मानसागरी - अध्याय २ - सप्तग्रहयोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


दिवाकरनिभं तेजो भूपमान्यः शिवप्रियः ।

सूर्याद्यैः शनिपर्यन्तैर्योगे दानी धनान्वितः ॥१॥

केन्द्रांशसंख्यां त्रिगुणी विधाय राह्वारसंख्याङ्ककृतो विहीनम् ।

आयुःप्रमाणं कथितं मुनीन्द्रैश्चिरंतनैर्ज्योतिषिकैः स्मृतं च ॥१॥

केन्द्रस्थानस्थितानङ्कांस्त्रिगुणीकृत्य यावान्पिण्डस्तावद्वर्षसंख्यायुः ।

यदि केन्द्रमध्ये राहुशनिमङ्गलाः भवन्ति तत्केन्द्राङ्कान्संमील्य शेषं त्रिगुणीकार्यम् ॥

इति जन्मपत्रीपद्धतौ भावचकानयनभावाध्यायद्वित्रिचतुःपंमग्रहीषड्ग्रहीसप्तग्रहीफलाध्यायो द्वितीयः ॥२॥

N/A

References : N/A
Last Updated : March 22, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP