संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - लाभभावस्थितराशिफलम्

मानसागरी - अध्याय ३ - लाभभावस्थितराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लाभे लये मेषगते च राशौ चतुष्पदोत्थं प्रकरोति लाभम् ।

तथा नराणां नृपसेवया च देशान्तराराधितसुप्रभूतम् ॥१॥

आयस्थिते वै वृषभे प्रलाभो भवेन्मनुष्यस्य विशिष्टजातः ।

स्त्रीणां सकाशादथ सज्जनानां कुशीलगोधर्मकृतिस्तथैव ॥२॥

तृतीयराशिः कुरुतेऽतिलाभं लाभाश्रितः स्त्रीदयितं सदैव ।

वस्त्वर्थमुख्यासनपानजातं सदा नराणां विविधप्रसिद्धम् ॥३॥

लाभो भवेल्लाभगते च राशौ सदा चतुर्थे वरजातकानाम् ।

सेवाकृषिभ्यां जनितप्रभूतः शास्त्रेण वा साधुजनैश्च पश्चात् ॥४॥

लाभाश्रिते पञ्चमगे च रौशा भवेन्मनुष्यस्य विगर्हणा च ।

नानाजनानां वधबन्धनैर्वा व्यायामदेशान्तरसंश्रयाच्च ॥५॥

कन्यात्मके लाभगते मनुष्यः प्राप्नोति लाभं विविधं सपर्याः ।

शास्त्रागमाभ्यां विनयेन पुंसां नित्याविवेकेन तथाद्भुतेन ॥६॥

तुलाधरे लाभगते मनुष्यः प्राप्नोति लाभं वणिजे विचित्रे ।

सुसाधुसेवाविनयेन नित्यं सुखं स्तुतं मुख्यमतं प्रभूतम् ॥७॥

लाभाश्रिते चाष्टमगेहराशौ प्राप्नोति लाभं मनुजोऽतिमुख्यम् ।

छलेन पापेन सुभाषणेन परस्य पैशुन्यकृतैर्विकारैः ॥८॥

लाभाश्रिते चैव धनुर्धरे च नृपं विलासान्भजते मनुष्यः ।

सत्सेवया वा निजपौरुषेण मुख्यंचराराधनवांश्च नित्यम् ॥९॥

लाभाश्रिते वेगकरेऽर्थलाभो भवेन्नराणां जनयानयोगात् ।

विदेशवासान्नृपसेवनाद्वा व्ययात्मकं भूरितरं सदैव ॥१०॥

आयुःस्थिते कुंभधरे च लाभो भवेन्मनुष्यस्य कुकर्मजातम् ।

त्यागेन धर्मेण पराक्रमेण विद्याप्रभावात्सुसमागमश्च ॥११॥

लाभाश्रिते चान्त्यगमे च राशौ प्राप्नोति लाभं विविधैर्मनुष्यः ।

मित्रोद्भवं पार्थिवमानजातं विचित्रवाक्यैः प्रणयेन नित्यम् ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP