मानसागरी - अध्याय २ - भावचक्रानयनम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भावचक्रानयनम् ।

ज्ञेयोऽत्र प्रथमं हि जन्मसमयः कार्यादियन्त्रैः स्फुटं

तत्कालप्रभवा विलग्नसहिताः कार्यास्ततश्च ग्रहाः ।

सिद्धान्तोक्तपरिस्फुटोपकरणैः स्वैर्वा सकृत्कर्मणा

भावाः खेटदृशो बलानि च ततस्तेषां विचिन्त्यानि षट् ॥१॥

वदन्ति भावैक्यदलं हि सन्धिस्तत्रास्थितं स्यादबलो ग्रहेन्द्रः ।

ऊनेषु सन्धेर्गतभावजातामागामिजं चाप्यधिकं करोति ॥२॥

भावांशतुल्यं खलु वर्तमानो भावो हि संपूर्णफलं विधत्ते ।

भावोनके चाप्यधिके च खेटे त्रिराशिकेनात्र फलं प्रकल्प्यम् ॥३॥

भावप्रवृत्ता हि फलप्रवृत्तिः पूर्ण फलं भावसमांशकेषु ।

हासःक्रमाद्भावविरामकाले फलस्य नाशः कथितो मुनीन्द्रैः ॥४॥

जन्मप्रयाणव्रतबन्धचौलनृपाभिषेकादिकरग्रहेषु ।

एवं हि भावाः परिकल्पनीयास्तैरेव योगोत्थफलानि यस्मात् ५ ॥

भावकरणम् ।

तत्रादौ स्वदेशोदयज्ञानम् -

लङ्कोदया नागतुरङ्गदस्त्रा गोङ्काऽश्विनो रामरदा विनाड्यः ।

क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः क्रमोत्क्रमस्थाश्च विहीनयुक्ताः ॥६॥

लग्नसाधनम् ।

तत्कालार्कः सायनः स्वोदयघ्नो भोग्यांशाः खत्र्युद्धृता भोग्यकालः ।

एवं यातांशैर्भवेद्यातकालो भोग्यः शोध्योऽभीष्टनाडीपलेभ्यः ॥७॥

तदनु जहीहि गृहोदयांश्च शेषं गगनगुणघ्नमशुद्धदृल्लवाद्यम् ।

सहितमजादिगृहैरशुद्धपूर्वैर्भवति विलग्नमदोयनांशहीनम् ॥८॥

भोग्याल्पकालात्खत्रिघ्नात्स्वोदयाप्तलवादियुक् ।

रविरेव भवेल्लग्नं सषडभार्कान्निशातनुः ॥९॥

दशमसाधनार्थ नतानयनम् ।

मध्याह्ने चार्धरात्रे वा स्वेष्टकालो यदा भवेत् ।

तदा तात्कालिकः सूर्यो भवेल्लग्नं खतुर्यकम् ॥१०॥

रात्रिशेषगते वापि दिनार्द्ध भयुतं दिनम् ।

दिनार्द्ध दिनजातेन तत्पूर्वमपरं परम् ॥११॥

अर्द्धरात्रिपरं यावद्दिनमध्यान्नतं भवेत् ।

रवेः पूर्वकपालं च तदूर्ध्व पश्चिमं नतम् ॥१२॥

प्राग्लङ्कोदयतः साध्या उक्ताश्च घटिका रवेः ।

प्राक्कपालमृणं कुर्याद्धनमन्यकपालयोः ॥१३॥

धनादिभावसाधनम् ।

लग्नं चतुर्थात्संशोध्य शेषं षडभिर्विभाजितम् ।

राश्यादि योजयेल्लग्ने सन्धिः स्याल्लग्नवित्तयोः ॥१४॥

सन्धिः षडंशसंयुक्तो धनभावो भवेत्स्फुटः ।

धनभावः षडंशाढ्यः सन्धिर्धनतृतीययोः ॥१५॥

षडंशसंयुतः सन्धिस्तृतीयो भाव उच्यते ।

षडंशाढ्यस्तृतीयः स्यात्सन्धिर्भ्रा ( र्मा ) तृचतुर्थयोः ॥१६॥

तृतीयसन्धिरेकाढ्यस्तर्यःसन्धिर्भवेदिह ।

द्वयाढयस्तृतीयभावोऽपि पुत्रभावो भवेत्स्फुटः ॥१७॥

त्र्याढ्यो द्वितीयसन्धिः स्यात्सन्धिः पञ्चमभावजः ।

धनभावो वेदयुतो रिपुभावः प्रजायते ॥१८॥

लग्नसन्धिः पञ्चयुतः सन्धिः स्याद्रिपुभावजः ।

लग्नाद्याः सन्धिसहिता भावाः षड्राशिसंयुताः ।

सप्तमाद्या भवन्तीह भावाः सर्वे ससन्धयः ॥१९॥

भावकुंडली ।

अथ तन्वादयो भावाः ससन्धयः स्युः ।

विश्वाप्रतिविश्वाकरणम् ।

सन्धीकृताधिकाः खेटा ग्रहैश्च नखताडिताः ।

भावसंध्यन्तरेणाप्तं तत्र विंशोपकाः फलम् ॥२०॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP