होरायां सूर्यस्य कठिनः प्रायश्च संभोगः । पापैः सर्वैर्बलवान् जितेन्द्रियो मानवो भवति ॥७॥

होरायां कर्कटे चन्द्रे मृत्युं सुन्दरमुत्तमम् । कामिनीनां प्रियं चैव जनयेत्पुत्रमीदृशम् ॥८॥

बुधः करोति विख्यातं सार्ध्वी पत्नीं पतिं शुभम् । जीवः करोति निधनं तेजस्विनमनिन्दितम् ॥९॥

भोग्यपत्नीपतिं शुक्रः क्षीणश्चन्द्रोऽपि शुक्रवत् । जनयति कर्कटे भौमे मृतस्त्रीकं नराधमम् ॥१०॥

रविर्दुःखितमत्यन्तं पीडितं गुह्यं पीडयेत् । शनिर्दासीपतिं कुर्यात्कर्कटस्थो न संशयः ॥११॥

स्वहोरायां रविः कुर्याद्विद्वांसं दृष्टपौरुषम् । जितेन्द्रियं च शूरं तमुद्यमे धृतमानसम् ॥१२॥

होरायां च यदा प्राप्ते धीरं सूतं सतां प्रियम् । शूरख्यातं धनाढ्यं च सन्मित्रं प्राप्तसंपदम् ॥१३॥

कण्ठीरवस्य होरायां चन्द्रे नीचमनारतम् । बुधे दारिद्यपिशुनं जीवेरोगमृतंतकम् । शुक्रेऽगम्यामतिं कुर्याद्वृषलीचार्यमाश्रितः ॥१४॥

N/A

References : N/A
Last Updated : March 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP