संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथसावित्रीप्रवेशः

धर्मसिंधु - अथसावित्रीप्रवेशः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

 


अथसावित्रीप्रवेशः ॐभूःसावित्नींरविशामि ॐतत्सवितुर्वरेण्यं ॐभुवःसावित्रींप्र०

ॐभर्गोदेवस्य० ॐस्वःसावित्रीं० ॐधियोयो० ॐभूर्भुवःस्वःसावित्नींप्र० ॐतत्सवितुर्वरेण्यं०

ऋकततोस्तात्प्राकगृह्याग्निंसमिध्यविच्छिन्नश्चेत्पुनः

संधानविधिनानिरग्निर्वाविधुरादिर्वापृष्टोदिविविधानेनाग्निंसंपादयेत्

पृष्टोदिविविधानंच कात्यायनवैश्वदेवप्रसङ्गेपूर्वार्धेउक्तम् ॥

अथास्तात्पूर्वब्रह्मान्वाधानम् संन्यासंकर्तु

ब्रह्मान्वाधानंकरिष्येइतिसंकल्प्याग्निध्यानाद्याज्यंसंस्कृत्य सुकस्त्रुवौसंमृज्य

स्त्रुचिचतुराज्यंगृहीत्वा ॐस्वाहेतिहुत्वापरमात्मनइदं० परिषेचनादि इतिब्रह्मान्वाधानम् ॥

ततःसायंसंध्याहोमवैश्वदेवान्कृत्वाग्निसमीपेजागरंकुर्यात् ॥

प्रातर्नित्यहोमान्तेवैश्वदेवादिकंकृत्वाग्नेयंवैश्वानरंवास्थालीपाकंकुर्यात्

तत्नकरिष्यमाणसंन्यासपूर्वाङ्गभूतमग्नेयस्थालीपाकंकरिष्यइतिसंकल्पः

ध्यात्वाचक्षुषीआज्येनेत्यन्ते‍ऽत्रप्रधानमग्निंचरुणाशेषेणेत्यादि

अग्नयेत्वाजुष्टंनिर्वपामीत्यादिनाम्नानिर्वापादि नाम्नैवप्रधानहोमः

एवंवैश्वानरपक्षेप्यूह्यम् ततस्तरत्समन्दीतिजपित्वाकुशहेमरुप्यजलैःस्नात्वादेशादिस्मृत्वासंन्यासाङ्गभूत्नं

प्राणादिहोमंपुरुषसूक्तहोमंविरजाहोमंचतन्त्रेणकरिष्येइतिसंकल्प्यान्वाधानेआज्येनेत्यन्ते

प्राणादिपञ्चदेवताःसमिच्चर्वाज्यैः

पुरुषंपुरुषसूक्तेनप्रत्युचंषोडशवारंसमिच्चर्वाज्यैःप्राणाद्येकोनविंशतिदेवताविरजामन्त्रैः

प्रतिद्रव्यमेकैकसंख्यसमिच्चर्वाज्याहुतिभिःप्रजापतिंसकृदाज्येनशेषेणेत्यादि

षष्टयुत्तरशतवारंतूष्णींनिरुप्य

तथैवप्रोक्ष्यश्रपयित्वाज्यभागान्तेप्राणायस्वाहेत्यादिपञ्चमन्त्रैर्द्रव्यत्नयंसकृद्धुत्वायथादैवंत्यक्त्वा

सहस्त्रशीर्षेतिषोडशर्चेनप्रत्यृचंपृथकद्रव्यत्रयंहुत्वापुरुषायेदंनममेतिसर्वत्नत्यजेत् ॥

N/A

References : N/A
Last Updated : March 05, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP