मानसागरी - अध्याय २ - शनिभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


सततमल्पगतिर्मदपीडितस्तपनजे तनुजे खलु चाधमः । भवति हीनकचः कृशविग्रहो निजसुत्दृद्रिपुसद्मनि मानवः ॥१॥

धननिकेतनवर्त्तिनि भानुजे भवति वाक्यसहः सधनान्वितः । चपललोचनसंचयने रतो भवति चौरपरो नियतं सदा ॥२॥

सहजमन्दिरगे तपनात्मजे भवति सर्वसहोदरनाशकः । तदनुकूल्यनृपेण समो नरः स्वसुतपुत्रकलत्रसमन्वितः ॥३॥

बन्धुस्थितो भानुसुतो नराणां करोति बन्धोर्निधनं च रोगी । स्त्रीपुत्रभृत्येन विना कृतश्च ग्रामान्तरे चासुखदः स वक्री ॥४॥

शनैश्चरे पञ्चमशत्रुगेहे पुत्रार्थहीनो भवतीह दुःखम् । तुङ्गे निजे मित्रगृहे च पङ्गौ पुत्रैकभागी भवतीति कश्चित् ॥५॥

नीचो रिपोर्नीचकुलक्षयं च षष्ठं शनिर्गच्छति मानवानाम् । अन्यत्र शत्रून्विनिहन्ति तुङ्गी पूर्णार्थकामाज्जनतां ददाति ॥६॥

विश्रामभूतां विनिहन्ति जायां सूर्यात्मजः सप्तमगश्च रोगान् । धत्ते पुनर्दम्भधराङ्गहीनं मित्रस्य वंशे दुहितासुत्दृच्च ॥७॥

शनैश्चरे चाष्टमगे मनुष्यो देशान्तरे तिष्ठति दुःखभागी । चौर्यापराधेन च नीचहस्ते पञ्चत्वमाप्नोत्यथ नेत्ररोगी ॥८॥

धर्मस्य पङ्घर्बहुदम्भकारी धर्मार्थहीनः पितृवञ्चकश्च । मदानुरक्तो निधनी च रोगी पापिष्ठभार्यापरहीनवीर्यः ॥९॥

शनैश्चरे कर्मगृहे स्थितेऽपि महाधनी नृत्यजनानुरक्तः । प्राप्तप्रवासे नृपसद्मवासी न शत्रुवर्गाद्भयमेति मानी ॥१०॥

सूर्यात्मजे चायगते मनुष्यो धनी विमृश्यो बहुभोग्यभागी । सितानुरागी मुदितः सुशीलः स बालभावे भवतीति रोगी ॥११॥

व्यये शनौ पञ्चगणाधिनाथो गदान्वितो हीनवपुः सुदुःखी । जङ्घाव्रणी क्रूरमतिः कृशाङ्गो वधे रतः पक्षिगणस्य नित्यम् ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP