संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभवनस्याष्टमेशफलम्

मानसागरी - अध्याय ३ - द्वादशभवनस्याष्टमेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अष्टमपतौ लग्नगते बहुविघ्नो दीर्घरोगभृत्स्तेनः ।

नेष्टानुवादनिरतो लक्ष्मीं लभते नृपतिवचसा ॥१॥

निधनपतौ धनलीनेऽल्पजीवी वैरिवान्नरश्च चौरः ।

क्रूरे सौम्येऽतिशुभं किमु क्षितिपालतो मरणम् ॥२॥

अष्टमपतौ तृतीये बन्धुविरोधी सुत्दृद्विरोधी च ।

व्यङ्गो दुर्वाग्लोलः सोदररहितो भवत्यथवा ॥३॥

निधनेशे तुर्यगते पितृरिपुः पितृतो नयेल्लक्ष्मीम् ।

पितृपुत्रयोश्च युद्धं जनको रोगान्वितो भवति ॥४॥

छिद्रपतौ तनयस्थे क्रूरे सुतविरहितः शुभे शुभः ।

जातोऽपि नैव जीवति जीवेदथ कितवकर्मरतः ॥५॥

छिद्रेशे रिपुसंगते दिनकरे भूभृद्विरोधी गुरौ

त्वङ्गे सीदति दृष्टिरोगकलितः शुक्रे स रोगी विधौ ।

भौमे कोपयुतो बुधे हि भयभृत्तुण्डार्तिभूतः शनौ

कष्टं चैव विधाति तत्र शशिभृत्सौम्येक्षिते नैव किम् ॥६॥

मृत्युपतौ सप्तमगे दुरुदररुक्कुशीलवल्लभो दुष्टः ।

क्रूरे भार्याद्वेषी कलत्रदोषान्मृतिं लभते ॥७॥

निधनपतौ निधनगते व्यवसायी व्याधिवर्जितो नीरुक् ।

कितवकलाकलितवपुः कितवकुले जायते विदितः ॥८॥

मृतिनाथे धर्मस्थे निःसंगी जीवघातकः पापी ।

निर्बन्धुर्निः स्नेही पूज्यो विमुखे मुखे व्यङ्गः ॥९॥

कर्मगते निधनेशे नृपकर्मा नीचकर्मनिरतश्च ।

अलसः क्रूरे खचरे तनयो वा न जीवति माता ॥१०॥

लाभस्थे मृत्युपतौ बाल्ये दुःखी सुखी भवति पश्चात् ।

दीर्घायुः सौम्यखगे पापेऽल्पायुर्नरो भवति ॥११॥

व्ययसंस्थितेऽष्टमेशे क्रूरवाक् तस्करः शठो निर्घृणः ।

आत्मगतिर्व्यङ्ग्वपुर्मृतस्तु काकादिभिर्भक्ष्यः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP