संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - तत्रादौ रविफलम्

मानसागरी - अध्याय ३ - तत्रादौ रविफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भवति साहसकर्मकरो नरो रुधिरपित्तविकारकलेवरः ।

क्षितिपतिर्मतिमान्हितकृत्सदा सुसहसो महसामधिपे क्रिये ॥१॥

परिमलैर्विमलैः कुसुमासनैः सुवसनैः पशुभिः सुखमद्भुतम् ।

गविगतो हि रविर्जलभीरु तां विहितमाहितमादिशते नृणाम् ॥२॥

गणितशास्त्रकलामलशीलतसुललितोऽद्भुतवाक् प्रथितो भवेत् ।

दिनपतौ मिथुने ननु मानवो विनयतानयतातिशयान्वितः ॥३॥

सुजनतारहितः किल कालविज्जनकवाक्यविलोपकरो नरः ।

दिनकरे तु कुलीरगते भवेत्सधनताधनतासहितोऽधिकः ॥४॥

स्थिरमतिश्च पराक्रमतोऽधिको विभुतयाद्भुतकीर्तिसमन्वितः ।

दिनकरे करिवैरिगते नरो नृपरतः परितोषकरो भवेत् ॥५॥

दिनपतौ युवतौ समवस्थिते नरपतेश्च नरो द्रविणं लभेत् ।

मृदुवचाः श्रुतगेयपरायणः समहिमामहिमापहिताहितः ॥६॥

नरपतेरतिभीतिमहर्निशं जनविरोधविधानमघं दिशेत् ।

कलिमनाः परकर्मरतिर्धटे दिनमणिर्न मणिर्द्रविणादिकम् ॥७॥

कृपणतां कलहं च भृशं रुषं विषहुताशनशस्त्रभयं दिशेत् ।

अलिगतः पितृमातृविरोधितां दिनकरो न करोति समुन्नतिम् ॥८॥

स्वजनकोपमतीव महन्मतिं बहुधनं हि धनुर्धरगो रविः ।

स्वजनपूजनमादिशते नृणां सुमतितो मतितोषविवर्द्धनम् ॥९॥

अटनतानिजपक्षविपक्षतः सधनतां कुरुते सततं नृणाम् ।

मकरराशिगतो विगतोत्सवं दिनविभुर्न विभुत्वसुखं दिशेत् ॥१०॥

कलशगामिनि पङ्कजिनीपतौ शठतरो हितरो गतसौत्दृदः ।

मलिनताकलितो रहितः सदा करुणयारुणयार्तसुखी भवेत् ॥११॥

बहुधनं क्रयविक्रयतः सुखं निजजनादपि गुह्यमहाभयम् ।

दिनपतौ झपगेऽतिमतिर्भवेद्विभुतयाद्भुतयायतकीर्तिभाक् ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP