संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथविरजाहोमः

धर्मसिंधु - अथविरजाहोमः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


प्राणापानव्यानोदानसमानामेशुध्यन्तांज्योतिरहंविरजाविपाप्माभूयासस्वाहा

प्राणादिभ्यइदं० वाङ्गनश्चक्षुःश्रोत्नजिह्णाघ्राणरेतोबुद्धयाकूतिःसंकल्पामेशुद्धयन्तांज्योति०

त्वगादिभ्यइदं० त्वकचर्ममासरुधिरमेदोमज्जास्त्रायवोस्थीनिमेशुद्धयन्तां० त्वगादिभ्यइदं०

शिरःपाणिपादपार्श्वपृष्ठोरुदरजङ्घशिश्नोपस्थपायवोमेशुद्धयं० शिरआदिभ्य०

उत्तिष्ठपुरुषहरितपिङ्गललोहिताक्षदेहिदेहिददापयितामेशुद्धयं० पुरुषादिभ्य०

पृथिव्यादिभ्य० शब्दस्पर्शरुपरसगन्धामेशुद्धयं० शब्दादिभ्य० मनोवाक्कायकर्माणिमेशुद्धयंतां०

मनआदिकर्मभ्य० अव्यक्तभावैरहंकारैर्ज्योतिरहं० अव्यक्तादिभ्य० आत्मामेशुद्धयंतांज्यो०

आत्मनइदं० अंतरात्मामे० अंतरात्मन० परमात्मामे० परमात्मान० क्षुधेस्वाहा

क्षुधइदंक्षुत्पिपासायस्वाहा क्षुत्पिपासायेदं० विविट्यैस्वा० विविट्या० ऋग्विधानाय०

कषोत्कायस्वा० क्षुत्पिपासामलंज्येष्ठामलक्ष्मीनाशयाम्यहं ।

अभूतिमसमृद्धिंचसर्वानिर्णुदमेपाप्मानस्वाहा अग्नयइदं०

अन्नमयप्राणमयमनोमयविज्ञानमयमानंदमयमात्मामेशुद्धयंतां० अन्नमयादिभ्य०

एवंसमिच्चर्वाज्यैःप्रतिद्रव्यंचत्वारिंशदाहुतीर्हुत्वा यदिष्टंयच्चपूर्तयच्चापद्यनापदि

प्रजापतौतन्मनसिजुहोमिविमुक्तोहंदेवकिल्बिषात्स्वाहेत्याज्यंहुत्वा प्रजापतयइदमितित्यजेत्

प्रजापतौतन्मनसिजुहोमिविमुक्तोहंदेवकिल्बिषात्साहेत्याज्यंहुत्वा प्रजापतयइदमितित्यजेत्

ततःपुरुषसूक्तं अग्निमीळेइत्यादिचतुर्वेदादींश्चजपित्वास्विष्टकृदादिहोमशेषंसमाप्य

ब्रह्मचार्यादिभ्योगोहिरण्यवस्त्रादिदत्वासमासिञ्चन्तुमरुतइतिमन्त्रेणगृह्याग्निमुपस्यायतत्नदारुपात्नाणिदहेत्तैजसानिगुरवेदद्यात्

ततआत्मन्यग्निसमारोपं अयंतेयोनिरित्यृचा

यातेअग्नेंयज्ञियातनूस्तयेह्यारोहात्मात्मानमित्यादियजुषाचत्रिरुक्तेनाग्नेर्ज्वालांप्राश्नन्कुर्यात्

कृष्णाजिनमादायगृहान्निष्क्रम्य सर्वेभवन्तुवेदाढ्याःसर्वेभवन्तुसोमपाः । सर्वेपुत्नमुखंदृष्टासर्वेभवन्तुभिक्षुकाः

१ इतिपुत्रादिभ्यआशिषंदत्वानमेकश्चिन्नाहंकस्यचित्तपुत्नादिनुक्त्वाविसृजेत्

जलाशयंगत्वाञ्जलिनाजलमादायाशुःशिशानइति सूक्तेनाभिमन्त्र्यसर्वाभ्योदेवताभ्यःस्वाहेतित्यजेत्

तिथ्यादिस्मृत्वाऽपरोक्षब्रह्मावाप्तयेसंन्यासंकरोमीतिसंकल्प्यजलाञ्जलिंगृहीत्वा ॐएषहवाअग्निःसूर्यःप्राणंगच्छस्वाहा

ॐस्वांयोनिंगच्छस्वाहा ॐआपोवैगच्छस्वाहेतिमन्त्रत्नयेणजलेष्वञ्जलित्नयंदद्यात्

पुत्रेषणावित्तेषणालोकेषणासर्वेषणामयापरित्यक्ताअभंयसर्वभूतेभ्योमत्तःस्वाहाइत्यञ्जलिंजलेक्षिपेत्

पुनरेवमभयंदत्त्वावदेत् यत्किंचिद्धन्धनंकर्मकृतमज्ञानतोमया । प्रमादालस्यदोषोत्थंतत्सर्वसंत्यजाम्यहम् ।

त्यक्तसर्वोविशुद्धात्मागतस्नेहशुभाशुभः । एषत्यजाम्यहंसर्वकामभोगसुखादिकम् ।

रोषंतोषंविवादंचगन्धमाल्यानुलेपनम् । भूषणंनर्तनंगेयंदानमादानमेवच । नमस्कारंजपंहोमंयाश्चनित्याःक्रियामम ।

नित्यंनैमित्तिकंकाम्यंवर्णधर्माश्रमाश्चये । सर्वमेवपरित्यज्यददाम्यभयदक्षिणाम् ।

४ पद्भयांकराभ्यांविहरन्नाहंवाक्कायमानसैः । करिष्येप्राणिनांपीडांप्राणिनःसन्तुनिर्भयाः ।

५ सूर्यादिदेवान्विप्रांश्चसाक्षित्वेन ध्यात्वानाभिमात्नेजलेप्राङुखः

सावित्नीप्रवेशंपूर्ववत्कृत्वातरत्समन्दीतिसूक्तंपठित्वापुत्नेषणायावित्तेषणायालोकेषणायाश्चव्यत्थितोहंभिक्षाचर्यचरामीतिजलेजलंजुहुयात् ॥

N/A

References : N/A
Last Updated : March 09, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP