मानसागरी - अध्याय २ - आरंभ

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्पष्टैर्ग्रहैर्विना किंचिन्निगदन्ति कुबुद्धयः ।

दशा चान्तर्दशादीनां फलं यात्युपहास्यताम् ॥१॥

गतकल्यानयनविधिः ।

वेदवेदखवह्निभि ३०४४ र्युते विक्रमवत्सरे ।

भवेदयनवल्ली सा तस्या गतकलिस्तथा ॥२॥

पळभा - चरखण्डानयनविधिः ।

मेषादिगे सायनभागसूर्ये दिनार्द्धजा भा पलभा भवेत्सा ।

त्रिस्था हता स्युर्दशभिर्भुजङ्गैर्दिग्मिश्चरार्द्धा त्रिगुणोद्धतान्त्या ॥३॥

भुजकोटीनाह-

त्र्यूनं भुजः स्यात् त्र्यधिकेन हीनं

भार्द्ध च भार्द्धादधिकं विभार्द्धम् ।

नवाधिकेनोनितमर्कभं च

भवेच्च कोटिस्त्रिगृहं भुजोनम् ॥४॥

शराब्धियुगै ४४५ रहितः शको व्यपदृतः खरसैरयनांशकाः ।

मधुसितादिकमासगतं प्रति शरपलैः सहितं कुरु सर्वदा ॥५॥

दिनमानमिश्रानयनप्रकारः ।

स्पष्टार्कोऽयनभागयुक्तभुजवद्भुक्तर्क्षतस्तच्चरं

धृत्वा भोग्यचरघ्नबाहुलवतः खाग्न्यु३०द्धृतैस्तैर्युतः ।

मेषात्खं शरवारिधि ४५ ऋणमथो कुर्यात्तलादौ स्फुटं

तन्मिश्रं द्विगुणं द्युमानमुदितं रात्रेस्तु षष्टयुत्तरम् ॥६॥

अथोदाहरणार्थे

कस्यचिज्जन्मसमयोऽन्न लिख्यते-

श्रीः ॥ आदित्यादिग्रहास्सवें सनक्षत्रास्सराशयः ॥

दीर्घमायुः प्रयच्छन्तु यस्यैषा जन्मपत्रिका ॥१॥

श्रीशुभविक्रमीय संवत् १९५० तत्र श्रीमच्छालिवाहनभूभर्तुः शक १८१५ तत्र सौम्यायने भास्करे वसन्तर्तौ मासोत्तमे फाल्गुनमासे शुक्लपक्षे तिथौ दशम्यां भृगुवासरे घट्यादि ३२।३४ पुनर्वसुनक्षत्रे घट्यादि १४।५८ शोभनयोगे घट्यादि २१।४८ वणिजकरणे घट्यादि ४।४८ भयातं घट्यादि ४२।१७ भभोग ५६।५५ दिनघ ० ३२ । ६ एवंविधे शुभे पञ्चांगोदये श्रीसूर्योदयादिष्टं घ. ४ पलानि २० स च द्विजदेवप्रसाद्दीर्घायुर्भवतु ॥ शुभमस्तु ॥

अपररीत्या दिनमानानयनम् ।

अयनादिकवासररामहता गगनालबाणशशाङ्कयुताः ।

परभाजितशून्यरसैर्घटिका मकरादि दिनं कर्कटादि निशा ॥७॥

तात्कालिकग्रहानयनम् ।

गतमवधिदिनाद्यं निघ्नितं स्वस्वगत्या

गगनरसविभक्तं लब्धमंशादिकं च ।

रहितयुतस्वजंत्री जायते स्पष्टखेटा

शुभसुगममुपायोऽवोचि वंशीधरेण ॥८॥

चन्द्रसाधनम् ।

खषड्घ्नं भयातं भभोगोद्धृतं तत् खतर्कघ्नधिष्ण्येषु युक्तं द्विनिघ्नम् ।

नवाप्तं शशी भागपूर्वस्तु भुक्तिः खखाभ्राष्टवेदा भभोगेन भक्ताः ॥९॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP