संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथविधानानि

धर्मसिंधु - अथविधानानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविधानानि तत्नपञ्चकमृतौ पञ्चकंनामधनिष्ठोत्तरार्धमारभ्यरेवत्यन्तंसार्धनक्षत्नचतुष्टयम्

तत्नदाहनिषेधाद्दर्भमयपुत्तलैर्यवपिष्टानुलिप्तैःपञ्चोर्णासूत्रवेष्टितैःसह शवंदहेत्

तत्नतिथ्यादिसंकीर्त्यामुकस्यधनिष्ठापञ्चकादिमरणसूचितवंशारिष्टविंनाशार्थपञ्चकविधिंकरिष्यइतिसंकल्प्योक्तविधाः

प्रतिमानक्षत्नमन्त्रैरभिमन्त्र्यगन्धपुष्पैः संपूज्यदाहसमयेप्रेतोपरिन्यसेत् प्रथमांशिरसि द्वितीयांनेत्नयोः

तृतीयांवामकुक्षौ चतुर्थीनाभौ पञ्चमींपादयोः तदुपरिनाममन्त्रैर्घृताहुतीर्जुहुयात् तत्ननामानिक्रमेण प्रेतवाहः

प्रेतसखःप्रेतपःप्रेतभूमिपःप्रेतहर्ताचेति ततउदकंदत्वायमायसोमं त्र्यंबकमिति

मन्त्राभ्यांप्रत्येकंप्रतिमास्वाज्याहुतिर्जुहुयात् ततःप्रेतमुखेपञ्चरत्नंदत्वा

पुत्तलैःसहप्रेतंदहेत् सूतकान्तोतिलहेमघृतानिदत्वाकांस्यपात्नेतैलंप्रक्षिप्यतत्नात्मप्रतिबिम्बंवीक्ष्यविप्रायदद्यात् शान्तिंचकुर्यात् ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP