संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथप्रेषोच्चारः

धर्मसिंधु - अथप्रेषोच्चारः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथप्रेषोच्चारः ॐभूःसंन्यस्तंमया ॐभुवःसंन्यस्तं० ॐस्वःसंन्यस्तं०

ॐभुर्भुवःस्वःसंन्यस्तंमयेतित्निर्मन्दमध्योच्चस्वरेणोक्त्वाऽभयंसर्वभूतेभ्योमत्तः स्वाहेति जलंजलेक्षिपेत्

शिखामुत्पाठ्ययज्ञोपवीतमुद्धृत्यकरेगृहीत्वाआपोवैसर्वादेवताःसर्वाभ्योदेवताभ्योजुहोमिस्वाहा

ॐभूःस्वाहेतिजलेजलैःसहहुत्वाप्रार्थयेत् त्नाहिमांसर्वलोकेशवासुदेवसनातन ।

संन्यस्तंमेजगद्योनेपुण्डरीकाक्षमोक्षद १ युष्मच्छरणमापन्नंत्नाहिमांपुरुषोत्तम ।

ततोदिगम्बरः पञ्चपदान्युदङ्मुखोगच्छेत् विविदिषुश्चेत्तस्मै

आचार्योनत्वाकाषायकौषीनाच्छादनेदत्त्वा दण्डंदद्यात् सचकौपीनंवासश्चपरिधाय

ॐम् इंद्रस्यवज्रोसिसखेमांगोपायेतिदण्डंगृह्णीयात् वार्त्नघ्नःशर्ममेभवयत्पापंतन्निवारय

प्रणवेनगायत्र्यावाकमण्डलुम् इदंविष्णुरित्यासनम् ततः समित्पाणिर्गुरुंनत्वागरुडासनोपविष्टोगुरुंवदेत्

त्नायस्वभोजगन्नाथगुरोसंसारवह्निना ।

दग्धंमांकालदष्टंचत्वामहंशरणागतः १ योब्रह्माणंविदधातिपूर्वयोवैवेदांश्चप्रहिणोतितस्मै ।

तंहदेवमात्मबुद्धिप्रकाशंमुमुक्षुर्वैशरणमहंप्रपद्येइतिगुरुमुपस्थायदक्षिणंजान्वच्यपादावुपसंगृह्यअधीहि भगवोब्रह्मेतिवदेत्

गुरुतात्मानंब्रह्मरुपंध्यात्वाजलपूर्णशङ्खंद्वादशप्रणवैरभिमन्त्र्यतेनशिष्यमभिषिच्यशन्नोमित्न

इतिशांतिंपठित्वातच्छिरसिहस्तंदत्त्वापुरुषसूक्तंजपित्वा शिष्यहदयेहस्तंकृत्वा

ममव्रतेहदयंतेदधामीत्यादिमन्त्रंजप्त्वादक्षिणकर्णेप्रणवमुपादिश्य तदर्थचपञ्चीकरणाद्यवबोध्य

प्रज्ञानंब्रह्म अयमात्माब्रह्म तत्त्वमसि

अहंब्रह्मास्मीतिऋग्वेदादिमहावाक्येष्वन्यतमंशिष्यशाखानुसारेणोपदिश्यतदर्थबोधयेत्

ततस्तीर्थाश्रमादिसंप्रादायानुसारेणनामदद्यात् ततःपर्यङ्कशौचंकारयित्वायोगपट्टंदद्यात् ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP