संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - पंचमभावस्थराशिफलम्

मानसागरी - अध्याय ३ - पंचमभावस्थराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषे सुतस्थे लभते मनुष्यः प्रियेण पुत्रान्वितचेतसा च ।

सुरात्सुखानीह कृतानि चान्यात्पापानुरक्ताकुलचित्तयुक्ताः ॥१॥

वृषे सुतस्थे लभते मनुष्यः प्राप्नोति कन्यां सुभगां सुरुपाम् ।

अपत्यहीनां बहुकान्तियुक्तां सदानुरक्तां निजभर्तृधर्मे ॥२॥

तृतीयराशौ सुतगे मनुष्यः प्राप्नोत्यपत्यानि मनः सुखानि ।

सुशीलयुक्तानि गुणाधिकानि प्रीत्या समेतानि बलाधिकानि ॥३॥

कर्के सुतस्थे जनयेन्मनुष्यः पुत्रान्प्रसिद्धान्सुतलाभतश्च ।

विस्तीर्णकीर्तीश्च महानुभावान्धनेन युक्तान्विनयेन युक्तान् ॥४॥

सिंहे सुतस्थे जनयेन्मनुष्यः क्रूरस्वभावान्नयनेन कान्तान् ।

मांसप्रियान् स्त्रीजनकान् सुतीव्रान्विदेशभाजः क्षुधया समेतान् ॥५॥

कन्या यदा पञ्चमगा तदा स्युः कन्या नराणां तनयैर्विहीनाः ।

पतिप्रियाः पुण्यतराः प्रगल्भाः प्रशान्तपापाः प्रियभूषणाश्च ॥६॥

तुला यदा पञ्चमगा नराणां तदा सुशीलानि मनोहराणि ।

भवन्त्यपत्यानि सरुपकाणि क्रियासमेतानि शुभेक्षणानि ॥७॥

कीटे सुतस्थे जनयेन्न ( ? ) योनौ पुत्रान्मनुष्यः सुभगान्सुशीलान् ।

अज्ञातदोषान्प्रणयेन युक्तान्निजेऽत्र धर्मे सततं मनुष्यः ॥८॥

चापे सुतस्थे जनयेन्मनुष्यः सुतान्विचित्रान् हयलुब्धलक्षान् ।

धानुष्कचर्यान् हतशत्रुपक्षान् सेवाप्रियान्पार्थिवमानयुक्तान् ॥९॥

मृगे सुतस्थे जनयेन्मनुष्यः पुत्रान् सदा पापमतीन् कुरुपान् ।

क्लीबान् सुभावान्विगतप्रभावान् सुनिष्ठुरान्प्रेमविवर्जितांश्च ॥१०॥

कुंभे सुतस्थे स्थिरतासमेतान् गम्भीरचेष्टानतिसत्ययुक्तान् ।

पुत्रान्मनुष्यो जनयेत्प्रसिद्धान्कष्टंसहान्पुण्ययशः प्रभूतान् ॥११॥

मीने सुतस्थे ललितान् सुरक्तान् पुत्रान्मनुष्यो लभते व्यवायात् ।

रोगैः समेतांश्च सदाकुरुपान् सहास्यतान्स्त्रीसहितान् सदैव ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP