संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - षष्ठभावस्थराशिफलम्

मानसागरी - अध्याय ३ - षष्ठभावस्थराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषे रिपुस्थे प्रभवन्ति वैरं सदा नराणां वृषभे रिपुस्थे ।

अपत्यमार्गे गतमङ्गनानां सङ्गो नितान्तं निजबन्धुवर्गे ॥१॥

तृतीयराशौ रिपुणे नराणां वैरं भवेत्स्त्रीजनितं सदैव ।

तथा नराणां न हितं च पापैर्वणिग्जनैर्नीचजनानुरक्तैः ॥२॥

कर्के रिपुस्थे सहसा भयं च भवेन्मनुष्यस्य सुतातुरस्य ।

समं द्विजेन्दैश्च नराधिपैश्च महाजनेनैव परानुरोधात् ॥३॥

सिंहे रिपुस्थे प्रभवेच्च वैर पुत्रीसमं बन्धुजनेन नित्यम् ।

धने क्षमात्तस्य विनिर्जितं च यद्वा मनुष्यस्य वराङ्गनाभिः ॥४॥

कन्यास्थिते शत्रुगृहे स्ववैररैसंयुतानि प्रभवेन्नराणाम् ।

दुश्चारिणीभिश्च सुनिम्ननाभिवेश्याभिरेवाश्रयवर्जिताभिः ॥५॥

तुलाधरे शत्रुगृहे नरस्थनिधिस्थितस्य प्रभवेच्च वैरम् ।

कार्य सुधर्मस्य नरस्य साधोः स्वबन्धुवर्गाच्च निजालयश्च ॥६॥

कौर्पे रिपुस्थे प्रभवन्ति वैरं सार्द्ध द्विजिह्वैश्च सरीसृपैश्च ।

व्यालैर्मृगैश्चोरगनैर्नराणां सर्वैः सुधान्यैश्च विलासिभिश्च ॥७॥

चापे रिपुस्थे च भवेच्च वैरं शरैः समेत च सरागकैश्च ।

सदा मनुष्यैश्च हयैश्च हस्तिभिः पुण्यैस्तथान्यैः परवञ्चनाच्च ॥८॥

मृगे रिपुस्थे च भवेच्च वैरं सदा नराणां धनसंभवं च ।

मित्रैः समं साधुजने सहाये प्रभूतकालं गृहसम्भवं च ॥९॥

कुम्भे रिपुस्थे च तथा हि तेजोनराधिपेनैव जलाश्रयैश्च ।

वापीतडागादिभिरेव नित्यं क्षेत्राधिपोच्चैः पुरुषैः सुवेलैः ॥१०॥

मीने रिपुस्थे च भवेन्नराणां वैरं च नित्यं सुतवस्त्रजातम् ।

स्त्रीहेतुकं स्वीयभवं पराणामपि प्रियाणामितरेतरं च ॥११॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP