संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथपर्यङ्कशौचप्रयोगः

धर्मसिंधु - अथपर्यङ्कशौचप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथपर्यङ्कशौचप्रयोगः कस्मिंश्चित्पुण्यदिनेकश्चिन्दुहस्थः

स्वाग्रेपीठादौयतिमुपवेश्यगुर्वनुज्ञातोयतयेपर्यङ्कशौचंकरिष्ये

इतिसंकल्प्यवामभागेप्राक्संस्थान्पञ्चमृद्भागान्दक्षिणभागेपितथैवपंचसंस्थाप्योभयत्नशुद्धोदकंचसंस्थाप्यवाम

प्रथममृद्भागेनपञ्चवारंमृज्जलाभ्यांयतिजानुद्रयंकराभ्य़ांयुगपत्क्षालयेत् चरमक्षालनेमृद्भागसमाप्तिः एवमग्रेपि

ततोदक्षिणभागस्थप्रथमभागार्धेनस्ववामकरंमृज्जलाभ्यांदशवारंप्रक्षाल्यापरार्धेनतेनेवजलेनोभौकरौंसप्तवारंक्षालयेत्

एवमग्रेपियोज्यम् संख्यायांविशेषस्तूच्यते

वामद्वितीयभागेनचतुर्वारंयतिजङ्घाद्वयंयुगपत्प्रक्षाल्यदक्षिणद्वितीयभागार्धेनसप्तवारंवामकरमर्धान्तरेणचतुर्वारमुभौचकरौक्षालयेत्

वामतृतीयेनयतिगुल्फौत्निवारंदक्षिणभागार्धेनवामकरं षडारमुभौकरौचतुर्वारम्

वामचतुर्थेनयतिपादपृष्ठौद्विवारंदक्षिणार्धेनस्ववामकरंचतुर्वारमुभौद्विवारमवशिष्टार्धेन

वामपञ्चमेनयतिपादतलेसकृद्दक्षिणपञ्चमार्धेनवामस्याद्विपारमुभयोश्चापरार्धेनसकृत्क्षालनमितिः ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP