संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - नीचग्रहफलम्

मानसागरी - अध्याय ३ - नीचग्रहफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


निष्ठुरदन्तो वदनः समांत्रस्थूलजङ्घकरपादः ।

स्त्रीविवाहार्जितचित्तो भानुर्नीचस्थितः कुरुते ॥१॥

नृत्यकवादकजल्पकधूर्तकृतश्चापि संगतिः सहसा ।

कुमतिः संशयनिरतो नीचस्थो हिमकरः कुरुते ॥२॥

लक्ष्मीर्ह्यत्युग्रबला स्थिरविभवो बुद्धिमान्गुणज्ञः ।

रात्रिंचरोऽतिचौरो दुष्टात्मा भूसुतः कुरुते ॥३॥

शुभमतिर्वरयुवतिः शुभशीला भर्तृवचन अनुमुदिता ।

संततिपुत्रविहीनो नीचस्थश्चन्द्रजः कुरुते ॥४॥

दिव्यस्त्रीवरकाञ्चनपुष्पफलप्रकरपूजितः पुरुषः ।

भर्त्ता देशान्तरस्थो नीचस्थः सुरगुरुः कुरुते ॥५॥

अतिकौतुकी विनोदी सभासु सुवाक्सदा प्राज्ञः ।

राज्यकलामणिमण्डितो नीचस्थो भार्गवः कुरुते ॥६॥

शत्रूणां क्षयकारको दृढवपुर्दीप्ताग्निकान्तिश्चलो

देशग्रामपुरादिपत्तनबली साम्राज्यराज्याधिपः ।

स्वेच्छाचारविचारदक्षसुभगः स्त्रीसौख्ययुक्तः सदा

ज्ञातिभ्रातृजनान्वितं च कुरुते नीचस्थितार्किः सदा ॥७॥

दुर्भगश्च खलो दुष्टः पापात्मा दुष्टबुद्धिकृद्वहुलः ।

स्वकुटुंबपक्षहीनो नीचस्थो राहुरिति कुरुते ॥८॥

कुशीलोऽपि तथा काणः स्त्रीविरही दुःखकामिनो विरुचः ।

अतिपक्षदक्षकुशलो नीचस्थकेतुरपि कुरुते ॥९॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP