संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथयोगपट्टः

धर्मसिंधु - अथयोगपट्टः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथयोगपट्टः कारितपर्यङ्कशौचोयतिःकटिशौचंकृत्वाकटिसूत्नकौपीनेधृत्वावस्त्रेणावगुण्ठ्यगुर्वनुज्ञयोच्चासनेउपविश्यसभ्यैः

सहवेदान्तेकिंचिदुपन्यसेत् गुरुर्यतिःशिष्यंयतिशिरसिशङ्खेनपुरुषसूक्तेनाभिषिच्यवस्त्रगन्धपुष्पदीपनैवेद्यैः

संपूज्यवस्त्रमुपरिधृत्वायतिभिःसहविश्वरुपाध्यायंपश्यामिदेवानित्यारभ्यभुङक्ष्वराज्यंसमृद्धमित्यन्तंपठित्वापूर्वकल्पितंनामदद्यात्

ततःशिष्यंवदेत् इतःपरंत्वयासंन्यासाधिकारिणेसंन्यासोदेयोदीक्षायोगपट्टादिकंचकार्यम्

ज्येष्ठयतयोनमस्कार्याः ततोगुरुःकटिसूत्रंपञ्चमुद्रालंकृतंपूर्वदण्डचाशिष्यायदत्त्वाशिष्यंयथासंप्रदायंनमस्कुर्यात्

अन्येयतयोगृहिणश्चनमस्कुर्युः शिष्योनारायणेत्युक्त्वोच्चासनादुत्थायतत्रगुरुमुपवेश्ययथाविधिनत्वान्ययतीन्नमेत्

इतिगृह्याग्निमतोविधुरादेश्चविविदिषासंन्यासप्रयोगः ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP