संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - भौमफलम्

मानसागरी - अध्याय ३ - भौमफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


क्षितिपतेः क्षित्तिमानधनागमैः सुवचसा महसा बहुसाहसैः ।

अवनिजः कुरुते सततं शुभं त्वजगतो जगतोऽभिमतं नरम् ॥१॥

गृहधनाल्पसुखं च रिपूदयं परगृहस्थितिमादिशते नृणाम् ।

अवनिजोऽरिरुजो वृषभस्थितः क्षितिसुतोतिसुतोद्भवपीडनम् ॥२॥

बहुकलाकलनाकुलजोत्कलिं प्रचलनप्रियतां च निजस्थलात् ।

ननु नृणां कुरुते मिथुनस्थितः कुतनयस्तनयप्रमुखात्सुखम् ॥३॥

परगृहस्थिरतामतिदीनतां विमतितां शमितां च रिपूदयम् ।

हिमकरालयगे किल मङ्गले प्रबलयाऽबलया कलहं व्रजेत् ॥४॥

अतितरां सुतदारसुतान्वितो हतरिपुर्विततोद्यमसाहसः ।

अवनिजे मृगराजगते पुमान् सुनयतानयताभियुतो भवेत् ॥५॥

स्वजनपूजनताजनताधिको यजनयाजनकर्मरतो भवेत् ।

क्षितिसुते सति कन्यकयान्विते त्ववनितो वनितात्सवतेः सुखी ॥६॥

बहुधनव्ययताङ्गविहीनतागतगुरुप्रियतापरितापितः ।

वणिजि भूमिसुते विकलः पुमानवनितावनितोद्भवदुःखभाक् ॥७॥

विषहुताशनशस्त्रभयान्वितः सुतसुतावनितादिमहत्सुखः ।

वसुमतीतसुभाजिसरीसृपे नृपरतः परतश्च जयं व्रजेत् ॥८॥

रथतुरङ्गमगौरवसंयुतः परमरातिजनैः कृतदुःखितः ।

भवति नाऽवनिजे धनुषि स्थिते सुवनितावनिता भवति प्रिया ॥९॥

रणपराक्रमतावनितासुखं निजजनप्रतिकूलभयाश्रितः ।

विभवता मनुजस्य धरात्मजे मकरगे करगे चरमो भवेत् ॥१०॥

विनयितारहितं सहितं रुजा निजजनप्रतिकूलमलं खलम् ।

प्रकुरुते मनुजं कलशश्रयः क्षितिसुतोऽतिसुतोद्भवदुःखितम् ॥११॥

व्यसनतां खलतामदयालुतां विकलतां चलतां च निजालयात् ।

क्षितिसुतस्तिमिना सुसमन्वितो विमतिना मतिनाशनमादिशेत् ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP